Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सविभङ्गसिक्खापदवण्णना

    Savibhaṅgasikkhāpadavaṇṇanā

    १९७-१९८. यस्मा पनातिआदि ‘‘असन्तं अभूतं असंविज्‍जमान’’न्ति एतेसं कारणवचनं। तत्थ न्ति यं उत्तरिमनुस्सधम्मं। अनभिजानन्ति अत्तनि अत्थिभावं अजानन्तो। समुदाचरतीति ‘‘अत्थि मय्हं एस धम्मो’’ति कथेति जानापेति वा। ‘‘असन्तं अभूत’’न्ति इमस्स कारणवचनं सन्ताने अनुप्पन्‍नोति। ञाणेन च असच्छिकतोति इदं पन ‘‘असंविज्‍जमान’’न्ति एतस्स कारणवचनं। पकतिमनुस्सेहि उत्तरितरानं बुद्धादिउत्तमपुरिसानं अधिगमधम्मो उत्तरिमनुस्सधम्मोति आह ‘‘उत्तरिमनुस्सान’’न्तिआदि। न्ति उत्तरिमनुस्सधम्मं। अथ पदभाजने बहुवचननिद्देसो कस्मा कतोति आह ‘‘पदभाजने पना’’तिआदि। किञ्‍चापि उत्तरिमनुस्सधम्मो अब्याकतोपि होति, आरोग्यट्ठेन पन बाहितिकसुत्ते विय ‘‘कुसले धम्मे’’ति वुत्तं। अस्साति उत्तरिमनुस्सधम्मस्स। खणलयमुहुत्त-सद्दा अञ्‍ञत्थ भिन्‍नत्थापि होन्ति, इध पन खणपरियायवसेनेव ‘‘तं खणं तं लयं तं मुहुत्त’’न्ति पाळियं वुत्तं।

    197-198.Yasmā panātiādi ‘‘asantaṃ abhūtaṃ asaṃvijjamāna’’nti etesaṃ kāraṇavacanaṃ. Tattha yanti yaṃ uttarimanussadhammaṃ. Anabhijānanti attani atthibhāvaṃ ajānanto. Samudācaratīti ‘‘atthi mayhaṃ esa dhammo’’ti katheti jānāpeti vā. ‘‘Asantaṃ abhūta’’nti imassa kāraṇavacanaṃ santāne anuppannoti. Ñāṇena ca asacchikatoti idaṃ pana ‘‘asaṃvijjamāna’’nti etassa kāraṇavacanaṃ. Pakatimanussehi uttaritarānaṃ buddhādiuttamapurisānaṃ adhigamadhammo uttarimanussadhammoti āha ‘‘uttarimanussāna’’ntiādi. Tanti uttarimanussadhammaṃ. Atha padabhājane bahuvacananiddeso kasmā katoti āha ‘‘padabhājane panā’’tiādi. Kiñcāpi uttarimanussadhammo abyākatopi hoti, ārogyaṭṭhena pana bāhitikasutte viya ‘‘kusale dhamme’’ti vuttaṃ. Assāti uttarimanussadhammassa. Khaṇalayamuhutta-saddā aññattha bhinnatthāpi honti, idha pana khaṇapariyāyavaseneva ‘‘taṃ khaṇaṃ taṃ layaṃ taṃ muhutta’’nti pāḷiyaṃ vuttaṃ.

    अधिगन्तब्बतो अधिगमो, झानादि, अधिगमस्स पुच्छा अधिगमपुच्छा। तेनाह ‘‘झानविमोक्खादीसू’’तिआदि। उपायपुच्छाति अधिगमुपायपुच्छा। किन्तीति केन पकारेन, केन विधिनाति अत्थो। कतमेसं त्वं धम्मानं लाभीति इदं पन पुब्बे ‘‘किं ते अधिगत’’न्ति अनिद्धारितभेदा झानादिविसेसा पुच्छिताति इदानि तेसं निद्धारेत्वा पुच्छनाकारदस्सनं।

    Adhigantabbato adhigamo, jhānādi, adhigamassa pucchā adhigamapucchā. Tenāha ‘‘jhānavimokkhādīsū’’tiādi. Upāyapucchāti adhigamupāyapucchā. Kintīti kena pakārena, kena vidhināti attho. Katamesaṃ tvaṃ dhammānaṃ lābhīti idaṃ pana pubbe ‘‘kiṃ te adhigata’’nti aniddhāritabhedā jhānādivisesā pucchitāti idāni tesaṃ niddhāretvā pucchanākāradassanaṃ.

    तस्माति यस्मा यथावुत्तेहि छहाकारेहि अधिगमब्याकरणं सोधेतब्बं, तस्मा। एत्तावतावाति एत्तकेन ब्याकरणमत्तेनेव न सक्‍कातब्बो। ब्याकरणञ्हि एकच्‍चस्स अयाथावतोपि होतीति। इमेसु पन छसु ठानेसु सोधनत्थं वत्तब्बोति यथा नाम जातरूपपतिरूपकम्पि जातरूपं विय खायतीति जातरूपं निघंसनतापनच्छेदनेहि सोधेतब्बं, एवमेव इमेसु इदानेव वुत्तेसु छसु ठानेसु पक्खिपित्वा सोधनत्थं वत्तब्बो। विमोक्खादीसूति आदि-सद्देन समाधिसमापत्तिञाणदस्सनमग्गभावनाफलसच्छिकिरियादिं सङ्गण्हाति। पाकटो होतीति अधिगतविसेसस्स सतिसम्मोसाभावतो। सेसपुच्छासुपि पाकटो होतीति पदे एसेव नयो।

    Tasmāti yasmā yathāvuttehi chahākārehi adhigamabyākaraṇaṃ sodhetabbaṃ, tasmā. Ettāvatāvāti ettakena byākaraṇamatteneva na sakkātabbo. Byākaraṇañhi ekaccassa ayāthāvatopi hotīti. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabboti yathā nāma jātarūpapatirūpakampi jātarūpaṃ viya khāyatīti jātarūpaṃ nighaṃsanatāpanacchedanehi sodhetabbaṃ, evameva imesu idāneva vuttesu chasu ṭhānesu pakkhipitvā sodhanatthaṃ vattabbo. Vimokkhādīsūti ādi-saddena samādhisamāpattiñāṇadassanamaggabhāvanāphalasacchikiriyādiṃ saṅgaṇhāti. Pākaṭo hotīti adhigatavisesassa satisammosābhāvato. Sesapucchāsupi pākaṭo hotīti pade eseva nayo.

    सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीनकिलेसा पाकटा होन्तीति इदं येभुय्यवसेन वुत्तं। कस्सचि हि अत्तना अधिगतमग्गवज्झकिलेसेसु सन्देहो उप्पज्‍जतियेव महानामस्स सक्‍कस्स विय। सो हि सकदागामी समानोपि ‘‘तस्स मय्हं, भन्ते, एवं होति ‘को सु नाम मे धम्मो अज्झत्तं अप्पहीनो, येन मे एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ति, दोसधम्मापि चित्तं परियादाय तिट्ठन्ति, मोहधम्मापि चित्तं परियादाय तिट्ठन्ती’’’ति (म॰ नि॰ १.१७५) भगवन्तं पुच्छि। अयं किर राजा सकदागामिमग्गेन लोभदोसमोहा निरवसेसा पहीयन्तीति सञ्‍ञी अहोसि। किं अरियसावकस्स एवं सन्देहो उप्पज्‍जतीति? आम उप्पज्‍जति। कस्मा? पण्णत्तियं अकोविदत्ता। ‘‘अयं किलेसो असुकमग्गवज्झो’’ति इमिस्सा पण्णत्तिया अकोविदस्स हि अरियसावकस्स एवं होति। किं तस्स पच्‍चवेक्खणा नत्थीति? अत्थि, सा पन न सब्बेसं परिपुण्णा होति। एको हि पहीनकिलेसमेव पच्‍चवेक्खति, एको अवसिट्ठकिलेसमेव, एको मग्गमेव, एको फलमेव, एको निब्बानमेव। इमासु पन पञ्‍चसु पच्‍चवेक्खणासु एकं वा द्वे वा नो लद्धुं न वट्टति। इति यस्स पच्‍चवेक्खणा न परिपुण्णा, तस्स मग्गवज्झकिलेसपण्णत्तियं अकोविदत्ता एवं होति। उग्गहपरिपुच्छाकुसलाति सज्झायमग्गसंवण्णनासु निपुणा।

    Sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā hontīti idaṃ yebhuyyavasena vuttaṃ. Kassaci hi attanā adhigatamaggavajjhakilesesu sandeho uppajjatiyeva mahānāmassa sakkassa viya. So hi sakadāgāmī samānopi ‘‘tassa mayhaṃ, bhante, evaṃ hoti ‘ko su nāma me dhammo ajjhattaṃ appahīno, yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhantī’’’ti (ma. ni. 1.175) bhagavantaṃ pucchi. Ayaṃ kira rājā sakadāgāmimaggena lobhadosamohā niravasesā pahīyantīti saññī ahosi. Kiṃ ariyasāvakassa evaṃ sandeho uppajjatīti? Āma uppajjati. Kasmā? Paṇṇattiyaṃ akovidattā. ‘‘Ayaṃ kileso asukamaggavajjho’’ti imissā paṇṇattiyā akovidassa hi ariyasāvakassa evaṃ hoti. Kiṃ tassa paccavekkhaṇā natthīti? Atthi, sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati, eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭati. Iti yassa paccavekkhaṇā na paripuṇṇā, tassa maggavajjhakilesapaṇṇattiyaṃ akovidattā evaṃ hoti. Uggahaparipucchākusalāti sajjhāyamaggasaṃvaṇṇanāsu nipuṇā.

    याय पटिपदाय यस्स अरियमग्गो आगच्छति, सा पुब्बभागपटिपत्ति आगमनपटिपदासोधेतब्बाति सुद्धा उदाहु न सुद्धाति विचारणवसेन सोधेतब्बा। न सुज्झतीति तत्थ तत्थ पमादपटिपत्तिसब्भावतो। अपनेतब्बोति अत्तनो पटिञ्‍ञाय अपनेतब्बो। ‘‘सुज्झती’’ति वत्वा सुज्झनाकारं दस्सेतुं ‘‘दीघरत्त’’न्तिआदि वुत्तं। पञ्‍ञायतीति एत्थापि ‘‘यदी’’ति पदं आनेत्वा यदि सो भिक्खु ताय पटिपदाय पञ्‍ञायतीति सम्बन्धो । चतूसु पच्‍चयेसु अलग्गत्ता ‘‘आकासे पाणिसमेन चेतसा’’ति वुत्तं। वुत्तसदिसन्ति तस्स भिक्खुनो ब्याकरणं इमस्मिं सुत्ते वुत्तेन सदिसं, समन्ति अत्थो।

    Yāya paṭipadāya yassa ariyamaggo āgacchati, sā pubbabhāgapaṭipatti āgamanapaṭipadā. Sodhetabbāti suddhā udāhu na suddhāti vicāraṇavasena sodhetabbā. Na sujjhatīti tattha tattha pamādapaṭipattisabbhāvato. Apanetabboti attano paṭiññāya apanetabbo. ‘‘Sujjhatī’’ti vatvā sujjhanākāraṃ dassetuṃ ‘‘dīgharatta’’ntiādi vuttaṃ. Paññāyatīti etthāpi ‘‘yadī’’ti padaṃ ānetvā yadi so bhikkhu tāya paṭipadāya paññāyatīti sambandho . Catūsu paccayesu alaggattā ‘‘ākāse pāṇisamena cetasā’’ti vuttaṃ. Vuttasadisanti tassa bhikkhuno byākaraṇaṃ imasmiṃ sutte vuttena sadisaṃ, samanti attho.

    खीणासवपटिपत्तिसदिसा पटिपदा होतीति दीघरत्तं सुविक्खम्भितकिलेसत्ता। खीणासवस्स नाम…पे॰… न होतीति पहीनविपल्‍लासत्ता जीवितनिकन्तिया च अभावतो न होति। पुथुज्‍जनस्स पन अप्पहीनविपल्‍लासत्ता जीवितनिकन्तिसब्भावतो च अप्पमत्तकेनपि होति।

    Khīṇāsavapaṭipattisadisā paṭipadā hotīti dīgharattaṃ suvikkhambhitakilesattā. Khīṇāsavassa nāma…pe… na hotīti pahīnavipallāsattā jīvitanikantiyā ca abhāvato na hoti. Puthujjanassa pana appahīnavipallāsattā jīvitanikantisabbhāvato ca appamattakenapi hoti.

    तत्रिमानि वत्थूनि – दीघभाणकअभयत्थेरो किर एकं पिण्डपातिकं परिग्गहेतुं असक्‍कोन्तो दहरस्स सञ्‍ञं अदासि। सो तं नहायमानं कल्याणीनदीमुखद्वारे निमुज्‍जित्वा पादे अग्गहेसि। पिण्डपातिको ‘‘कुम्भीलो’’ति सञ्‍ञाय महासद्दं अकासि, तदा नं ‘‘पुथुज्‍जनो’’ति जानिंसु। चन्दमुखतिस्सराजकाले पन महाविहारे सङ्घत्थेरो खीणासवो दुब्बलचक्खुको विहारेयेव अच्छति। तं राजा ‘‘थेरं परिग्गण्हिस्सामी’’ति भिक्खूसु भिक्खाचारं गतेसु अप्पसद्दो उपसङ्कमित्वा सप्पो विय पादे अग्गहेसि। थेरो सिलाथम्भो विय निच्‍चलो हुत्वा ‘‘को एत्था’’ति आह। अहं, भन्ते, तिस्सोति। सुगन्धं वायसि नो तिस्साति। एवं खीणासवस्स भयं नाम नत्थि। एकच्‍चो पन पुथुज्‍जनोपि अतिसूरो होति निब्भयो, सो रजनीयेन आरम्मणेन परिग्गण्हितब्बो। वसभराजापि हि एकं थेरं परिग्गण्हमानो घरे निसीदापेत्वा तस्स सन्तिके बदरसाळवं मद्दमानो निसीदि। महाथेरस्स खेळो चलितो, थेरस्स पुथुज्‍जनभावो आविभूतो। खीणासवस्स हि रसतण्हा नाम सुप्पहीना, दिब्बेसुपि रसेसु निकन्ति नाम न होति। तस्मा इमेहि उपायेहि परिग्गहेत्वा सचस्स भयं वा छम्भितत्तं वा रसतण्हा वा उप्पज्‍जति, ‘‘न त्वं अरहा’’ति अपनेतब्बो।

    Tatrimāni vatthūni – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi. So taṃ nahāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi. Piṇḍapātiko ‘‘kumbhīlo’’ti saññāya mahāsaddaṃ akāsi, tadā naṃ ‘‘puthujjano’’ti jāniṃsu. Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchati. Taṃ rājā ‘‘theraṃ pariggaṇhissāmī’’ti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi. Thero silāthambho viya niccalo hutvā ‘‘ko etthā’’ti āha. Ahaṃ, bhante, tissoti. Sugandhaṃ vāyasi no tissāti. Evaṃ khīṇāsavassa bhayaṃ nāma natthi. Ekacco pana puthujjanopi atisūro hoti nibbhayo, so rajanīyena ārammaṇena pariggaṇhitabbo. Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi. Mahātherassa kheḷo calito, therassa puthujjanabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti. Tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā rasataṇhā vā uppajjati, ‘‘na tvaṃ arahā’’ti apanetabbo.

    असन्तगुणसम्भावनलक्खणा पापिच्छाति आह – ‘‘या सा इधेकच्‍चो…पे॰… आदिना नयेना’’ति। आदि-सद्देन ‘‘अस्सद्धो समानो ‘सद्धोति मं जनो जानातू’ति इच्छति, अप्पस्सुतोव समानो ‘बहुस्सुतोति मं जनो जानातू’ति इच्छति, सङ्गणिकारामोव समानो ‘पविवित्तोति मं जनो जानातू’ति इच्छति, कुसीतोव समानो ‘आरद्धवीरियोति मं जनो जानातू’ति इच्छति, मुट्ठस्सतीव समानो ‘उपट्ठितस्सतीति मं जनो जानातू’ति इच्छति, असमाहितोव समानो ‘समाहितोति मं जनो जानातू’ति इच्छति, दुप्पञ्‍ञोव समानो ‘पञ्‍ञवाति मं जनो जानातू’ति इच्छति, अखीणासवोव समानो ‘खीणासवोति मं जनो जानातू’ति इच्छति, या एवरूपा इच्छा इच्छागता पापिच्छता रागो सारागो चित्तस्स सारागो, अयं वुच्‍चति पापिच्छता’’ति (विभ॰ ८५१) एवं वुत्तं पाळिपदेसं सङ्गण्हाति। पापिकायाति लामिकाय इच्छाय। अपकतोति पापिकाय इच्छाय सम्माआजीवतो अपेतो कतोति इच्छाय अपकतो। तथाभूतो च मिच्छाजीवेन अभिभूतो पराजितो नाम होतीति आह ‘‘अभिभूतो पराजितो’’ति।

    Asantaguṇasambhāvanalakkhaṇā pāpicchāti āha – ‘‘yā sā idhekacco…pe… ādinā nayenā’’ti. Ādi-saddena ‘‘assaddho samāno ‘saddhoti maṃ jano jānātū’ti icchati, appassutova samāno ‘bahussutoti maṃ jano jānātū’ti icchati, saṅgaṇikārāmova samāno ‘pavivittoti maṃ jano jānātū’ti icchati, kusītova samāno ‘āraddhavīriyoti maṃ jano jānātū’ti icchati, muṭṭhassatīva samāno ‘upaṭṭhitassatīti maṃ jano jānātū’ti icchati, asamāhitova samāno ‘samāhitoti maṃ jano jānātū’ti icchati, duppaññova samāno ‘paññavāti maṃ jano jānātū’ti icchati, akhīṇāsavova samāno ‘khīṇāsavoti maṃ jano jānātū’ti icchati, yā evarūpā icchā icchāgatā pāpicchatā rāgo sārāgo cittassa sārāgo, ayaṃ vuccati pāpicchatā’’ti (vibha. 851) evaṃ vuttaṃ pāḷipadesaṃ saṅgaṇhāti. Pāpikāyāti lāmikāya icchāya. Apakatoti pāpikāya icchāya sammāājīvato apeto katoti icchāya apakato. Tathābhūto ca micchājīvena abhibhūto parājito nāma hotīti āha ‘‘abhibhūto parājito’’ti.

    सामञ्‍ञं दुप्परामट्ठं निरयायुपकड्ढतीति यथा कुसो येन दुग्गहितो, तस्स हत्थं अनुकन्तति फालेति, एवमेव समणधम्मसङ्खातं सामञ्‍ञम्पि खण्डसीलादिताय दुप्परामट्ठं निरयाय उपकड्ढति, निरये निब्बत्तापेतीति अत्थो। सिथिलोति ओलीयित्वा करणेन सिथिलग्गाहेन कतो। परिब्बाजोति खण्डादिभावप्पत्तो समणधम्मो। भिय्यो आकिरते रजन्ति अब्भन्तरे विज्‍जमानं रागरजादिं एवरूपो समणधम्मो अपनेतुं न सक्‍कोति, अथ खो तस्स उपरि अपरम्पि रागरजादिं आकिरतीति अत्थो। भिक्खुभावोति पाराजिकं आपज्‍जित्वा ‘‘समणो अह’’न्ति पटिजाननतो वोहारमत्तसिद्धो भिक्खुभावो। अजानमेवाति पाठे एवाति अवधारणत्थे निपातो। अजानमेवन्ति पाठे पन एवं जानामि एवं पस्सामीति अवचन्ति योजेतब्बं।

    Sāmaññaṃ dupparāmaṭṭhaṃ nirayāyupakaḍḍhatīti yathā kuso yena duggahito, tassa hatthaṃ anukantati phāleti, evameva samaṇadhammasaṅkhātaṃ sāmaññampi khaṇḍasīlāditāya dupparāmaṭṭhaṃ nirayāya upakaḍḍhati, niraye nibbattāpetīti attho. Sithiloti olīyitvā karaṇena sithilaggāhena kato. Paribbājoti khaṇḍādibhāvappatto samaṇadhammo. Bhiyyo ākirate rajanti abbhantare vijjamānaṃ rāgarajādiṃ evarūpo samaṇadhammo apanetuṃ na sakkoti, atha kho tassa upari aparampi rāgarajādiṃ ākiratīti attho. Bhikkhubhāvoti pārājikaṃ āpajjitvā ‘‘samaṇo aha’’nti paṭijānanato vohāramattasiddho bhikkhubhāvo. Ajānamevāti pāṭhe evāti avadhāraṇatthe nipāto. Ajānamevanti pāṭhe pana evaṃ jānāmi evaṃ passāmīti avacanti yojetabbaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सविभङ्गसिक्खापदवण्णना • Savibhaṅgasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सविभङ्गसिक्खापदवण्णना • Savibhaṅgasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact