Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पदभाजनीयवण्णना

    Padabhājanīyavaṇṇanā

    १९९. असुभज्झानादीनीति आदि-सद्देन कायगतासतिज्झानञ्‍च कसिणज्झानञ्‍च सङ्गण्हाति। तेन ‘‘कायगतासतिज्झानं पथवीकसिणज्झानं समापज्‍जि’’न्तिआदिं वदन्तोपि पाराजिकोव होतीति वेदितब्बं। विमोक्खोति एत्थ वि-सद्दो विसेसत्थो विविधत्थो वाति दस्सेन्तो आह ‘‘सुट्ठु मुत्तो’’तिआदि। विमोक्खोति चत्तारो अरियमग्गा। तस्स सगुणतो सुञ्‍ञतादिनामलाभं दस्सेन्तो आह ‘‘सो पनाय’’ न्तिआदि। मग्गो हि नाम पञ्‍चहि कारणेहि नामं लभति सरसेन वा पच्‍चनीकेन वा सगुणेन वा आरम्मणेन वा आगमनेन वा। सचे हि सङ्खारुपेक्खा अनिच्‍चतो सङ्खारे सम्मसित्वा वुट्ठाति, अनिमित्तविमोक्खेन विमुच्‍चति, सचे दुक्खतो सम्मसित्वा वुट्ठाति, अप्पणिहितविमोक्खेन विमुच्‍चति, सचे अनत्ततो सम्मसित्वा वुट्ठाति, सुञ्‍ञतविमोक्खेन विमुच्‍चति, इदं सरसतो नामं नाम। यस्मा पनेस अनिच्‍चानुपस्सनाय सङ्खारानं घनविनिब्भोगं कत्वा निच्‍चनिमित्तधुवनिमित्तसस्सतनिमित्तानि पजहन्तो आगतो, तस्मा अनिमित्तो। दुक्खानुपस्सनाय पन सुखसञ्‍ञं पहाय पणिधिं पत्थनं सुक्खापेत्वा आगतत्ता अप्पणिहितो। अनत्तानुपस्सनाय अत्तसत्तपुग्गलसञ्‍ञं पहाय सङ्खारानं सुञ्‍ञतो दिट्ठत्ता सुञ्‍ञतोति इदं पच्‍चनीकतो नामं नाम।

    199.Asubhajjhānādīnīti ādi-saddena kāyagatāsatijjhānañca kasiṇajjhānañca saṅgaṇhāti. Tena ‘‘kāyagatāsatijjhānaṃ pathavīkasiṇajjhānaṃ samāpajji’’ntiādiṃ vadantopi pārājikova hotīti veditabbaṃ. Vimokkhoti ettha vi-saddo visesattho vividhattho vāti dassento āha ‘‘suṭṭhu mutto’’tiādi. Vimokkhoti cattāro ariyamaggā. Tassa saguṇato suññatādināmalābhaṃ dassento āha ‘‘so panāya’’ ntiādi. Maggo hi nāma pañcahi kāraṇehi nāmaṃ labhati sarasena vā paccanīkena vā saguṇena vā ārammaṇena vā āgamanena vā. Sace hi saṅkhārupekkhā aniccato saṅkhāre sammasitvā vuṭṭhāti, animittavimokkhena vimuccati, sace dukkhato sammasitvā vuṭṭhāti, appaṇihitavimokkhena vimuccati, sace anattato sammasitvā vuṭṭhāti, suññatavimokkhena vimuccati, idaṃ sarasato nāmaṃ nāma. Yasmā panesa aniccānupassanāya saṅkhārānaṃ ghanavinibbhogaṃ katvā niccanimittadhuvanimittasassatanimittāni pajahanto āgato, tasmā animitto. Dukkhānupassanāya pana sukhasaññaṃ pahāya paṇidhiṃ patthanaṃ sukkhāpetvā āgatattā appaṇihito. Anattānupassanāya attasattapuggalasaññaṃ pahāya saṅkhārānaṃ suññato diṭṭhattā suññatoti idaṃ paccanīkato nāmaṃ nāma.

    रागादीहि पनेस सुञ्‍ञतत्ता सुञ्‍ञतो। रूपनिमित्तादीनं रागनिमित्तादीनंयेव वा अभावेन अनिमित्तो। रागादिपणिधिआदीनं अभावतो अप्पणिहितोति इदमस्स सगुणतो नामं। स्वायं सुञ्‍ञतं अनिमित्तं अप्पणिहितञ्‍च निब्बानं आरम्मणं करोतीति सुञ्‍ञतो अनिमित्तो अप्पणिहितोति वुच्‍चति, इदमस्स आरम्मणतो नामं। आगमनं पन दुविधं विपस्सनागमनं मग्गागमनञ्‍च। तत्थ मग्गे विपस्सनागमनं लब्भति, फले मग्गागमनं। अनत्तानुपस्सना हि सुञ्‍ञता नाम, सुञ्‍ञतविपस्सनाय मग्गो सुञ्‍ञतो। अनिच्‍चानुपस्सना अनिमित्ता नाम, अनिमित्तविपस्सनाय मग्गो अनिमित्तो। इदं पन नामं न अभिधम्मपरियायेन लब्भति। तथा हि तं सङ्खारनिमित्तस्स अविजहनतो न निप्परियायेन अनिमित्तं, सुत्तन्तपरियायेन पन लब्भति। तत्र हि गोत्रभुञाणं अनिमित्तं निब्बानं आरम्मणं कत्वा अनिमित्तनामकं हुत्वा सयं आगमनियट्ठाने ठत्वा मग्गस्स नामं देतीति वदन्ति, तेन मग्गो अनिमित्तोति वुत्तो। मग्गागमनेन पन फलं अनिमित्तन्ति युज्‍जतियेव। दुक्खानुपस्सना सङ्खारेसु पणिधिं सुक्खापेत्वा आगतत्ता अप्पणिहिता नाम, अप्पणिहितविपस्सनाय मग्गो अप्पणिहितो, अप्पणिहितमग्गस्स फलं अप्पणिहितं। एवं विपस्सना अत्तनो नामं मग्गस्स देति, मग्गो फलस्साति इदं आगमनतो नामं। सुञ्‍ञत्ताति विवित्तत्ता। न हि मग्गे रागादयो सन्ति, उपरूपरि उप्पज्‍जनकरागादीनं कारणत्ता रागादयो निमित्तन्ति आह ‘‘रागदोसमोहनिमित्तेही’’ति। सविग्गहानं विय उपट्ठानम्पेत्थ निमित्तन्ति वदन्ति। रागादयोव पवत्तिट्ठानट्ठेन पणिधीति आह ‘‘रागदोसमोहपणिधीन’’न्ति।

    Rāgādīhi panesa suññatattā suññato. Rūpanimittādīnaṃ rāganimittādīnaṃyeva vā abhāvena animitto. Rāgādipaṇidhiādīnaṃ abhāvato appaṇihitoti idamassa saguṇato nāmaṃ. Svāyaṃ suññataṃ animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ karotīti suññato animitto appaṇihitoti vuccati, idamassa ārammaṇato nāmaṃ. Āgamanaṃ pana duvidhaṃ vipassanāgamanaṃ maggāgamanañca. Tattha magge vipassanāgamanaṃ labbhati, phale maggāgamanaṃ. Anattānupassanā hi suññatā nāma, suññatavipassanāya maggo suññato. Aniccānupassanā animittā nāma, animittavipassanāya maggo animitto. Idaṃ pana nāmaṃ na abhidhammapariyāyena labbhati. Tathā hi taṃ saṅkhāranimittassa avijahanato na nippariyāyena animittaṃ, suttantapariyāyena pana labbhati. Tatra hi gotrabhuñāṇaṃ animittaṃ nibbānaṃ ārammaṇaṃ katvā animittanāmakaṃ hutvā sayaṃ āgamaniyaṭṭhāne ṭhatvā maggassa nāmaṃ detīti vadanti, tena maggo animittoti vutto. Maggāgamanena pana phalaṃ animittanti yujjatiyeva. Dukkhānupassanā saṅkhāresu paṇidhiṃ sukkhāpetvā āgatattā appaṇihitā nāma, appaṇihitavipassanāya maggo appaṇihito, appaṇihitamaggassa phalaṃ appaṇihitaṃ. Evaṃ vipassanā attano nāmaṃ maggassa deti, maggo phalassāti idaṃ āgamanato nāmaṃ. Suññattāti vivittattā. Na hi magge rāgādayo santi, uparūpari uppajjanakarāgādīnaṃ kāraṇattā rāgādayo nimittanti āha ‘‘rāgadosamohanimittehī’’ti. Saviggahānaṃ viya upaṭṭhānampettha nimittanti vadanti. Rāgādayova pavattiṭṭhānaṭṭhena paṇidhīti āha ‘‘rāgadosamohapaṇidhīna’’nti.

    वत्थुविज्‍जादिं सन्धाय अवचनतो ‘‘विज्‍जानं लाभीम्ही’’ति वुत्तेपि होति। एकेककोट्ठासवसेनाति सतिपट्ठानचतुक्‍कादिएकेककोट्ठासवसेन। किञ्‍चापि महाअट्ठकथायम्पि एकेककोट्ठासवसेनेव दस्सितं, तत्थ पन ‘‘लोकुत्तरानं सतिपट्ठानान’’न्तिआदिना पच्‍चेकं लोकुत्तर-सद्दं योजेत्वा एकेककोट्ठासवसेनेव वुत्तं, इध लोकुत्तर-सद्देन विनाति अयमेत्थ विसेसो। तत्थाति तेसु कोट्ठासेसु।

    Vatthuvijjādiṃ sandhāya avacanato ‘‘vijjānaṃ lābhīmhī’’ti vuttepi hoti. Ekekakoṭṭhāsavasenāti satipaṭṭhānacatukkādiekekakoṭṭhāsavasena. Kiñcāpi mahāaṭṭhakathāyampi ekekakoṭṭhāsavaseneva dassitaṃ, tattha pana ‘‘lokuttarānaṃ satipaṭṭhānāna’’ntiādinā paccekaṃ lokuttara-saddaṃ yojetvā ekekakoṭṭhāsavaseneva vuttaṃ, idha lokuttara-saddena vināti ayamettha viseso. Tatthāti tesu koṭṭhāsesu.

    ननु च ‘‘किलेसप्पहानमेवा’’ति कस्मा वुत्तं। न हि किलेसानं पहानमत्तं उत्तरिमनुस्सधम्मो होतीति यो वदेय्य, तं सन्धाय किलेसप्पहानस्स मग्गकिच्‍चत्ता किच्‍चवसेन मग्गो दीपितोति दस्सेतुं ‘‘तं पना’’तिआदि वुत्तं। कामरागं सन्धाय ‘‘ततियमग्गेन हि रागदोसानं पहान’’न्ति वुत्तं, न पन रूपरागअरूपरागे सन्धाय। न हि ते तेन पहीयन्ति चतुत्थमग्गेन पहातब्बत्ता।

    Nanu ca ‘‘kilesappahānamevā’’ti kasmā vuttaṃ. Na hi kilesānaṃ pahānamattaṃ uttarimanussadhammo hotīti yo vadeyya, taṃ sandhāya kilesappahānassa maggakiccattā kiccavasena maggo dīpitoti dassetuṃ ‘‘taṃ panā’’tiādi vuttaṃ. Kāmarāgaṃ sandhāya ‘‘tatiyamaggena hi rāgadosānaṃ pahāna’’nti vuttaṃ, na pana rūparāgaarūparāge sandhāya. Na hi te tena pahīyanti catutthamaggena pahātabbattā.

    रागा चित्तं विनीवरणताति रागा चित्तस्स विनीवरणताति वुत्तं होति। रागा विमुत्तस्स चित्तस्स तस्सेव रागनीवरणस्स अभावेन विगतनीवरणत्ता विनीवरणताति अत्थो वेदितब्बो। एस नयो सेसेसुपि।

    Rāgācittaṃ vinīvaraṇatāti rāgā cittassa vinīvaraṇatāti vuttaṃ hoti. Rāgā vimuttassa cittassa tasseva rāganīvaraṇassa abhāvena vigatanīvaraṇattā vinīvaraṇatāti attho veditabbo. Esa nayo sesesupi.

    या च पञ्‍च विज्‍जाति योजेतब्बं। निब्बट्टितलोकुत्तरत्ताति विसुंयेव लोकतो अपगतलोकुत्तरत्ता। यथा विना लोकुत्तर-सद्देन ‘‘सतिपट्ठानादीनं लाभीम्ही’’ति वुत्तेपि पाराजिकं होति, एवमिधापि ‘‘अत्थपटिसम्भिदाय लाभीम्हीति वुत्तेपि होतियेवा’’ति वत्तुं युज्‍जति। किञ्‍चापि युज्‍जति, अथ खो महाअट्ठकथायं विभागेन वुत्तत्ता न सक्‍का एवमिदं वत्तुन्ति दस्सेतुं ‘‘महाअट्ठकथायं पन…पे॰… न सक्‍का अञ्‍ञं पमाणं कातु’’न्ति वुत्तं। तम्पि तत्थेव पटिक्खित्तन्ति सम्बन्धो।

    Yā ca pañca vijjāti yojetabbaṃ. Nibbaṭṭitalokuttarattāti visuṃyeva lokato apagatalokuttarattā. Yathā vinā lokuttara-saddena ‘‘satipaṭṭhānādīnaṃ lābhīmhī’’ti vuttepi pārājikaṃ hoti, evamidhāpi ‘‘atthapaṭisambhidāya lābhīmhīti vuttepi hotiyevā’’ti vattuṃ yujjati. Kiñcāpi yujjati, atha kho mahāaṭṭhakathāyaṃ vibhāgena vuttattā na sakkā evamidaṃ vattunti dassetuṃ ‘‘mahāaṭṭhakathāyaṃ pana…pe… na sakkā aññaṃ pamāṇaṃ kātu’’nti vuttaṃ. Tampi tattheva paṭikkhittanti sambandho.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पदभाजनीयवण्णना • Padabhājanīyavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पदभाजनीयवण्णना • Padabhājanīyavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact