Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पकिण्णककथावण्णना

    Pakiṇṇakakathāvaṇṇanā

    दोमनस्सचित्तेनेव भणतीति इमिना सन्‍निट्ठापकचेतना दुक्खवेदनाय सम्पयुत्ता एवाति दस्सेति। सुखबहुलताय हि राजानो हसमानापि ‘‘घातेथा’’ति वदन्ति, हासो पन नेसं अनत्थवूपसमादिअञ्‍ञविसयोति सन्‍निट्ठापकचेतना दुक्खवेदनाय सम्पयुत्ता एव। सति पन दोमनस्से कथं तं नप्पकासतीति आह ‘‘सुखवोकिण्णत्ता’’तिआदि, पुब्बापरियवसेन उभोसु पस्सेसु उप्पज्‍जनकसुखेहि आकिण्णत्ता उप्पन्‍नस्स च दोमनस्सस्स अनुप्पबन्धनेन पवत्तिया अभावतो तदा उप्पन्‍नम्पि दोमनस्सं नप्पकासतीति अत्थो।

    Domanassacittenevabhaṇatīti iminā sanniṭṭhāpakacetanā dukkhavedanāya sampayuttā evāti dasseti. Sukhabahulatāya hi rājāno hasamānāpi ‘‘ghātethā’’ti vadanti, hāso pana nesaṃ anatthavūpasamādiaññavisayoti sanniṭṭhāpakacetanā dukkhavedanāya sampayuttā eva. Sati pana domanasse kathaṃ taṃ nappakāsatīti āha ‘‘sukhavokiṇṇattā’’tiādi, pubbāpariyavasena ubhosu passesu uppajjanakasukhehi ākiṇṇattā uppannassa ca domanassassa anuppabandhanena pavattiyā abhāvato tadā uppannampi domanassaṃ nappakāsatīti attho.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact