Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १६. सोळसमवग्गो

    16. Soḷasamavaggo

    (१५९) ४. अधिगय्हमनसिकारकथा

    (159) 4. Adhigayhamanasikārakathā

    ७४९. अधिगय्ह मनसि करोतीति? आमन्ता। तेन चित्तेन तं चित्तं पजानातीति? न हेवं वत्तब्बे…पे॰… तेन चित्तेन तं चित्तं पजानातीति? आमन्ता । तेन चित्तेन तं चित्तं ‘‘चित्त’’न्ति पजानातीति? न हेवं वत्तब्बे…पे॰… तेन चित्तेन तं चित्तं ‘‘चित्त’’न्ति पजानातीति? आमन्ता। तं चित्तं तस्स चित्तस्स आरम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    749. Adhigayha manasi karotīti? Āmantā. Tena cittena taṃ cittaṃ pajānātīti? Na hevaṃ vattabbe…pe… tena cittena taṃ cittaṃ pajānātīti? Āmantā . Tena cittena taṃ cittaṃ ‘‘citta’’nti pajānātīti? Na hevaṃ vattabbe…pe… tena cittena taṃ cittaṃ ‘‘citta’’nti pajānātīti? Āmantā. Taṃ cittaṃ tassa cittassa ārammaṇanti? Na hevaṃ vattabbe…pe….

    तं चित्तं तस्स चित्तस्स आरम्मणन्ति? आमन्ता। तेन फस्सेन तं फस्सं फुसति, ताय वेदनाय…पे॰… ताय सञ्‍ञाय… ताय चेतनाय… तेन चित्तेन… तेन वितक्‍केन… तेन विचारेन… ताय पीतिया… ताय सतिया… ताय पञ्‍ञाय तं पञ्‍ञं पजानातीति? न हेवं वत्तब्बे…पे॰…।

    Taṃ cittaṃ tassa cittassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya…pe… tāya saññāya… tāya cetanāya… tena cittena… tena vitakkena… tena vicārena… tāya pītiyā… tāya satiyā… tāya paññāya taṃ paññaṃ pajānātīti? Na hevaṃ vattabbe…pe….

    ७५०. अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे॰… अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    750. Atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे॰… अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसि करोतीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ ‘‘atīta’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ ‘‘atīta’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोति, पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे॰… अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोति, पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसि करोतीति? आमन्ता। तिण्णं फस्सानं…पे॰… तिण्णं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    ७५१. अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे॰… अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोतीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    751. Anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे॰… अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसि करोतीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ ‘‘anāgata’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ ‘‘anāgata’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोति, पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे॰… अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोति, पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसि करोतीति? आमन्ता। तिण्णं फस्सानं…पे॰… तिण्णं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    ७५२. पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसिकरोन्तो , अतीतं ‘‘अतीत’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे॰… पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोतीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    752. Paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto , atītaṃ ‘‘atīta’’nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे॰… पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोति, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे॰… पच्‍चुप्पन्‍नं ‘‘पच्‍चुप्पन्‍न’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोति, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? आमन्ता। तिण्णं फस्सानं…पे॰… तिण्णं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    ७५३. न वत्तब्बं – ‘‘अधिगय्ह मनसि करोती’’ति? आमन्ता। ननु वुत्तं भगवता –

    753. Na vattabbaṃ – ‘‘adhigayha manasi karotī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘सब्बे सङ्खारा अनिच्‍चाति, यदा पञ्‍ञाय पस्सति।

    ‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati;

    अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया॥

    Atha nibbindati dukkhe, esa maggo visuddhiyā.

    ‘‘सब्बे सङ्खारा दुक्खाति, यदा पञ्‍ञाय पस्सति।

    ‘‘Sabbe saṅkhārā dukkhāti, yadā paññāya passati;

    अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया॥

    Atha nibbindati dukkhe, esa maggo visuddhiyā.

    ‘‘सब्बे धम्मा अनत्ताति, यदा पञ्‍ञाय पस्सति।

    ‘‘Sabbe dhammā anattāti, yadā paññāya passati;

    अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति 1

    Atha nibbindati dukkhe, esa maggo visuddhiyā’’ti 2.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अधिगय्ह मनसि करोतीति।

    Attheva suttantoti? Āmantā. Tena hi adhigayha manasi karotīti.

    अधिगय्हमनसिकारकथा निट्ठिता।

    Adhigayhamanasikārakathā niṭṭhitā.







    Footnotes:
    1. ध॰ प॰ २७७-२७९
    2. dha. pa. 277-279



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. अधिगय्हमनसिकारकथावण्णना • 4. Adhigayhamanasikārakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. अधिगय्हमनसिकारकथावण्णना • 4. Adhigayhamanasikārakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ४. अधिगय्हमनसिकारकथावण्णना • 4. Adhigayhamanasikārakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact