Library / Tipiṭaka / तिपिटक • Tipiṭaka / परिवारपाळि • Parivārapāḷi

    २. अधिकरणनिदानादि

    2. Adhikaraṇanidānādi

    ३४२. विवादाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं? अनुवादाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं? आपत्ताधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं ? किच्‍चाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं?

    342. Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ? Anuvādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ? Āpattādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ ? Kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ?

    विवादाधिकरणं विवादनिदानं विवादसमुदयं विवादजातिकं विवादपभवं विवादसम्भारं विवादसमुट्ठानं। अनुवादाधिकरणं अनुवादनिदानं अनुवादसमुदयं अनुवादजातिकं अनुवादपभवं अनुवादसम्भारं अनुवादसमुट्ठानं। आपत्ताधिकरणं आपत्तिनिदानं आपत्तिसमुदयं आपत्तिजातिकं आपत्तिपभवं आपत्तिसम्भारं आपत्तिसमुट्ठानं। किच्‍चाधिकरणं किच्‍चयनिदानं किच्‍चयसमुदयं किच्‍चयजातिकं किच्‍चयपभवं किच्‍चयसम्भारं किच्‍चयसमुट्ठानं।

    Vivādādhikaraṇaṃ vivādanidānaṃ vivādasamudayaṃ vivādajātikaṃ vivādapabhavaṃ vivādasambhāraṃ vivādasamuṭṭhānaṃ. Anuvādādhikaraṇaṃ anuvādanidānaṃ anuvādasamudayaṃ anuvādajātikaṃ anuvādapabhavaṃ anuvādasambhāraṃ anuvādasamuṭṭhānaṃ. Āpattādhikaraṇaṃ āpattinidānaṃ āpattisamudayaṃ āpattijātikaṃ āpattipabhavaṃ āpattisambhāraṃ āpattisamuṭṭhānaṃ. Kiccādhikaraṇaṃ kiccayanidānaṃ kiccayasamudayaṃ kiccayajātikaṃ kiccayapabhavaṃ kiccayasambhāraṃ kiccayasamuṭṭhānaṃ.

    विवादाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं? अनुवादाधिकरणं…पे॰… आपत्ताधिकरणं…पे॰… किच्‍चाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं?

    Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ? Anuvādādhikaraṇaṃ…pe… āpattādhikaraṇaṃ…pe… kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ?

    विवादाधिकरणं हेतुनिदानं, हेतुसमुदयं, हेतुजातिकं, हेतुपभवं, हेतुसम्भारं, हेतुसमुट्ठानं। अनुवादाधिकरणं…पे॰… आपत्ताधिकरणं…पे॰… किच्‍चाधिकरणं हेतुनिदानं, हेतुसमुदयं, हेतुजातिकं, हेतुपभवं, हेतुसम्भारं, हेतुसमुट्ठानं।

    Vivādādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetupabhavaṃ, hetusambhāraṃ, hetusamuṭṭhānaṃ. Anuvādādhikaraṇaṃ…pe… āpattādhikaraṇaṃ…pe… kiccādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetupabhavaṃ, hetusambhāraṃ, hetusamuṭṭhānaṃ.

    विवादाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं? अनुवादाधिकरणं …पे॰… आपत्ताधिकरणं…पे॰… किच्‍चाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं?

    Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ? Anuvādādhikaraṇaṃ …pe… āpattādhikaraṇaṃ…pe… kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ?

    विवादाधिकरणं पच्‍चयनिदानं, पच्‍चयसमुदयं, पच्‍चयजातिकं, पच्‍चयपभवं, पच्‍चयसम्भारं, पच्‍चयसमुट्ठानं। अनुवादाधिकरणं…पे॰… आपत्ताधिकरणं…पे॰… किच्‍चाधिकरणं पच्‍चयनिदानं, पच्‍चयसमुदयं, पच्‍चयजातिकं, पच्‍चयपभवं, पच्‍चयसम्भारं, पच्‍चयसमुट्ठानं।

    Vivādādhikaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayapabhavaṃ, paccayasambhāraṃ, paccayasamuṭṭhānaṃ. Anuvādādhikaraṇaṃ…pe… āpattādhikaraṇaṃ…pe… kiccādhikaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayapabhavaṃ, paccayasambhāraṃ, paccayasamuṭṭhānaṃ.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / अधिकरणनिदानादिवण्णना • Adhikaraṇanidānādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā / अधिकरणभेदवण्णना • Adhikaraṇabhedavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अधिकरणनिदानादिवण्णना • Adhikaraṇanidānādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अधिकरणनिदानादिवण्णना • Adhikaraṇanidānādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / अधिकरणनिदानादिवण्णना • Adhikaraṇanidānādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact