Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अधिट्ठायाति मातिकावसेन आणत्तिकपयोगकथावण्णना

    Adhiṭṭhāyāti mātikāvasena āṇattikapayogakathāvaṇṇanā

    एवं विज्झाति एवं धनुं कड्ढेत्वा विज्झ। एवं पहराति एवं दळ्हं असिं गहेत्वा पहर। एवं घातेहीति एवं कम्मकारणं कत्वा मारेहि। मज्झेति हत्थिनो पिट्ठिमज्झे। एतेनाति ‘‘अधिट्ठहित्वा आणापेती’’तिआदिना। तत्थाति आणत्तिकप्पयोगे।

    Evaṃvijjhāti evaṃ dhanuṃ kaḍḍhetvā vijjha. Evaṃ paharāti evaṃ daḷhaṃ asiṃ gahetvā pahara. Evaṃ ghātehīti evaṃ kammakāraṇaṃ katvā mārehi. Majjheti hatthino piṭṭhimajjhe. Etenāti ‘‘adhiṭṭhahitvā āṇāpetī’’tiādinā. Tatthāti āṇattikappayoge.

    किञ्‍चापि किरियविसेसो अट्ठकथासु अनागतो, पाळियं पन ‘‘एवं विज्झ, एवं पहर, एवं घातेही’’ति किरियाविसेसस्स परामट्ठत्ता आचरियपरम्पराय आभतं किरियाविसेसं पाळिया संसन्दनतो गहेत्वा दस्सेन्तो ‘‘अपरो नयो’’तिआदिमाह। छेदनन्ति हत्थादिछेदनं। भेदनन्ति कुच्छिआदिफालनं। अथ वा उसुना विज्झनं, असिना छेदनं, मुग्गरादीहि सीसादिभेदनन्ति एवमेत्थ अत्थो दट्ठब्बो। सङ्खमुण्डकन्ति सङ्खमुण्डकम्मकारणं। तं करोन्ता उत्तरोट्ठउभतोकण्णचूळिकगलवाटकपरिच्छेदेन चम्मं छिन्दित्वा सब्बकेसे एकतो गण्ठिं कत्वा दण्डकेन पलिवेठेत्वा उप्पाटेन्ति, सह केसेहि चम्मं उट्ठहति, ततो सीसकटाहं थूलसक्खराहि घंसित्वा धोवन्ता सङ्खवण्णं करोन्ति। एवमादीति आदि-सद्देन बिलङ्गथालिकं राहुमुखं जोतिमालिकं हत्थपज्‍जोतिकं एरकवत्तिकं चीरकवासिकं एणेय्यकं बळिसमंसिकं कहापणिकं खारापतच्छिकं पलिघपरिवत्तिकं पलालपीठकन्ति एवमादिं सब्बं कम्मकारणं सङ्गण्हाति।

    Kiñcāpi kiriyaviseso aṭṭhakathāsu anāgato, pāḷiyaṃ pana ‘‘evaṃ vijjha, evaṃ pahara, evaṃ ghātehī’’ti kiriyāvisesassa parāmaṭṭhattā ācariyaparamparāya ābhataṃ kiriyāvisesaṃ pāḷiyā saṃsandanato gahetvā dassento ‘‘aparo nayo’’tiādimāha. Chedananti hatthādichedanaṃ. Bhedananti kucchiādiphālanaṃ. Atha vā usunā vijjhanaṃ, asinā chedanaṃ, muggarādīhi sīsādibhedananti evamettha attho daṭṭhabbo. Saṅkhamuṇḍakanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena paliveṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati, tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Evamādīti ādi-saddena bilaṅgathālikaṃ rāhumukhaṃ jotimālikaṃ hatthapajjotikaṃ erakavattikaṃ cīrakavāsikaṃ eṇeyyakaṃ baḷisamaṃsikaṃ kahāpaṇikaṃ khārāpatacchikaṃ palighaparivattikaṃ palālapīṭhakanti evamādiṃ sabbaṃ kammakāraṇaṃ saṅgaṇhāti.

    तत्थ (अ॰ नि॰ अट्ठ॰ २.२.१) बिलङ्गथालिकन्ति कञ्‍जियउक्खलिककम्मकारणं। तं कम्मं करोन्ता सीसकपालं उप्पाटेत्वा तत्तं अयोगुळं सण्डासेन गहेत्वा तत्थ पक्खिपन्ति, तेन मत्थलुङ्गं पक्‍कुथित्वा उपरि उत्तरति। राहुमुखन्ति राहुमुखकम्मकारणं। तं करोन्तो सङ्कुना मुखं विवरित्वा अन्तोमुखे दीपं जालेन्ति, कण्णचूळिकाहि वा पट्ठाय मुखं निखादनेन खणन्ति, लोहितं पग्घरित्वा मुखं पूरेति। जोतिमालिकन्ति सकलसरीरं तेलपिलोतिकाय वेठेत्वा आलिम्पेन्ति। हत्थपज्‍जोतिकन्ति हत्थे तेलपिलोतिकाय वेठेत्वा दीपं विय पज्‍जालेन्ति। एरकवत्तिकन्ति एरकवत्तकम्मकारणं। तं करोन्ता हेट्ठागीवतो पट्ठाय चम्मवट्टे कन्तित्वा गोप्फके पातेन्ति, अथ नं योत्तेहि बन्धित्वा कड्ढन्ति, सो अत्तनोव चम्मवट्टे अक्‍कमित्वा पतति। चीरकवासिकन्ति चीरकवासिककम्मकारणं। तं करोन्ता तथेव चम्मवट्टे कन्तित्वा कटियं ठपेन्ति, कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ति, उपरिमेहि हेट्ठिमसरीरं चीरकनिवासननिवत्थं विय होति। एणेय्यकन्ति एणेय्यकम्मकारणं। तं करोन्ता उभोसु कप्परेसु च जण्णुकेसु च अयवलयानि दत्वा अयसूलानि कोट्टेन्ति, सो चतूहि अयसूलेहि भूमियं पतिट्ठहति, अथ नं परिवारेत्वा अग्गिं करोन्ति, तं कालेन कालं सन्धितो सूलानि अपनेत्वा चतूहि अट्ठिकोटीहियेव ठपेन्ति।

    Tattha (a. ni. aṭṭha. 2.2.1) bilaṅgathālikanti kañjiyaukkhalikakammakāraṇaṃ. Taṃ kammaṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā upari uttarati. Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karonto saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti, lohitaṃ paggharitvā mukhaṃ pūreti. Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti. Erakavattikanti erakavattakammakāraṇaṃ. Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe kantitvā gopphake pātenti, atha naṃ yottehi bandhitvā kaḍḍhanti, so attanova cammavaṭṭe akkamitvā patati. Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ. Taṃ karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti, uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca jaṇṇukesu ca ayavalayāni datvā ayasūlāni koṭṭenti, so catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati, atha naṃ parivāretvā aggiṃ karonti, taṃ kālena kālaṃ sandhito sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti.

    बळिसमंसिकन्ति उभतोमुखेहि बळिसेहि पहरित्वा चम्ममंसनहारूनि उप्पाटेन्ति। कहापणिकन्ति सकलसरीरं तिखिणाहि वासीहि कोटितो पट्ठाय कहापणमत्तं कहापणमत्तं पातेन्ता कोट्टेन्ति। खारापतच्छिकन्ति सरीरं तत्थ तत्थ आवुधेहि पहरित्वा कोच्छेहि खारं घंसन्ति, चम्ममंसनहारूनि पग्घरित्वा अट्ठिकसङ्खलिकाव तिट्ठति। पलिघपरिवत्तिकन्ति एकेन पस्सेन निपज्‍जापेत्वा कण्णछिद्दे अयसूलं कोट्टेत्वा पथविया एकाबद्धं करोन्ति, अथ नं पादे गहेत्वा आविञ्छन्ति। पलालपीठकन्ति छेको कारणिको छविचम्मं अच्छिन्दित्वा निसदपोतेहि अट्ठीनि भिन्दित्वा केसेसु गहेत्वा उक्खिपति, मंसरासियेव होति, अथ नं केसेहेव परियोनन्धित्वा गण्हन्ता पलालवट्टिं विय कत्वा पलिवेठेन्ति।

    Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanahārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tikhiṇāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti, cammamaṃsanahārūni paggharitvā aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇachidde ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti, atha naṃ pāde gahetvā āviñchanti. Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipati, maṃsarāsiyeva hoti, atha naṃ keseheva pariyonandhitvā gaṇhantā palālavaṭṭiṃ viya katvā paliveṭhenti.

    वत्थुं विसंवादेत्वा ततो अञ्‍ञं मारेतीति सम्बन्धो। पुरिमपस्सादीनम्पि वत्थुसभागतो वत्थुग्गहणेनेव गहणन्ति आह ‘‘पुरतो पहरित्वा’’तिआदि। चित्तेन ‘‘पुरतो वा’’ति नियमं कत्वा वा अकत्वा वा ‘‘पुरतो पहरित्वा मारेही’’ति वुत्ते सचे अञ्‍ञत्थ पहरित्वा मारेति, लेसं ओड्डेत्वा अवुत्तत्ता विसङ्केतोव होति। चित्तेन पन यत्थ कत्थचि पहरित्वा मारणं इच्छन्तोपि सचे ‘‘पुरतो पहरित्वा मारेही’’ति वदति, तस्स लेसं ओड्डेत्वा तथा वुत्तमत्थं ठपेत्वा तेनेव चित्तेन समुट्ठापितविञ्‍ञत्तिकत्ता मनुस्सविग्गहपाराजिकतो परियायेन अमुच्‍चनतो ‘‘अञ्‍ञत्थ पहरित्वा मारितेपि नेवत्थि विसङ्केतो’’ति वदन्ति, केचि पन तं न इच्छन्ति। वत्थुविसेसेनाति मातुआदिवत्थुविसेसेन । कम्मविसेसोति आनन्तरियादिकम्मविसेसो। आपत्तिविसेसोति पाराजिकादिआपत्तिविसेसो।

    Vatthuṃ visaṃvādetvā tato aññaṃ māretīti sambandho. Purimapassādīnampi vatthusabhāgato vatthuggahaṇeneva gahaṇanti āha ‘‘purato paharitvā’’tiādi. Cittena ‘‘purato vā’’ti niyamaṃ katvā vā akatvā vā ‘‘purato paharitvā mārehī’’ti vutte sace aññattha paharitvā māreti, lesaṃ oḍḍetvā avuttattā visaṅketova hoti. Cittena pana yattha katthaci paharitvā māraṇaṃ icchantopi sace ‘‘purato paharitvā mārehī’’ti vadati, tassa lesaṃ oḍḍetvā tathā vuttamatthaṃ ṭhapetvā teneva cittena samuṭṭhāpitaviññattikattā manussaviggahapārājikato pariyāyena amuccanato ‘‘aññattha paharitvā māritepi nevatthi visaṅketo’’ti vadanti, keci pana taṃ na icchanti. Vatthuvisesenāti mātuādivatthuvisesena . Kammavisesoti ānantariyādikammaviseso. Āpattivisesoti pārājikādiāpattiviseso.

    ‘‘एतं गामे ठित’’न्ति गामो पुग्गलनियमनत्थं वुत्तो, न ओकासनियमनत्थं, तस्मा ओकासं अनियमेत्वा पुग्गलस्सेव नियमितत्ता नत्थि विसङ्केतो। ‘‘गामेये वा’’तिआदीसु पन ओकासस्स नियमितत्ता अञ्‍ञत्थ मारिते विसङ्केतो वुत्तो।

    ‘‘Etaṃ gāme ṭhita’’nti gāmo puggalaniyamanatthaṃ vutto, na okāsaniyamanatthaṃ, tasmā okāsaṃ aniyametvā puggalasseva niyamitattā natthi visaṅketo. ‘‘Gāmeye vā’’tiādīsu pana okāsassa niyamitattā aññattha mārite visaṅketo vutto.

    तुण्डेनाति खग्गकोटिया। थरुनाति खग्गमुट्ठिना।

    Tuṇḍenāti khaggakoṭiyā. Tharunāti khaggamuṭṭhinā.

    ‘‘एतं गच्छन्त’’न्ति गमनेन पुग्गलोव नियमितो, न इरियापथो। तेनाह ‘‘नत्थि विसङ्केतो’’ति। ‘‘गच्छन्तमेवा’’तिआदिना इरियापथो नियमितो। तेनाह ‘‘विसङ्केतो होती’’ति।

    ‘‘Etaṃ gacchanta’’nti gamanena puggalova niyamito, na iriyāpatho. Tenāha ‘‘natthi visaṅketo’’ti. ‘‘Gacchantamevā’’tiādinā iriyāpatho niyamito. Tenāha ‘‘visaṅketo hotī’’ti.

    ‘‘दीघं मारेही’’ति वुत्तेपि दीघसण्ठानानं बहुभावतो इत्थन्‍नामं एवरूपञ्‍च दीघन्ति अञ्‍ञेसं असाधारणलक्खणेन अनिद्दिट्ठत्ता ‘‘अनियमेत्वा आणापेती’’ति वुत्तं। तेनेवाह ‘‘यं किञ्‍चि तादिसं मारेती’’ति। एत्थ च ‘‘चित्तेन बहूसु दीघसण्ठानेसु एकं नियमेत्वा वुत्तेपि वाचाय अनियमितत्ता अञ्‍ञस्मिं तादिसे मारिते नत्थि विसङ्केतो’’ति वदन्ति। परपाणिम्हि पाणसञ्‍ञितालक्खणस्स अङ्गस्स अभावतो नेवत्थि पाणातिपातोति आह ‘‘आणापको मुच्‍चती’’ति। यदि एवं ओकासनियमे सति कथं पाणातिपातोति? ओकासं नियमेन्तस्स तस्मिं ओकासे निसिन्‍नस्स जीवितिन्द्रियं आरम्मणं होतीति गहेतब्बं। ओकासञ्हि नियमेत्वा निद्दिसन्तो तस्मिं ओकासे निसिन्‍नं मारापेतुकामो होति, सयं पन तदा तत्थ नत्थि, तस्मा ओकासेन सह अत्तनो जीवितिन्द्रियं आरम्मणं न होतीति वदन्ति।

    ‘‘Dīghaṃ mārehī’’ti vuttepi dīghasaṇṭhānānaṃ bahubhāvato itthannāmaṃ evarūpañca dīghanti aññesaṃ asādhāraṇalakkhaṇena aniddiṭṭhattā ‘‘aniyametvā āṇāpetī’’ti vuttaṃ. Tenevāha ‘‘yaṃ kiñci tādisaṃ māretī’’ti. Ettha ca ‘‘cittena bahūsu dīghasaṇṭhānesu ekaṃ niyametvā vuttepi vācāya aniyamitattā aññasmiṃ tādise mārite natthi visaṅketo’’ti vadanti. Parapāṇimhi pāṇasaññitālakkhaṇassa aṅgassa abhāvato nevatthi pāṇātipātoti āha ‘‘āṇāpako muccatī’’ti. Yadi evaṃ okāsaniyame sati kathaṃ pāṇātipātoti? Okāsaṃ niyamentassa tasmiṃ okāse nisinnassa jīvitindriyaṃ ārammaṇaṃ hotīti gahetabbaṃ. Okāsañhi niyametvā niddisanto tasmiṃ okāse nisinnaṃ mārāpetukāmo hoti, sayaṃ pana tadā tattha natthi, tasmā okāsena saha attano jīvitindriyaṃ ārammaṇaṃ na hotīti vadanti.

    अधिट्ठायाति मातिकावसेन आणत्तिकपयोगकथावण्णना निट्ठिता।

    Adhiṭṭhāyāti mātikāvasena āṇattikapayogakathāvaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact