Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सुद्धिकवारकथावण्णना

    Suddhikavārakathāvaṇṇanā

    २००. उल्‍लपनाकारन्ति समापज्‍जिन्तिआदिउल्‍लपनाकारं। आपत्तिभेदन्ति ‘‘न पटिविजानन्तस्स आपत्ति थुल्‍लच्‍चयस्सा’’तिआदिआपत्तिभेदं। पुन आनेत्वा पठमज्झानादीहि न योजितन्ति एत्थ ‘‘पठमज्झानेना’’ति पाठोति गण्ठिपदे वुत्तं, तदेव युत्तं।

    200.Ullapanākāranti samāpajjintiādiullapanākāraṃ. Āpattibhedanti ‘‘na paṭivijānantassa āpatti thullaccayassā’’tiādiāpattibhedaṃ. Puna ānetvā paṭhamajjhānādīhi na yojitanti ettha ‘‘paṭhamajjhānenā’’ti pāṭhoti gaṇṭhipade vuttaṃ, tadeva yuttaṃ.

    कत्तुसाधनोपि भणित-सद्दो होतीति आह ‘‘अथ वा’’तिआदि। येन चित्तेन मुसा भणति, तेनेव चित्तेन न सक्‍का ‘‘मुसा भणामी’’ति जानितुं, अन्तरन्तरा पन अञ्‍ञेन चित्तेन ‘‘मुसा भणामी’’ति जानातीति वुत्तं ‘‘भणन्तस्स होति मुसा भणामी’’ति। अयमेत्थ अत्थो दस्सितोति तीहि अङ्गेहि समन्‍नागतो मुसावादोति अयमेत्थ अत्थो दस्सितो। न सक्‍का न भवितुन्ति पुब्बभागतो पट्ठाय आभोगं कत्वा भणितत्ता न सक्‍का न भवितुं। आपत्तिया न कारेतब्बोति पुब्बभागक्खणे ‘‘मुसा भणिस्सामी’’ति आभोगं विना सहसा भणन्तस्स वचनक्खणे ‘‘मुसा एत’’न्ति उपट्ठितेपि निवत्तेतुमसक्‍कुणेय्यताय अविसयभावतो आपत्तिया न कारेतब्बो। दवाति सहसा। रवाति अञ्‍ञं वत्तुकामस्स खलित्वा अञ्‍ञभणनं।

    Kattusādhanopi bhaṇita-saddo hotīti āha ‘‘atha vā’’tiādi. Yena cittena musā bhaṇati, teneva cittena na sakkā ‘‘musā bhaṇāmī’’ti jānituṃ, antarantarā pana aññena cittena ‘‘musā bhaṇāmī’’ti jānātīti vuttaṃ ‘‘bhaṇantassa hoti musā bhaṇāmī’’ti. Ayamettha attho dassitoti tīhi aṅgehi samannāgato musāvādoti ayamettha attho dassito. Na sakkā na bhavitunti pubbabhāgato paṭṭhāya ābhogaṃ katvā bhaṇitattā na sakkā na bhavituṃ. Āpattiyā na kāretabboti pubbabhāgakkhaṇe ‘‘musā bhaṇissāmī’’ti ābhogaṃ vinā sahasā bhaṇantassa vacanakkhaṇe ‘‘musā eta’’nti upaṭṭhitepi nivattetumasakkuṇeyyatāya avisayabhāvato āpattiyā na kāretabbo. Davāti sahasā. Ravāti aññaṃ vattukāmassa khalitvā aññabhaṇanaṃ.

    तं जानातीति तंञाणं, तस्स भावो तंञाणता, ञाणस्स अत्थसंवेदनन्ति अत्थो। ञाणसमोधानन्ति ञाणस्स बहुभावो, एकचित्तुप्पादे अनेकञाणताति अत्थो। न हि सक्‍का…पे॰… जानितुन्ति आरम्मणकरणस्स अभावतो वुत्तं। असम्मोहावबोधो च ईदिसस्स ञाणस्स नत्थि, ‘‘भणिस्सामी’’ति पवत्तचित्तं ‘‘भणामी’’ति पवत्तचित्तस्स पच्‍चयो हुत्वा निरुज्झति, तञ्‍च ‘‘भणित’’न्ति पवत्तचित्तस्स पच्‍चयो हुत्वाति आह – ‘‘पुरिमं पुरिमं पन…पे॰… निरुज्झती’’ति। तस्मिं पुब्बभागे सति ‘‘सेसद्वयं न हेस्सती’’ति एतं नत्थि, अवस्सं होतियेवाति वुत्तं होति, भणिस्सामीति पुब्बभागे सति ‘‘भणामि भणित’’न्ति एतं द्वयं न न होति, होतियेवाति अधिप्पायो। एकं विय पकासतीति अनेकक्खणे उप्पन्‍नम्पि चित्तं एकक्खणे उप्पन्‍नसदिसं हुत्वा पकासति। समापज्‍जिन्तिआदीनीति आदि-सद्देन समापज्‍जामि, समापन्‍नोति इमानि द्वे सङ्गण्हाति। तत्थ समापज्‍जिं, समापन्‍नोति इमेसं असतिपि कालनानत्ते वचनविसेसं सन्धाय विसुं गहणं।

    Taṃ jānātīti taṃñāṇaṃ, tassa bhāvo taṃñāṇatā, ñāṇassa atthasaṃvedananti attho. Ñāṇasamodhānanti ñāṇassa bahubhāvo, ekacittuppāde anekañāṇatāti attho. Na hi sakkā…pe… jānitunti ārammaṇakaraṇassa abhāvato vuttaṃ. Asammohāvabodho ca īdisassa ñāṇassa natthi, ‘‘bhaṇissāmī’’ti pavattacittaṃ ‘‘bhaṇāmī’’ti pavattacittassa paccayo hutvā nirujjhati, tañca ‘‘bhaṇita’’nti pavattacittassa paccayo hutvāti āha – ‘‘purimaṃ purimaṃ pana…pe… nirujjhatī’’ti. Tasmiṃ pubbabhāge sati ‘‘sesadvayaṃ na hessatī’’ti etaṃ natthi, avassaṃ hotiyevāti vuttaṃ hoti, bhaṇissāmīti pubbabhāge sati ‘‘bhaṇāmi bhaṇita’’nti etaṃ dvayaṃ na na hoti, hotiyevāti adhippāyo. Ekaṃ viya pakāsatīti anekakkhaṇe uppannampi cittaṃ ekakkhaṇe uppannasadisaṃ hutvā pakāsati. Samāpajjintiādīnīti ādi-saddena samāpajjāmi, samāpannoti imāni dve saṅgaṇhāti. Tattha samāpajjiṃ, samāpannoti imesaṃ asatipi kālanānatte vacanavisesaṃ sandhāya visuṃ gahaṇaṃ.

    २०७. सकभावपरिच्‍चजनवसेनाति अत्तनो सन्तकभावस्स परिच्‍चजनवसेन। मग्गुप्पत्तितो पुब्बे विय ‘‘सरागो सदोसो’’ति वत्तब्बताभावतो चत्तम्पि केचि गण्हन्ति, नयिदमेवन्ति दस्सनत्थं ‘‘वन्तो’’ति वुत्तं। न हि यं येन वन्तं, सो पुन तं आदियति। तेनाह ‘‘अनादियनभावदस्सनवसेना’’ति। वन्तम्पि किञ्‍चि सन्ततिलग्गं सिया, नयिदमेवन्ति दस्सनत्थं ‘‘मुत्तो’’ति वुत्तं। तेनाह ‘‘सन्ततितो विमोचनवसेना’’ति। मुत्तम्पि किञ्‍चि मुत्तबन्धनं विय फलं कुहिञ्‍चि तिट्ठति, न एवमिदन्ति दस्सनत्थं ‘‘पहीनो’’ति वुत्तं। तेनाह ‘‘क्‍वचि अनवट्ठानदस्सनवसेना’’ति। यथा किञ्‍चि दुन्‍निस्सट्ठं पुन आदाय सम्मदेव निस्सट्ठं पटिनिस्सट्ठन्ति वुच्‍चति, एवं विपस्सनाय निस्सट्ठं आदिन्‍नसदिसं मग्गेन पहीनं पटिनिस्सट्ठं नाम होतीति दस्सनत्थं ‘‘पटिनिस्सट्ठो’’ति वुत्तं। तेनाह ‘‘आदिन्‍नपुब्बस्स पटिनिस्सग्गदस्सनवसेना’’ति। उक्खेटितोति उत्तासितो, उत्तासेत्वा पलापितोति वुत्तं होति। यो च उत्तासेत्वा पलापितो, न पुन सो तं ठानं आगच्छतीति आह ‘‘पुन अनल्‍लीयनभावदस्सनवसेना’’ति, पुन आगन्त्वा सन्ताने अनुप्पत्तिभावदस्सनवसेनाति अत्थो। खिट-सद्दं सद्दसत्थविदू उत्तासत्थे पठन्तीति आह – ‘‘स्वायमत्थो सद्दसत्थतो परियेसितब्बो’’ति। अणुयेव अणुसहगतं, अतिखुद्दकन्ति वुत्तं होति।

    207.Sakabhāvapariccajanavasenāti attano santakabhāvassa pariccajanavasena. Magguppattito pubbe viya ‘‘sarāgo sadoso’’ti vattabbatābhāvato cattampi keci gaṇhanti, nayidamevanti dassanatthaṃ ‘‘vanto’’ti vuttaṃ. Na hi yaṃ yena vantaṃ, so puna taṃ ādiyati. Tenāha ‘‘anādiyanabhāvadassanavasenā’’ti. Vantampi kiñci santatilaggaṃ siyā, nayidamevanti dassanatthaṃ ‘‘mutto’’ti vuttaṃ. Tenāha ‘‘santatito vimocanavasenā’’ti. Muttampi kiñci muttabandhanaṃ viya phalaṃ kuhiñci tiṭṭhati, na evamidanti dassanatthaṃ ‘‘pahīno’’ti vuttaṃ. Tenāha ‘‘kvaci anavaṭṭhānadassanavasenā’’ti. Yathā kiñci dunnissaṭṭhaṃ puna ādāya sammadeva nissaṭṭhaṃ paṭinissaṭṭhanti vuccati, evaṃ vipassanāya nissaṭṭhaṃ ādinnasadisaṃ maggena pahīnaṃ paṭinissaṭṭhaṃ nāma hotīti dassanatthaṃ ‘‘paṭinissaṭṭho’’ti vuttaṃ. Tenāha ‘‘ādinnapubbassa paṭinissaggadassanavasenā’’ti. Ukkheṭitoti uttāsito, uttāsetvā palāpitoti vuttaṃ hoti. Yo ca uttāsetvā palāpito, na puna so taṃ ṭhānaṃ āgacchatīti āha ‘‘puna anallīyanabhāvadassanavasenā’’ti, puna āgantvā santāne anuppattibhāvadassanavasenāti attho. Khiṭa-saddaṃ saddasatthavidū uttāsatthe paṭhantīti āha – ‘‘svāyamattho saddasatthato pariyesitabbo’’ti. Aṇuyeva aṇusahagataṃ, atikhuddakanti vuttaṃ hoti.

    सुद्धिकवारकथावण्णना निट्ठिता।

    Suddhikavārakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पदभाजनीयवण्णना • Padabhājanīyavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पदभाजनीयवण्णना • Padabhājanīyavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact