Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    ४. अधिगय्हमनसिकारकथावण्णना

    4. Adhigayhamanasikārakathāvaṇṇanā

    ७४९-७५३. इदानि अधिगय्ह मनसिकारकथा नाम होति। तत्थ दुविधो मनसिकारो नयतो च आरम्मणतो च। तत्थ एकसङ्खारस्सापि अनिच्‍चताय दिट्ठाय सब्बे सङ्खारा अनिच्‍चाति अवसेसेसु नयतो मनसिकारो होति। अतीते पन सङ्खारे मनसिकरोन्तो न अनागते मनसिकातुं सक्‍कोति। अतीतादीसु अञ्‍ञतरं मनसिकरोतो आरम्मणतो मनसिकारो होति । तत्थ पच्‍चुप्पन्‍ने मनसिकरोन्तो येन चित्तेन ते मनसिकरोति, तं पच्‍चुप्पन्‍नक्खणे मनसिकातुं न सक्‍कोति। तत्थ येसं ‘‘सब्बे सङ्खारा अनिच्‍चा’’तिआदिवचनं निस्साय ‘‘मनसिकरोन्तो नाम अधिगय्ह अधिगण्हित्वा सङ्गण्हित्वा सब्बे सङ्खारे एकतो मनसिकरोती’’ति लद्धि, सेय्यथापि पुब्बसेलियापरसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्‍ञा इतरस्स।

    749-753. Idāni adhigayha manasikārakathā nāma hoti. Tattha duvidho manasikāro nayato ca ārammaṇato ca. Tattha ekasaṅkhārassāpi aniccatāya diṭṭhāya sabbe saṅkhārā aniccāti avasesesu nayato manasikāro hoti. Atīte pana saṅkhāre manasikaronto na anāgate manasikātuṃ sakkoti. Atītādīsu aññataraṃ manasikaroto ārammaṇato manasikāro hoti . Tattha paccuppanne manasikaronto yena cittena te manasikaroti, taṃ paccuppannakkhaṇe manasikātuṃ na sakkoti. Tattha yesaṃ ‘‘sabbe saṅkhārā aniccā’’tiādivacanaṃ nissāya ‘‘manasikaronto nāma adhigayha adhigaṇhitvā saṅgaṇhitvā sabbe saṅkhāre ekato manasikarotī’’ti laddhi, seyyathāpi pubbaseliyāparaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa.

    अथ नं यस्मा सब्बे एकतो मनसिकरोन्तेन येन चित्तेन ते मनसिकरोति, तम्पि मनसिकातब्बं होति। तस्मा तंचित्तताय चोदेतुं तेन चित्तेनाति आह। इतरो आरम्मणं कत्वा न सक्‍का जानितुन्ति सन्धाय पटिक्खिपति। एवंलक्खणं चित्तन्ति ञातत्ता पन तम्पि चित्तं ञातमेव होतीति सन्धाय पटिजानाति। अथ वा तञ्‍ञेव तस्स आरम्मणं न होतीति पटिक्खिपति। ‘‘सब्बे सङ्खारा अनिच्‍चा, यदा पञ्‍ञाय पस्सती’’तिआदीनि निस्साय उप्पन्‍नलद्धिवसेन पटिजानाति। सेसपञ्हद्वयेपि एसेव नयो। तेन फस्सेनातिआदीसु पन तथारूपं सुत्तं अपस्सन्तो पटिक्खिपतेव। अतीतादिपञ्हेसु हेट्ठा वुत्तनयेनेव पटिक्खेपपटिञ्‍ञा वेदितब्बा। सेसं यथापाळिमेव निय्यातीति। सब्बे सङ्खारातिआदिवचनं नयतो दस्सनं सन्धाय वुत्तं, न एकक्खणे आरम्मणतो, तस्मा असाधकन्ति।

    Atha naṃ yasmā sabbe ekato manasikarontena yena cittena te manasikaroti, tampi manasikātabbaṃ hoti. Tasmā taṃcittatāya codetuṃ tena cittenāti āha. Itaro ārammaṇaṃ katvā na sakkā jānitunti sandhāya paṭikkhipati. Evaṃlakkhaṇaṃ cittanti ñātattā pana tampi cittaṃ ñātameva hotīti sandhāya paṭijānāti. Atha vā taññeva tassa ārammaṇaṃ na hotīti paṭikkhipati. ‘‘Sabbe saṅkhārā aniccā, yadā paññāya passatī’’tiādīni nissāya uppannaladdhivasena paṭijānāti. Sesapañhadvayepi eseva nayo. Tena phassenātiādīsu pana tathārūpaṃ suttaṃ apassanto paṭikkhipateva. Atītādipañhesu heṭṭhā vuttanayeneva paṭikkhepapaṭiññā veditabbā. Sesaṃ yathāpāḷimeva niyyātīti. Sabbe saṅkhārātiādivacanaṃ nayato dassanaṃ sandhāya vuttaṃ, na ekakkhaṇe ārammaṇato, tasmā asādhakanti.

    अधिगय्हमनसिकारकथावण्णना।

    Adhigayhamanasikārakathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (१५९) ४. अधिगय्हमनसिकारकथा • (159) 4. Adhigayhamanasikārakathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. अधिगय्हमनसिकारकथावण्णना • 4. Adhigayhamanasikārakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ४. अधिगय्हमनसिकारकथावण्णना • 4. Adhigayhamanasikārakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact