Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अधिमानवत्थुवण्णना

    Adhimānavatthuvaṇṇanā

    १९६. हेट्ठिममग्गेहि ञातमरियादाय एव जाननतो अञ्‍ञा अग्गमग्गपञ्‍ञा, तस्सा फलभावतो अग्गफलपञ्‍ञा तंसहगता सम्मासङ्कप्पादयो च अञ्‍ञाति वुत्ताति आह ‘‘अञ्‍ञं ब्याकरिंसूति अरहत्तं ब्याकरिंसू’’ति। अरियसावकस्स ताव नुप्पज्‍जतीति पहीनाधिमानपच्‍चयत्ता नुप्पज्‍जति । सीलवतोपि…पे॰… नुप्पज्‍जति अकारकभावतो। तिलक्खणं आरोपेत्वाति कलापसम्मसनवसेन तिलक्खणं आरोपेत्वा। आरद्धविपस्सकस्साति उदयब्बयानुपस्सनाय आरद्धविपस्सकस्स। सुद्धसमथलाभी विपस्सनाय कम्मं अकत्वापि किलेससमुदाचारं अपस्सन्तो केवलं अञ्‍ञाणबलेन ‘‘अरियोहमस्मी’’ति मञ्‍ञतीति आह ‘‘सुद्धसमथलाभिं वा’’ति। ‘‘अरहा अह’’न्ति मञ्‍ञति उच्‍चवालङ्कवासी महानागत्थेरो विय।

    196. Heṭṭhimamaggehi ñātamariyādāya eva jānanato aññā aggamaggapaññā, tassā phalabhāvato aggaphalapaññā taṃsahagatā sammāsaṅkappādayo ca aññāti vuttāti āha ‘‘aññaṃ byākariṃsūti arahattaṃ byākariṃsū’’ti. Ariyasāvakassa tāva nuppajjatīti pahīnādhimānapaccayattā nuppajjati . Sīlavatopi…pe… nuppajjati akārakabhāvato. Tilakkhaṇaṃ āropetvāti kalāpasammasanavasena tilakkhaṇaṃ āropetvā. Āraddhavipassakassāti udayabbayānupassanāya āraddhavipassakassa. Suddhasamathalābhī vipassanāya kammaṃ akatvāpi kilesasamudācāraṃ apassanto kevalaṃ aññāṇabalena ‘‘ariyohamasmī’’ti maññatīti āha ‘‘suddhasamathalābhiṃ vā’’ti. ‘‘Arahā aha’’nti maññati uccavālaṅkavāsī mahānāgatthero viya.

    तलङ्गरवासी धम्मदिन्‍नत्थेरो किर नाम एको पभिन्‍नप्पटिसम्भिदो महाखीणासवो महतो भिक्खुसङ्घस्स ओवाददायको अहोसि। सो एकदिवसं अत्तनो दिवाट्ठाने निसीदित्वा ‘‘किन्‍नु खो अम्हाकं आचरियस्स उच्‍चवालङ्कवासीमहानागत्थेरस्स समणभावकिच्‍चं मत्थकप्पत्तं, नो’’ति आवज्‍जेन्तो पुथुज्‍जनभावमेवस्स दिस्वा ‘‘मयि अगच्छन्ते पुथुज्‍जनकालकिरियमेव करिस्सती’’ति च ञत्वा इद्धिया वेहासं उप्पतित्वा दिवाट्ठाने निसिन्‍नस्स थेरस्स समीपे ओरोहित्वा वन्दित्वा वत्तं दस्सेत्वा एकमन्तं निसीदि। ‘‘किं, आवुसो धम्मदिन्‍न, अकाले आगतोसी’’ति च वुत्तो ‘‘पञ्हं, भन्ते, पुच्छितुं आगतोम्ही’’ति आह। ततो ‘‘पुच्छावुसो, जानमाना कथयिस्सामा’’ति वुत्तो पञ्हसहस्सं पुच्छि। थेरो पुच्छितं पुच्छितं पञ्हं असज्‍जमानोव कथेसि। ततो ‘‘अतितिक्खं वो, भन्ते, ञाणं, कदा तुम्हेहि अयं धम्मो अधिगतो’’ति वुत्तो ‘‘इतो सट्ठिवस्सकाले, आवुसो’’ति आह। समाधिम्हि, भन्ते, वळञ्‍जेथाति। न इदं, आवुसो, भारियन्ति। तेन हि, भन्ते, एकं हत्थिं मापेथाति। थेरो सब्बसेतं हत्थिं मापेसि। इदानि, भन्ते, यथा अयं हत्थी अञ्‍जितकण्णो पसारितनङ्गुट्ठो सोण्डं मुखे पक्खिपित्वा भेरवं कोञ्‍चनादं करोन्तो तुम्हाकं अभिमुखं आगच्छति, तथा नं करोथाति। थेरो तथा कत्वा वेगेन आगच्छतो हत्थिस्स भेरवं आकारं दिस्वा उट्ठाय पलायितुं आरद्धो। तमेनं खीणासवत्थेरो हत्थं पसारेत्वा चीवरकण्णे गहेत्वा ‘‘भन्ते, खीणासवस्स सारज्‍जं नाम होती’’ति आह। सो तस्मिं काले अत्तनो पुथुज्‍जनभावं ञत्वा ‘‘अवस्सयो मे, आवुसो, धम्मदिन्‍न होही’’ति वत्वा पादमूले उक्‍कुटिकं निसीदि। ‘‘भन्ते, तुम्हाकं अवस्सयो भविस्सामिच्‍चेवाहं आगतो, मा चिन्तयित्था’’ति कम्मट्ठानं कथेसि। थेरो कम्मट्ठानं गहेत्वा चङ्कमं ओरुय्ह ततिये पदवारे अग्गफलं अरहत्तं पापुणि। थेरो किर दोसचरितो अहोसि।

    Talaṅgaravāsī dhammadinnatthero kira nāma eko pabhinnappaṭisambhido mahākhīṇāsavo mahato bhikkhusaṅghassa ovādadāyako ahosi. So ekadivasaṃ attano divāṭṭhāne nisīditvā ‘‘kinnu kho amhākaṃ ācariyassa uccavālaṅkavāsīmahānāgattherassa samaṇabhāvakiccaṃ matthakappattaṃ, no’’ti āvajjento puthujjanabhāvamevassa disvā ‘‘mayi agacchante puthujjanakālakiriyameva karissatī’’ti ca ñatvā iddhiyā vehāsaṃ uppatitvā divāṭṭhāne nisinnassa therassa samīpe orohitvā vanditvā vattaṃ dassetvā ekamantaṃ nisīdi. ‘‘Kiṃ, āvuso dhammadinna, akāle āgatosī’’ti ca vutto ‘‘pañhaṃ, bhante, pucchituṃ āgatomhī’’ti āha. Tato ‘‘pucchāvuso, jānamānā kathayissāmā’’ti vutto pañhasahassaṃ pucchi. Thero pucchitaṃ pucchitaṃ pañhaṃ asajjamānova kathesi. Tato ‘‘atitikkhaṃ vo, bhante, ñāṇaṃ, kadā tumhehi ayaṃ dhammo adhigato’’ti vutto ‘‘ito saṭṭhivassakāle, āvuso’’ti āha. Samādhimhi, bhante, vaḷañjethāti. Na idaṃ, āvuso, bhāriyanti. Tena hi, bhante, ekaṃ hatthiṃ māpethāti. Thero sabbasetaṃ hatthiṃ māpesi. Idāni, bhante, yathā ayaṃ hatthī añjitakaṇṇo pasāritanaṅguṭṭho soṇḍaṃ mukhe pakkhipitvā bheravaṃ koñcanādaṃ karonto tumhākaṃ abhimukhaṃ āgacchati, tathā naṃ karothāti. Thero tathā katvā vegena āgacchato hatthissa bheravaṃ ākāraṃ disvā uṭṭhāya palāyituṃ āraddho. Tamenaṃ khīṇāsavatthero hatthaṃ pasāretvā cīvarakaṇṇe gahetvā ‘‘bhante, khīṇāsavassa sārajjaṃ nāma hotī’’ti āha. So tasmiṃ kāle attano puthujjanabhāvaṃ ñatvā ‘‘avassayo me, āvuso, dhammadinna hohī’’ti vatvā pādamūle ukkuṭikaṃ nisīdi. ‘‘Bhante, tumhākaṃ avassayo bhavissāmiccevāhaṃ āgato, mā cintayitthā’’ti kammaṭṭhānaṃ kathesi. Thero kammaṭṭhānaṃ gahetvā caṅkamaṃ oruyha tatiye padavāre aggaphalaṃ arahattaṃ pāpuṇi. Thero kira dosacarito ahosi.

    अधिमानवत्थुवण्णना निट्ठिता।

    Adhimānavatthuvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अधिमानवत्थुवण्णना • Adhimānavatthuvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact