Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    दूतकथावण्णना

    Dūtakathāvaṇṇanā

    एवं आणापेन्तस्स आचरियस्स ताव दुक्‍कटन्ति सचे सा आणत्ति यथाधिप्पायं न गच्छति, आचरियस्स आणत्तिक्खणे दुक्‍कटं। सचे पन सा आणत्ति यथाधिप्पायं गच्छति, यं परतो थुल्‍लच्‍चयं वुत्तं, आणत्तिक्खणे तदेव होति। अथ सो तं अवस्सं घातेति, यं परतो ‘‘सब्बेसं आपत्ति पाराजिकस्सा’’ति वुत्तं, ततो इमस्स तङ्खणेयेव पाराजिकं होतीति एवमेत्थ अत्थो गहेतब्बो। आचरियेन पन हेट्ठा अदिन्‍नादानकथायं (पारा॰ १२१) वुत्तनयेनेव अयमत्थो सक्‍का विञ्‍ञातुन्ति इध न वुत्तो। वुत्तञ्हि तत्थ ‘‘आपत्ति दुक्‍कटस्साति एवं आणापेन्तस्स आचरियस्स ताव दुक्‍कटं। सचे पन सा आणत्ति यथाधिप्पायं गच्छति, यं परतो थुल्‍लच्‍चयं वुत्तं, आणत्तिक्खणे तदेव होति। अथ तं भण्डं अवस्सं हारियं होति, यं परतो ‘सब्बेसं आपत्ति पाराजिकस्सा’ति वुत्तं, ततो इमस्स तङ्खणेयेव पाराजिकं होतीति अयं युत्ति सब्बत्थ वेदितब्बा’’ति। तेसम्पि दुक्‍कटन्ति आरोचनपच्‍चया दुक्‍कटं। पटिग्गहितमत्तेति एत्थ अवस्सं चे पटिग्गण्हाति, ततो पुब्बेव आचरियस्स थुल्‍लच्‍चयं, न पन पटिग्गहितेति दट्ठब्बं। कस्मा पनस्स थुल्‍लच्‍चयन्ति आह ‘‘महाजनो हि तेन पापे नियोजितो’’ति।

    Evaṃ āṇāpentassa ācariyassa tāva dukkaṭanti sace sā āṇatti yathādhippāyaṃ na gacchati, ācariyassa āṇattikkhaṇe dukkaṭaṃ. Sace pana sā āṇatti yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha so taṃ avassaṃ ghāteti, yaṃ parato ‘‘sabbesaṃ āpatti pārājikassā’’ti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti evamettha attho gahetabbo. Ācariyena pana heṭṭhā adinnādānakathāyaṃ (pārā. 121) vuttanayeneva ayamattho sakkā viññātunti idha na vutto. Vuttañhi tattha ‘‘āpatti dukkaṭassāti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ. Sace pana sā āṇatti yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, yaṃ parato ‘sabbesaṃ āpatti pārājikassā’ti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti ayaṃ yutti sabbattha veditabbā’’ti. Tesampi dukkaṭanti ārocanapaccayā dukkaṭaṃ. Paṭiggahitamatteti ettha avassaṃ ce paṭiggaṇhāti, tato pubbeva ācariyassa thullaccayaṃ, na pana paṭiggahiteti daṭṭhabbaṃ. Kasmā panassa thullaccayanti āha ‘‘mahājano hi tena pāpe niyojito’’ti.

    मूलट्ठस्सेव दुक्‍कटन्ति इदं महाअट्ठकथायं आगतनयदस्सनमत्तं, न पन तं आचरियस्स अधिप्पेतं। तेनाह ‘‘एवं सन्ते’’तिआदि, एवं महाअट्ठकथायं वुत्तनयेन अत्थे सतीति अत्थो। पटिग्गहणे आपत्तियेव न सियाति वधकस्स ‘‘साधु सुट्ठू’’ति मारणपटिग्गहणे दुक्‍कटापत्ति न सिया, एवं अनोळारिकविसयेपि ताव दुक्‍कटं होति, किमङ्गं पन मारणपटिग्गहणेति दस्सनत्थं सञ्‍चरित्तपटिग्गहणादि निदस्सितं। ‘‘अहो वत इत्थन्‍नामो हतो अस्सा’’ति एवं मरणाभिनन्दनेपि दुक्‍कटे सति पगेव मारणपटिग्गहणेति अधिप्पायो। पटिग्गण्हन्तस्सेवेतं दुक्‍कटन्ति अवधारणेन विसङ्केतत्ता इमस्स पटिग्गहणपच्‍चया मूलट्ठस्स नत्थेव आपत्तीति दस्सेति। केचि पन ‘‘इध वुत्तदुक्‍कटं पटिग्गण्हन्तस्सेवाति एत्तकमेव अवधारणेन दस्सितं, न पन मूलट्ठस्स महाअट्ठकथायं वुत्तदुक्‍कटं पटिक्खित्त’’न्ति वदन्ति। पुरिमनयेति समनन्तरातीते अविसक्‍कियदूतनिद्देसे। एतन्ति दुक्‍कटं। यदि एवं कस्मा पाळियं न वुत्तन्ति आह ‘‘ओकासाभावेना’’ति। तत्थ मूलट्ठस्स थुल्‍लच्‍चयवचनतो पटिग्गण्हन्तस्स दुक्‍कटं वत्तुं ओकासो नत्थीति ओकासाभावेन न वुत्तं, न पन अभावतोति अधिप्पायो।

    Mūlaṭṭhasseva dukkaṭanti idaṃ mahāaṭṭhakathāyaṃ āgatanayadassanamattaṃ, na pana taṃ ācariyassa adhippetaṃ. Tenāha ‘‘evaṃ sante’’tiādi, evaṃ mahāaṭṭhakathāyaṃ vuttanayena atthe satīti attho. Paṭiggahaṇe āpattiyeva na siyāti vadhakassa ‘‘sādhu suṭṭhū’’ti māraṇapaṭiggahaṇe dukkaṭāpatti na siyā, evaṃ anoḷārikavisayepi tāva dukkaṭaṃ hoti, kimaṅgaṃ pana māraṇapaṭiggahaṇeti dassanatthaṃ sañcarittapaṭiggahaṇādi nidassitaṃ. ‘‘Aho vata itthannāmo hato assā’’ti evaṃ maraṇābhinandanepi dukkaṭe sati pageva māraṇapaṭiggahaṇeti adhippāyo. Paṭiggaṇhantassevetaṃ dukkaṭanti avadhāraṇena visaṅketattā imassa paṭiggahaṇapaccayā mūlaṭṭhassa nattheva āpattīti dasseti. Keci pana ‘‘idha vuttadukkaṭaṃ paṭiggaṇhantassevāti ettakameva avadhāraṇena dassitaṃ, na pana mūlaṭṭhassa mahāaṭṭhakathāyaṃ vuttadukkaṭaṃ paṭikkhitta’’nti vadanti. Purimanayeti samanantarātīte avisakkiyadūtaniddese. Etanti dukkaṭaṃ. Yadi evaṃ kasmā pāḷiyaṃ na vuttanti āha ‘‘okāsābhāvenā’’ti. Tattha mūlaṭṭhassa thullaccayavacanato paṭiggaṇhantassa dukkaṭaṃ vattuṃ okāso natthīti okāsābhāvena na vuttaṃ, na pana abhāvatoti adhippāyo.

    आणत्तिक्खणे पुथुज्‍जनोति एत्थ अनागते वोरोपेतब्बजीवितिन्द्रियवसेन अत्थसाधिकचेतनाय पवत्तत्ता अरहन्तघातको जातोति दट्ठब्बं।

    Āṇattikkhaṇeputhujjanoti ettha anāgate voropetabbajīvitindriyavasena atthasādhikacetanāya pavattattā arahantaghātako jātoti daṭṭhabbaṃ.

    दूतकथावण्णना निट्ठिता।

    Dūtakathāvaṇṇanā niṭṭhitā.

    १७५. सयं सङ्घत्थेरत्ता ‘‘उपट्ठानकाले’’ति वुत्तं। वाचाय वाचाय दुक्‍कटन्ति ‘‘यो कोचि मम वचनं सुत्वा इमं धारेतू’’ति इमिना अधिप्पायेन अवत्वा केवलं मरणाभिनन्दनवसेनेव वुत्तत्ता ‘‘चोरापि नाम तं न हनन्ती’’तिआदिवाचासुपि दुक्‍कटमेव वुत्तं। अयमत्थो एतेन वुत्तोति यथा सो जानातीति सम्बन्धो। वाक्यभेदन्ति वचीभेदं। द्विन्‍नं उद्दिस्साति द्वे उद्दिस्स, द्विन्‍नं वा मरणं उद्दिस्स। उभो उद्दिस्स मरणं संवण्णेन्तस्स चेतनाय एकत्तेपि ‘‘द्वे पाणातिपाता’’ति वत्तब्बभावतो बलवभावं आपज्‍जित्वा पटिसन्धिविपाकसमनन्तरं पवत्तियं अनेकासुपि जातीसु अपरापरियचेतनावसेन दुक्खुप्पादनतो महाविपाकत्ता ‘‘अकुसलरासी’’ति वुत्तं। बहू उद्दिस्स मरणसंवण्णनेपि एसेव नयो।

    175. Sayaṃ saṅghattherattā ‘‘upaṭṭhānakāle’’ti vuttaṃ. Vācāya vācāya dukkaṭanti ‘‘yo koci mama vacanaṃ sutvā imaṃ dhāretū’’ti iminā adhippāyena avatvā kevalaṃ maraṇābhinandanavaseneva vuttattā ‘‘corāpi nāma taṃ na hanantī’’tiādivācāsupi dukkaṭameva vuttaṃ. Ayamattho etena vuttoti yathā so jānātīti sambandho. Vākyabhedanti vacībhedaṃ. Dvinnaṃ uddissāti dve uddissa, dvinnaṃ vā maraṇaṃ uddissa. Ubho uddissa maraṇaṃ saṃvaṇṇentassa cetanāya ekattepi ‘‘dve pāṇātipātā’’ti vattabbabhāvato balavabhāvaṃ āpajjitvā paṭisandhivipākasamanantaraṃ pavattiyaṃ anekāsupi jātīsu aparāpariyacetanāvasena dukkhuppādanato mahāvipākattā ‘‘akusalarāsī’’ti vuttaṃ. Bahū uddissa maraṇasaṃvaṇṇanepi eseva nayo.

    एवन्ति ‘‘सीसं वा छिन्दित्वा पपाते वा पपतित्वा’’तिआदिना। आरोचितमत्तेति वुत्तमत्ते। यथा अरियमग्गक्खणे चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना च किच्‍चवसेन इज्झन्ति, एवं चेतनाय एकत्तेपि किच्‍चवसेन अनेका पाणातिपाता इज्झन्तीति आह ‘‘तत्तका पाणातिपाता’’ति। यथा हि अत्तानं सतं कत्वा दस्सेतुकामस्स ‘‘सतं होमि सतं होमी’’ति कतपरिकम्मवसेन लद्धपच्‍चुप्पन्‍नपरित्तारम्मणं अभिञ्‍ञाचित्तं सतन्तोगधानं वण्णेसु एकस्स वण्णं आरम्मणं कत्वापि सतं निप्फादेति, यथा च एकस्स मरणे पवत्तमानापि वधकचेतना सकलसरीरे उप्पज्‍जमानं निरुज्झमानञ्‍च सकलम्पि जीवितिन्द्रियं एकप्पहारेनेव आलम्बितुमसक्‍कुणेय्यत्ता ठानप्पत्तं एकदेसप्पवत्तं जीवितिन्द्रियं आरम्मणं कत्वा आरम्मणभूतं सकलम्पि जीवितिन्द्रियं विनासेति, एवमेव पच्‍चुप्पन्‍नपरित्तारम्मणाय वधकचेतनाय मारेतुकामताय परिग्गहितसत्तेसु एकस्सेव जीवितिन्द्रिये आरम्मणे कतेपि किच्‍चनिप्फत्तिवसेन सब्बेपि मारिताव होन्ति।

    Evanti ‘‘sīsaṃ vā chinditvā papāte vā papatitvā’’tiādinā. Ārocitamatteti vuttamatte. Yathā ariyamaggakkhaṇe cattāro satipaṭṭhānā cattāro sammappadhānā ca kiccavasena ijjhanti, evaṃ cetanāya ekattepi kiccavasena anekā pāṇātipātā ijjhantīti āha ‘‘tattakā pāṇātipātā’’ti. Yathā hi attānaṃ sataṃ katvā dassetukāmassa ‘‘sataṃ homi sataṃ homī’’ti kataparikammavasena laddhapaccuppannaparittārammaṇaṃ abhiññācittaṃ satantogadhānaṃ vaṇṇesu ekassa vaṇṇaṃ ārammaṇaṃ katvāpi sataṃ nipphādeti, yathā ca ekassa maraṇe pavattamānāpi vadhakacetanā sakalasarīre uppajjamānaṃ nirujjhamānañca sakalampi jīvitindriyaṃ ekappahāreneva ālambitumasakkuṇeyyattā ṭhānappattaṃ ekadesappavattaṃ jīvitindriyaṃ ārammaṇaṃ katvā ārammaṇabhūtaṃ sakalampi jīvitindriyaṃ vināseti, evameva paccuppannaparittārammaṇāya vadhakacetanāya māretukāmatāya pariggahitasattesu ekasseva jīvitindriye ārammaṇe katepi kiccanipphattivasena sabbepi māritāva honti.

    १७६. येसं हत्थतोति येसं ञातकपवारितानं हत्थतो। तेसं मूलं दत्वा मुच्‍चतीति इदं तेन कतपयोगस्स पुन पाकतिकभावापादनं अवसानं पापेत्वा दस्सेतुं वुत्तं। ‘‘मूलेन कीतं पन पोत्थकं पोत्थकसामिकानं दत्वा मुच्‍चतियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं। केनचि पन ‘‘सचे पोत्थकं सामिकानं दत्वा मूलं न गण्हाति, न मुच्‍चति अत्तनियभावतो अमोचितत्ता’’ति वत्वा बहुधा पपञ्‍चितं, न तं सारतो पच्‍चेतब्बं। पोत्थकसामिकानञ्हि पोत्थके दिन्‍ने अञ्‍ञेन कतं पटिलभित्वा अत्तना कतपयोगस्स नासितत्ता कथं सो न मुच्‍चेय्य, न च परिच्‍चत्तस्स अत्तनियभावो दिट्ठोति। गण्ठिपदे पन ‘‘सचे मूलेन कीतो होति, पोत्थकसामिकानं पोत्थकं, येसं हत्थतो मूलं गहितं, तेसं मूलं दत्वा मुच्‍चतीति कस्मा वुत्तं। पोत्थकनिमित्तं मूलस्स गहितत्ता अकप्पियमेतं। यदि हि पोत्थकसामिकस्स पोत्थकं दत्वा सयमेव मूलं गण्हेय्य, अकप्पियमेव तं। अथापि पोत्थकसामिकस्स सन्तिका मूलं अग्गहेत्वा सयमेव तं पोत्थकं झापेय्य, तथापि अञ्‍ञा येन सद्धादेय्यविनिपातने आपत्ति, तस्मा एवमाहा’’ति वुत्तं, तम्पि न सारतो पच्‍चेतब्बं। तस्मा गण्ठिपदेसु वुत्तनयोवेत्थ सारतो दट्ठब्बो। ‘‘मरणवण्णं लिखिस्सामा’’ति एकज्झासया हुत्वाति इदं तथा करोन्ते सन्धाय वुत्तं, एवं पन असंविदहित्वापि मरणाधिप्पायेन तस्मिं पोत्थके वुत्तविधिं करोन्तस्स पाराजिकमेव।

    176.Yesaṃhatthatoti yesaṃ ñātakapavāritānaṃ hatthato. Tesaṃ mūlaṃ datvā muccatīti idaṃ tena katapayogassa puna pākatikabhāvāpādanaṃ avasānaṃ pāpetvā dassetuṃ vuttaṃ. ‘‘Mūlena kītaṃ pana potthakaṃ potthakasāmikānaṃ datvā muccatiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Kenaci pana ‘‘sace potthakaṃ sāmikānaṃ datvā mūlaṃ na gaṇhāti, na muccati attaniyabhāvato amocitattā’’ti vatvā bahudhā papañcitaṃ, na taṃ sārato paccetabbaṃ. Potthakasāmikānañhi potthake dinne aññena kataṃ paṭilabhitvā attanā katapayogassa nāsitattā kathaṃ so na mucceyya, na ca pariccattassa attaniyabhāvo diṭṭhoti. Gaṇṭhipade pana ‘‘sace mūlena kīto hoti, potthakasāmikānaṃ potthakaṃ, yesaṃ hatthato mūlaṃ gahitaṃ, tesaṃ mūlaṃ datvā muccatīti kasmā vuttaṃ. Potthakanimittaṃ mūlassa gahitattā akappiyametaṃ. Yadi hi potthakasāmikassa potthakaṃ datvā sayameva mūlaṃ gaṇheyya, akappiyameva taṃ. Athāpi potthakasāmikassa santikā mūlaṃ aggahetvā sayameva taṃ potthakaṃ jhāpeyya, tathāpi aññā yena saddhādeyyavinipātane āpatti, tasmā evamāhā’’ti vuttaṃ, tampi na sārato paccetabbaṃ. Tasmā gaṇṭhipadesu vuttanayovettha sārato daṭṭhabbo. ‘‘Maraṇavaṇṇaṃ likhissāmā’’ti ekajjhāsayā hutvāti idaṃ tathā karonte sandhāya vuttaṃ, evaṃ pana asaṃvidahitvāpi maraṇādhippāyena tasmiṃ potthake vuttavidhiṃ karontassa pārājikameva.

    पमाणेति अत्तना सल्‍लक्खिते पमाणे। तच्छेत्वाति उन्‍नतप्पदेसं तच्छेत्वा। पंसुपच्छिन्ति सब्बन्तिमं पंसुपच्छिं। ‘‘एत्तकं अल’’न्ति निट्ठापेतुकामताय सब्बन्तिमपयोगसाधिका चेतना सन्‍निट्ठापकचेतना । सुत्तन्तिकत्थेराति विनये अपकतञ्‍ञुनो सुत्तन्तभाणका। महाअट्ठकथाचरियत्थेरेयेव सन्धाय ‘‘विनयं ते न जानन्तीति उपहासवसेन सुत्तन्तिकत्थेराति वुत्त’’न्तिपि वदन्ति। एत्थ च महाअट्ठकथायं ‘‘आवाटे निट्ठिते पतित्वा मरन्तु, अनिट्ठिते मा मरन्तू’’ति इमिना अधिप्पायेन करोन्तं सन्धाय सब्बन्तिमा सन्‍निट्ठापकचेतना वुत्ता, महापच्‍चरिसङ्खेपट्ठकथासु पन पठमप्पहारतो पट्ठाय ‘‘इमस्मिं आवाटे पतित्वा मरन्तू’’ति इमिना अधिप्पायेन करोन्तस्स यस्मिं यस्मिं पयोगे कते तत्थ पतिता मरन्ति, तंतंपयोगसाधिकं सन्‍निट्ठापकचेतनं सन्धाय ‘‘एकस्मिम्पि कुदालप्पहारे दिन्‍ने’’तिआदि वुत्तन्ति तीसुपि गण्ठिपदेसु वुत्तं। तस्मा तेन तेन परियायेन अट्ठकथावादानं अञ्‍ञमञ्‍ञाविरोधो युत्तो। अथ वा महाअट्ठकथायं एकस्मिंयेव दिवसे अवूपसन्तेनेव पयोगेन खणित्वा निट्ठापेन्तं सन्धाय सब्बन्तिमा सन्‍निट्ठापकचेतना वुत्ता, इतरासु पन ‘‘इमस्मिं पतित्वा मरन्तू’’ति अधिप्पायेन एकस्मिं दिवसे किञ्‍चि खणित्वा अपरस्मिम्पि दिवसे तथेव किञ्‍चि किञ्‍चि खणित्वा निट्ठापेन्तं सन्धाय वुत्तन्ति। एवम्पि अट्ठकथानं अञ्‍ञमञ्‍ञाविरोधो युत्तोति अम्हाकं खन्ति।

    Pamāṇeti attanā sallakkhite pamāṇe. Tacchetvāti unnatappadesaṃ tacchetvā. Paṃsupacchinti sabbantimaṃ paṃsupacchiṃ. ‘‘Ettakaṃ ala’’nti niṭṭhāpetukāmatāya sabbantimapayogasādhikā cetanā sanniṭṭhāpakacetanā . Suttantikattherāti vinaye apakataññuno suttantabhāṇakā. Mahāaṭṭhakathācariyatthereyeva sandhāya ‘‘vinayaṃ te na jānantīti upahāsavasena suttantikattherāti vutta’’ntipi vadanti. Ettha ca mahāaṭṭhakathāyaṃ ‘‘āvāṭe niṭṭhite patitvā marantu, aniṭṭhite mā marantū’’ti iminā adhippāyena karontaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā, mahāpaccarisaṅkhepaṭṭhakathāsu pana paṭhamappahārato paṭṭhāya ‘‘imasmiṃ āvāṭe patitvā marantū’’ti iminā adhippāyena karontassa yasmiṃ yasmiṃ payoge kate tattha patitā maranti, taṃtaṃpayogasādhikaṃ sanniṭṭhāpakacetanaṃ sandhāya ‘‘ekasmimpi kudālappahāre dinne’’tiādi vuttanti tīsupi gaṇṭhipadesu vuttaṃ. Tasmā tena tena pariyāyena aṭṭhakathāvādānaṃ aññamaññāvirodho yutto. Atha vā mahāaṭṭhakathāyaṃ ekasmiṃyeva divase avūpasanteneva payogena khaṇitvā niṭṭhāpentaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā, itarāsu pana ‘‘imasmiṃ patitvā marantū’’ti adhippāyena ekasmiṃ divase kiñci khaṇitvā aparasmimpi divase tatheva kiñci kiñci khaṇitvā niṭṭhāpentaṃ sandhāya vuttanti. Evampi aṭṭhakathānaṃ aññamaññāvirodho yuttoti amhākaṃ khanti.

    अत्तनो धम्मतायाति अजानित्वा पक्खलित्वा वा। अरहन्तापि सङ्गहं गच्छन्तीति अञ्‍ञेहि पातियमानानं अमरितुकामानम्पि अरहन्तानं मरणं सम्भवतीति वुत्तं। पुरिमनयेति ‘‘मरितुकामा इध मरिस्सन्ती’’ति वुत्तनये। तत्थ पतितं बहि नीहरित्वाति एत्थ ‘‘इमस्मिं आवाटेयेव मरन्तूति नियमाभावतो बहि नीहरित्वा मारितेपि पाराजिकं वुत्तं। आवाटे पतित्वा थोकं चिरायित्वा गच्छन्तं गहेत्वा मारिते आवाटस्मिंयेव अग्गहितत्ता पाराजिकं न होती’’ति वदन्ति, तं पन अट्ठकथायं ‘‘पतितप्पयोगेन गहितत्ता’’ति वुत्तहेतुस्स इधापि सम्भवतो वीमंसित्वा गहेतब्बं। अमरितुकामा वातिपि अधिप्पायस्स सम्भवतो ओपपातिके उत्तरितुं असक्‍कुणित्वा मतेपि पाराजिकं वुत्तं। निब्बत्तित्वाति वुत्तत्ता पतनं न दिस्सतीति चे? ओपपातिकस्स तत्थ निब्बत्तियेव पतनन्ति नत्थि विरोधो। यस्मा मातुया पतित्वा परिवत्तितलिङ्गाय मताय सो मातुघातको होति, न केवलं मनुस्सपुरिसघातको, तस्मा पतितस्सेव वसेन आपत्तीति अधिप्पायेन ‘‘पतनरूपं पमाण’’न्ति वुत्तं। इदं पन अकारणं। ‘‘मनुस्सभूतं मातरं वा पितरं वा अपि परिवत्तलिङ्गं जीविता वोरोपेन्तस्स कम्मं आनन्तरियं होती’’ति एत्तकमेव हि अट्ठकथायं वुत्तं।

    Attano dhammatāyāti ajānitvā pakkhalitvā vā. Arahantāpi saṅgahaṃ gacchantīti aññehi pātiyamānānaṃ amaritukāmānampi arahantānaṃ maraṇaṃ sambhavatīti vuttaṃ. Purimanayeti ‘‘maritukāmā idha marissantī’’ti vuttanaye. Tattha patitaṃ bahi nīharitvāti ettha ‘‘imasmiṃ āvāṭeyeva marantūti niyamābhāvato bahi nīharitvā māritepi pārājikaṃ vuttaṃ. Āvāṭe patitvā thokaṃ cirāyitvā gacchantaṃ gahetvā mārite āvāṭasmiṃyeva aggahitattā pārājikaṃ na hotī’’ti vadanti, taṃ pana aṭṭhakathāyaṃ ‘‘patitappayogena gahitattā’’ti vuttahetussa idhāpi sambhavato vīmaṃsitvā gahetabbaṃ. Amaritukāmā vātipi adhippāyassa sambhavato opapātike uttarituṃ asakkuṇitvā matepi pārājikaṃ vuttaṃ. Nibbattitvāti vuttattā patanaṃ na dissatīti ce? Opapātikassa tattha nibbattiyeva patananti natthi virodho. Yasmā mātuyā patitvā parivattitaliṅgāya matāya so mātughātako hoti, na kevalaṃ manussapurisaghātako, tasmā patitasseva vasena āpattīti adhippāyena ‘‘patanarūpaṃ pamāṇa’’nti vuttaṃ. Idaṃ pana akāraṇaṃ. ‘‘Manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hotī’’ti ettakameva hi aṭṭhakathāyaṃ vuttaṃ.

    तत्थ च लिङ्गे परिवत्तेपि सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो जीवितिन्द्रियप्पबन्धो च, न अञ्‍ञोति ‘‘अपि परिवत्तलिङ्ग’’न्ति वुत्तं। यो हि लिङ्गे अपरिवत्ते तस्मिं अत्तभावे भवङ्गजीवितिन्द्रियप्पबन्धो , सो एव परिवत्तेपि लिङ्गे तंयेव च उपादाय एकजातिसमञ्‍ञा। न चेत्थ भावकलापगतजीवितिन्द्रियस्स वसेन चोदना कातब्बा तदञ्‍ञस्सेव अधिप्पेतत्ता। तञ्हि तत्थ अविच्छेदवुत्तिया पबन्धवोहारं लभति, इतरम्पि वा भावानुपालतासामञ्‍ञेनाति अनोकासाव चोदना। तस्मा परिवत्तेपि लिङ्गे तस्सेव एककम्मनिब्बत्तस्स सन्तानस्स जीविता वोरोपनतो वोहारभेदतो सो इत्थिघातको वा होतु पुरिसघातको वा, आनन्तरियकम्मतो न मुच्‍चतीति एत्तकमेव तत्थ वत्तब्बं। इध पन यंयंजातिका सत्ता होन्ति, ते मरणसमये अत्तनो अत्तनो जातिरूपेनेव मरन्ति, नाञ्‍ञरूपेन, जातिवसेनेव च पाचित्तियथुल्‍लच्‍चयपाराजिकेहि भवितब्बं। तस्मा नागो वा सुपण्णो वा यक्खरूपेन वा पेतरूपेन वा पतित्वा अत्तनो तिरच्छानरूपेन मरति, तत्थ पाचित्तियमेव युत्तं, न थुल्‍लच्‍चयं तिरच्छानगतस्सेव मतत्ता। तेनेव दुतियत्थेरवादे मरणरूपं पमाणं, तस्मा पाचित्तियन्ति वुत्तं। अयमेव च वादो युत्ततरो, तेनेव सो पच्छा वुत्तो।

    Tattha ca liṅge parivattepi so eva ekakammanibbatto bhavaṅgappabandho jīvitindriyappabandho ca, na aññoti ‘‘api parivattaliṅga’’nti vuttaṃ. Yo hi liṅge aparivatte tasmiṃ attabhāve bhavaṅgajīvitindriyappabandho , so eva parivattepi liṅge taṃyeva ca upādāya ekajātisamaññā. Na cettha bhāvakalāpagatajīvitindriyassa vasena codanā kātabbā tadaññasseva adhippetattā. Tañhi tattha avicchedavuttiyā pabandhavohāraṃ labhati, itarampi vā bhāvānupālatāsāmaññenāti anokāsāva codanā. Tasmā parivattepi liṅge tasseva ekakammanibbattassa santānassa jīvitā voropanato vohārabhedato so itthighātako vā hotu purisaghātako vā, ānantariyakammato na muccatīti ettakameva tattha vattabbaṃ. Idha pana yaṃyaṃjātikā sattā honti, te maraṇasamaye attano attano jātirūpeneva maranti, nāññarūpena, jātivaseneva ca pācittiyathullaccayapārājikehi bhavitabbaṃ. Tasmā nāgo vā supaṇṇo vā yakkharūpena vā petarūpena vā patitvā attano tiracchānarūpena marati, tattha pācittiyameva yuttaṃ, na thullaccayaṃ tiracchānagatasseva matattā. Teneva dutiyattheravāde maraṇarūpaṃ pamāṇaṃ, tasmā pācittiyanti vuttaṃ. Ayameva ca vādo yuttataro, teneva so pacchā vutto.

    इमिनाव नयेन मनुस्सविग्गहे नागसुपण्णसदिसे तिरच्छानगते पतित्वा अत्तनो रूपेन मते पाचित्तियेन भवितब्बं। एवं सन्ते पाळियं ‘‘यक्खो वा पेतो वा तिरच्छानगतमनुस्सविग्गहो वा तस्मिं पतति, आपत्ति दुक्‍कटस्स। पतिते दुक्खा वेदना उप्पज्‍जति, आपत्ति दुक्‍कटस्स। मरति, आपत्ति थुल्‍लच्‍चयस्सा’’ति कस्मा वुत्तन्ति चे? तत्थ केचि वदन्ति – यक्खो वा पेतो वाति पठमं सकरूपेनेव ठिते यक्खपेते दस्सेत्वा पुन अञ्‍ञरूपेनपि ठिते तेयेव यक्खपेते दस्सेतुं ‘‘तिरच्छानगतमनुस्सविग्गहो वा’’ति वुत्तं, न पन तादिसं तिरच्छानगतं विसुं दस्सेतुं। तस्मा तिरच्छानगतविग्गहो वा मनुस्सविग्गहो वा यक्खो वा पेतो वाति एवमेत्थ योजना कातब्बाति। गण्ठिपदेसु पन तीसुपि ‘‘पाळियं मनुस्सविग्गहेन ठिततिरच्छानगतानं आवेणिकं कत्वा थुल्‍लच्‍चयं वुत्तं विय दिस्सती’’ति कथितं। यक्खरूपपेतरूपेन मतेपि एसेव नयोति इमिना मरणरूपस्सेव पमाणत्ता थुल्‍लच्‍चयं अतिदिस्सति।

    Imināva nayena manussaviggahe nāgasupaṇṇasadise tiracchānagate patitvā attano rūpena mate pācittiyena bhavitabbaṃ. Evaṃ sante pāḷiyaṃ ‘‘yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ patati, āpatti dukkaṭassa. Patite dukkhā vedanā uppajjati, āpatti dukkaṭassa. Marati, āpatti thullaccayassā’’ti kasmā vuttanti ce? Tattha keci vadanti – yakkho vā peto vāti paṭhamaṃ sakarūpeneva ṭhite yakkhapete dassetvā puna aññarūpenapi ṭhite teyeva yakkhapete dassetuṃ ‘‘tiracchānagatamanussaviggaho vā’’ti vuttaṃ, na pana tādisaṃ tiracchānagataṃ visuṃ dassetuṃ. Tasmā tiracchānagataviggaho vā manussaviggaho vā yakkho vā peto vāti evamettha yojanā kātabbāti. Gaṇṭhipadesu pana tīsupi ‘‘pāḷiyaṃ manussaviggahena ṭhitatiracchānagatānaṃ āveṇikaṃ katvā thullaccayaṃ vuttaṃ viya dissatī’’ti kathitaṃ. Yakkharūpapetarūpena matepi eseva nayoti iminā maraṇarūpasseva pamāṇattā thullaccayaṃ atidissati.

    मुधाति अमूलेन, किञ्‍चि मूलं अग्गहेत्वाति वुत्तं होति। सो निद्दोसोति तेन तत्थ कतपयोगस्स अभावतो। यदि पन सोपि तत्थ किञ्‍चि किञ्‍चि करोति, न मुच्‍चतियेवाति दस्सेन्तो आह ‘‘एवं पतिता’’तिआदि। तत्थ एवन्ति एवं मया कतेति अत्थो। न नस्सिस्सन्तीति अदस्सनं न गमिस्सन्ति, न पलायिस्सन्तीति अधिप्पायो। विप्पटिसारे उप्पन्‍नेति मूलट्ठं सन्धाय वुत्तं। यदि पन पच्छिमोपि लभित्वा तत्थ वुत्तप्पकारं किञ्‍चि कत्वा पुन विप्पटिसारे उप्पन्‍ने एवं करोति, तस्सपि एसेव नयो। पंसुम्हि पतित्वा मरतीति अभिनवपूरिते पंसुम्हि पादे पवेसेत्वा उद्धरितुं असक्‍कोन्तो तत्थेव पतित्वा मरति। जातपथवी जाताति इदं सब्बथा मत्थकप्पत्तं थिरभावं दस्सेतुं वुत्तं। पंसुना पूरेन्तेन पन पाददण्डादीहि मद्दनताळनादिना सुट्ठुतरं थिरभावं आपादेत्वा पकतिपथविया निब्बिसेसे कते जातपथवीलक्खणं अप्पत्तेपि मुच्‍चतियेव। ओपातं हरतीति एत्थ पोक्खरणीसदिसत्ता मुच्‍चति।

    Mudhāti amūlena, kiñci mūlaṃ aggahetvāti vuttaṃ hoti. So niddosoti tena tattha katapayogassa abhāvato. Yadi pana sopi tattha kiñci kiñci karoti, na muccatiyevāti dassento āha ‘‘evaṃ patitā’’tiādi. Tattha evanti evaṃ mayā kateti attho. Na nassissantīti adassanaṃ na gamissanti, na palāyissantīti adhippāyo. Vippaṭisāre uppanneti mūlaṭṭhaṃ sandhāya vuttaṃ. Yadi pana pacchimopi labhitvā tattha vuttappakāraṃ kiñci katvā puna vippaṭisāre uppanne evaṃ karoti, tassapi eseva nayo. Paṃsumhi patitvā maratīti abhinavapūrite paṃsumhi pāde pavesetvā uddharituṃ asakkonto tattheva patitvā marati. Jātapathavī jātāti idaṃ sabbathā matthakappattaṃ thirabhāvaṃ dassetuṃ vuttaṃ. Paṃsunā pūrentena pana pādadaṇḍādīhi maddanatāḷanādinā suṭṭhutaraṃ thirabhāvaṃ āpādetvā pakatipathaviyā nibbisese kate jātapathavīlakkhaṇaṃ appattepi muccatiyeva. Opātaṃ haratīti ettha pokkharaṇīsadisattā muccati.

    हत्था मुत्तमत्तेति ओड्डेत्वा हत्थतो मुत्तमत्ते। वतिं कत्वाति एत्थ यदि सो पासे वुत्तप्पकारं कञ्‍चि विसेसं न करोति, अत्तना कतवतिया विद्धंसिताय मुच्‍चति। थद्धतरं वा पासयट्ठिं ठपेतीति थिरभावत्थं अपराय पासयट्ठिया सद्धिं बन्धित्वा वा तमेव वा सिथिलभूतं थद्धतरं बन्धित्वा ठपेति। दळ्हतरं वा थिरतरं वाति एत्थापि एसेव नयो। खाणुकन्ति पासयट्ठिबन्धनखाणुकं। सब्बत्थेव मारणत्थाय कतप्पयोगत्ता न मुच्‍चति। विप्पटिसारे उप्पन्‍नेति मूलट्ठस्सेव विप्पटिसारे उप्पन्‍ने।

    Hatthā muttamatteti oḍḍetvā hatthato muttamatte. Vatiṃ katvāti ettha yadi so pāse vuttappakāraṃ kañci visesaṃ na karoti, attanā katavatiyā viddhaṃsitāya muccati. Thaddhataraṃ vā pāsayaṭṭhiṃ ṭhapetīti thirabhāvatthaṃ aparāya pāsayaṭṭhiyā saddhiṃ bandhitvā vā tameva vā sithilabhūtaṃ thaddhataraṃ bandhitvā ṭhapeti. Daḷhataraṃ vā thirataraṃ vāti etthāpi eseva nayo. Khāṇukanti pāsayaṭṭhibandhanakhāṇukaṃ. Sabbattheva māraṇatthāya katappayogattā na muccati. Vippaṭisāre uppanneti mūlaṭṭhasseva vippaṭisāre uppanne.

    तेन अलातेन…पे॰… न मुच्‍चतीति एत्थ ‘‘पुब्बे कतप्पयोगं विनासेत्वा पच्छा कुसलचित्तेन पयोगे कतेपि न मुच्‍चतीति इदं सन्धाय गन्तब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। अयं पनेत्थ अधिप्पायो युत्तो सिया – आदितोयेव मारणत्थाय कतप्पयोगत्ता कतपरियोसिताय पासयट्ठिया तप्पच्‍चया ये ये सत्ता मरिस्सन्ति, तेसं तेसं वसेन पठमतरंयेव पाणातिपातकम्मसिद्धितो पच्छा कुसलचित्तेन अञ्‍ञथा कतेपि न मुच्‍चतीति। रज्‍जुकेति खुद्दकरज्‍जुके। सयं वट्टितन्ति बहुरज्‍जुके एकतो कत्वा अत्तना वट्टितं। उब्बट्टेत्वाति ते रज्‍जुके विसुं विसुं कत्वा। गरुकतरं करोतीति अतिभारियं करोति। परियेसित्वा कतन्ति अरञ्‍ञं गन्त्वा रुक्खं छिन्दित्वा तच्छेत्वा कतं।

    Tena alātena…pe… na muccatīti ettha ‘‘pubbe katappayogaṃ vināsetvā pacchā kusalacittena payoge katepi na muccatīti idaṃ sandhāya gantabba’’nti tīsupi gaṇṭhipadesu vuttaṃ. Ayaṃ panettha adhippāyo yutto siyā – āditoyeva māraṇatthāya katappayogattā katapariyositāya pāsayaṭṭhiyā tappaccayā ye ye sattā marissanti, tesaṃ tesaṃ vasena paṭhamataraṃyeva pāṇātipātakammasiddhito pacchā kusalacittena aññathā katepi na muccatīti. Rajjuketi khuddakarajjuke. Sayaṃ vaṭṭitanti bahurajjuke ekato katvā attanā vaṭṭitaṃ. Ubbaṭṭetvāti te rajjuke visuṃ visuṃ katvā. Garukataraṃ karotīti atibhāriyaṃ karoti. Pariyesitvā katanti araññaṃ gantvā rukkhaṃ chinditvā tacchetvā kataṃ.

    १७७. आलम्बनरुक्खो वाति तत्थजातकं सन्धाय वुत्तं। तदत्थमेवाति मारणत्थमेव। विसमण्डलन्ति मञ्‍चपीठादीसु आलित्तं विसमण्डलं। वत्वा असिं उपनिक्खिपतीति एत्थ मुखेन अवत्वा वुत्तप्पकारं मनसा चिन्तेत्वा उपनिक्खिपनेपि एसेव नयो। पुरिमनयेनाति ‘‘येसं हत्थतो मूलं गहित’’न्तिआदिना। सरीरस्स विरूपभावकरणतो कुट्ठादि विसभागरोगो नाम, जीवितप्पवत्तिया वा असभागत्ता अननुकूलत्ता गण्डपिळकादि यो कोचि जीवितप्पवत्तिपच्‍चनीको विसभागरोगो

    177.Ālambanarukkho vāti tatthajātakaṃ sandhāya vuttaṃ. Tadatthamevāti māraṇatthameva. Visamaṇḍalanti mañcapīṭhādīsu ālittaṃ visamaṇḍalaṃ. Vatvā asiṃ upanikkhipatīti ettha mukhena avatvā vuttappakāraṃ manasā cintetvā upanikkhipanepi eseva nayo. Purimanayenāti ‘‘yesaṃ hatthato mūlaṃ gahita’’ntiādinā. Sarīrassa virūpabhāvakaraṇato kuṭṭhādi visabhāgarogo nāma, jīvitappavattiyā vā asabhāgattā ananukūlattā gaṇḍapiḷakādi yo koci jīvitappavattipaccanīko visabhāgarogo.

    १७८. परं वा अमनापरूपन्ति एत्थ अमनापं रूपं एतस्साति अमनापरूपोति बाहिरत्थसमासो दट्ठब्बो। मनापियेपि एसेव नयोति एतेन मनापिकं रूपं उपसंहरतीति एत्थ परं वा मनापरूपं तस्स समीपे ठपेति, अत्तना वा मनापियेन रूपेन समन्‍नागतो तिट्ठतीतिआदि योजेतब्बन्ति दस्सेति। तेनेव अञ्‍ञतरस्मिं गण्ठिपदे वुत्तं –

    178.Paraṃvā amanāparūpanti ettha amanāpaṃ rūpaṃ etassāti amanāparūpoti bāhiratthasamāso daṭṭhabbo. Manāpiyepi eseva nayoti etena manāpikaṃ rūpaṃ upasaṃharatīti ettha paraṃ vā manāparūpaṃ tassa samīpe ṭhapeti, attanā vā manāpiyena rūpena samannāgato tiṭṭhatītiādi yojetabbanti dasseti. Teneva aññatarasmiṃ gaṇṭhipade vuttaṃ –

    ‘‘ममालाभेन एसित्थी, मरतूति समीपगो।

    ‘‘Mamālābhena esitthī, maratūti samīpago;

    दुट्ठचित्तो सचे याति, होति सो इत्थिमारको॥

    Duṭṭhacitto sace yāti, hoti so itthimārako.

    ‘‘भिक्खत्थाय सचे याति, जानन्तोपि न मारको।

    ‘‘Bhikkhatthāya sace yāti, jānantopi na mārako;

    अनत्थिको हि सो तस्सा, मरणेन उपेक्खको’’ति॥

    Anatthiko hi so tassā, maraṇena upekkhako’’ti.

    अपरम्पि तत्थेव वुत्तं –

    Aparampi tattheva vuttaṃ –

    ‘‘वियोगेन च मे जाया, जननी च न जीवति।

    ‘‘Viyogena ca me jāyā, jananī ca na jīvati;

    इति जानं वियुञ्‍जन्तो, तदत्थी होति मारको॥

    Iti jānaṃ viyuñjanto, tadatthī hoti mārako.

    ‘‘पब्बज्‍जादिनिमित्तञ्‍चे, याति जानं न मारको।

    ‘‘Pabbajjādinimittañce, yāti jānaṃ na mārako;

    अनत्थिको हि सो तेसं, मरणेन उपेक्खको’’ति॥

    Anatthiko hi so tesaṃ, maraṇena upekkhako’’ti.

    अलङ्करित्वा उपसंहरतीति ‘‘अलाभकेन सुस्सित्वा मरतू’’ति इमिना अधिप्पायेन उपसंहरति। तेनेव ‘‘सचे उत्तसित्वा मरति, विसङ्केतो’’ति वुत्तं। अलाभकेन सुस्सित्वा मरतीति एत्थ च पाराजिकन्ति पाठसेसो दट्ठब्बो। कुणपगन्धा चाति अहिआदिकुणपानं गन्धा। हंसपुप्फन्ति हंसादीनं पक्खलोमं सन्धाय वदति।

    Alaṅkaritvā upasaṃharatīti ‘‘alābhakena sussitvā maratū’’ti iminā adhippāyena upasaṃharati. Teneva ‘‘sace uttasitvā marati, visaṅketo’’ti vuttaṃ. Alābhakena sussitvā maratīti ettha ca pārājikanti pāṭhaseso daṭṭhabbo. Kuṇapagandhā cāti ahiādikuṇapānaṃ gandhā. Haṃsapupphanti haṃsādīnaṃ pakkhalomaṃ sandhāya vadati.

    १७९. असञ्‍चिच्‍चाति इदं मरणसंवत्तनिकउपक्‍कमस्स असल्‍लक्खणं सन्धाय वुत्तन्ति आह ‘‘इमिना उपक्‍कमेना’’तिआदि। अजानन्तस्साति इदं पन मरणसंवत्तनिकउपक्‍कमकरणस्स अजाननं सन्धाय वुत्तन्ति आह ‘‘इमिना अयं मरिस्सती’’तिआदि। नमरणाधिप्पायस्साति इदं उपक्‍कमं जानन्तस्सपि मरणाधिप्पायस्स अभावं सन्धाय वुत्तन्ति आह ‘‘मरणं अनिच्छन्तस्सा’’तिआदि।

    179.Asañciccāti idaṃ maraṇasaṃvattanikaupakkamassa asallakkhaṇaṃ sandhāya vuttanti āha ‘‘iminā upakkamenā’’tiādi. Ajānantassāti idaṃ pana maraṇasaṃvattanikaupakkamakaraṇassa ajānanaṃ sandhāya vuttanti āha ‘‘iminā ayaṃ marissatī’’tiādi. Namaraṇādhippāyassāti idaṃ upakkamaṃ jānantassapi maraṇādhippāyassa abhāvaṃ sandhāya vuttanti āha ‘‘maraṇaṃ anicchantassā’’tiādi.

    पदभाजनीयवण्णना निट्ठिता।

    Padabhājanīyavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. ततियपाराजिकं • 3. Tatiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ३. ततियपाराजिकं • 3. Tatiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पदभाजनीयवण्णना • Padabhājanīyavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पदभाजनीयवण्णना • Padabhājanīyavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact