Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अधिकरणभेदवण्णना

    Adhikaraṇabhedavaṇṇanā

    ३४०. यस्मा अधिकरणं उक्‍कोटेन्तो समथप्पत्तमेव उक्‍कोटेति, तस्मा ‘‘विवादाधिकरणं उक्‍कोटेन्तो कति समथे उक्‍कोटेती’’तिआदि वुत्तं।

    340. Yasmā adhikaraṇaṃ ukkoṭento samathappattameva ukkoṭeti, tasmā ‘‘vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭetī’’tiādi vuttaṃ.

    ३४१. पाळिमुत्तकविनिच्छयेनेवाति विनयलक्खणं विना केवलं धम्मदेसनामत्तवसेनेवाति अत्थो। येनापि विनिच्छयेनाति पाळिमुत्तकविनिच्छयमेव सन्धाय वुत्तं। खन्धकतो च परिवारतो च सुत्तेनाति खन्धकपरिवारतो आनीतसुत्तेन। निज्झापेन्तीति पञ्‍ञापेन्ति।

    341.Pāḷimuttakavinicchayenevāti vinayalakkhaṇaṃ vinā kevalaṃ dhammadesanāmattavasenevāti attho. Yenāpi vinicchayenāti pāḷimuttakavinicchayameva sandhāya vuttaṃ. Khandhakato ca parivārato ca suttenāti khandhakaparivārato ānītasuttena. Nijjhāpentīti paññāpenti.

    ३४२. किच्‍चं निस्साय उप्पज्‍जनककिच्‍चानन्ति पुब्बे कतउक्खेपनीयादिकिच्‍चं निस्साय उप्पज्‍जनककिच्‍चानं। कीदिसानं? यावततियसमनुभासनादीनं।

    342.Kiccaṃ nissāya uppajjanakakiccānanti pubbe kataukkhepanīyādikiccaṃ nissāya uppajjanakakiccānaṃ. Kīdisānaṃ? Yāvatatiyasamanubhāsanādīnaṃ.

    ३४३. तं हीति तं विवादाधिकरणं।

    343.Taṃ hīti taṃ vivādādhikaraṇaṃ.

    ३४४. अधिकरणेसु येन अधिकरणेन सम्मन्ति, तं दस्सेतुं वुत्तन्ति यदा अधिकरणेहि सम्मन्ति, तदा किच्‍चाधिकरणेनेव सम्मन्ति, न अञ्‍ञेहि अधिकरणेहीति दस्सनत्थं वुत्तन्ति अधिप्पायो।

    344.Adhikaraṇesu yena adhikaraṇena sammanti, taṃ dassetuṃ vuttanti yadā adhikaraṇehi sammanti, tadā kiccādhikaraṇeneva sammanti, na aññehi adhikaraṇehīti dassanatthaṃ vuttanti adhippāyo.

    ३५३. ‘‘सत्तन्‍नं समथानं कतमे छत्तिंस समुट्ठाना’’ति पुच्छित्वापि ‘‘कम्मस्स किरिया करण’’न्तिआदिना सम्मुखाविनयस्स समुट्ठानानि अविभजित्वाव सतिविनयादीनं छन्‍नञ्‍ञेव छ समुट्ठानानि विभत्तानि, तं कस्माति आह ‘‘किञ्‍चापि सत्तन्‍नं समथान’’न्तिआदि। सतिविनयादीनं विय सङ्घसम्मुखतादीनं किच्‍चयता नाम नत्थीति आह ‘‘कम्मसङ्गहाभावेना’’ति।

    353. ‘‘Sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā’’ti pucchitvāpi ‘‘kammassa kiriyā karaṇa’’ntiādinā sammukhāvinayassa samuṭṭhānāni avibhajitvāva sativinayādīnaṃ channaññeva cha samuṭṭhānāni vibhattāni, taṃ kasmāti āha ‘‘kiñcāpi sattannaṃ samathāna’’ntiādi. Sativinayādīnaṃ viya saṅghasammukhatādīnaṃ kiccayatā nāma natthīti āha ‘‘kammasaṅgahābhāvenā’’ti.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā
    उक्‍कोटनभेदादिवण्णना • Ukkoṭanabhedādivaṇṇanā
    अधिकरणनिदानादिवण्णना • Adhikaraṇanidānādivaṇṇanā
    सत्तसमथनिदानवण्णना • Sattasamathanidānavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    उक्‍कोटनभेदादिवण्णना • Ukkoṭanabhedādivaṇṇanā
    अधिकरणनिदानादिवण्णना • Adhikaraṇanidānādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā
    उक्‍कोटनभेदादिकथावण्णना • Ukkoṭanabhedādikathāvaṇṇanā
    अधिकरणनिदानादिवण्णना • Adhikaraṇanidānādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact