Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    विनीतवत्थुवण्णना

    Vinītavatthuvaṇṇanā

    १८०. मरणत्थिकाव हुत्वाति इमस्स कायस्स भेदेन सग्गपापनाधिप्पायत्ता अत्थतो मरणत्थिकाव हुत्वा। मरणत्थिकभावं अजानन्ताति एवं अधिप्पायिनो मरणत्थिका नाम होन्तीति अत्तनो मरणत्थिकभावं अजानन्ता। न हि ते अत्तनो चित्तप्पवत्तिं न जानन्ति। वोहारवसेनाति पुब्बभागवोहारवसेन, मरणाधिप्पायस्स सन्‍निट्ठापकचेतनाक्खणे करुणाय अभावतो कारुञ्‍ञेन पासे बद्धसूकरमोचनं विय न होतीति अधिप्पायो। यथायुनाति वुत्तमेवत्थं यथानुसन्धिनाति परियायन्तरेन वुत्तं, यथानुसन्धिना यथायुपरिच्छेदेनाति वुत्तं होति। अथ वा यथानुसन्धिनाति यथानुप्पबन्धेन, याव तस्मिं भवे सन्तानस्स अनुप्पबन्धो अविच्छिन्‍नप्पवत्ति होति, ताव ठत्वाति वुत्तं होति।

    180.Maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā. Maraṇatthikabhāvaṃ ajānantāti evaṃ adhippāyino maraṇatthikā nāma hontīti attano maraṇatthikabhāvaṃ ajānantā. Na hi te attano cittappavattiṃ na jānanti. Vohāravasenāti pubbabhāgavohāravasena, maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato kāruññena pāse baddhasūkaramocanaṃ viya na hotīti adhippāyo. Yathāyunāti vuttamevatthaṃ yathānusandhināti pariyāyantarena vuttaṃ, yathānusandhinā yathāyuparicchedenāti vuttaṃ hoti. Atha vā yathānusandhināti yathānuppabandhena, yāva tasmiṃ bhave santānassa anuppabandho avicchinnappavatti hoti, tāva ṭhatvāti vuttaṃ hoti.

    अप्पटिवेक्खित्वाति अनुपपरिक्खित्वा। उद्धं वा अधो वा सङ्कमन्तीति पच्छा आगतानं ओकासदानत्थं निसिन्‍नपाळिया उद्धं वा अधो वा गच्छन्ति। पच्‍चवेक्खणकिच्‍चं नत्थीति पच्छा आगतेहि उपपरिक्खणकिच्‍चं नत्थि। हेट्ठा किस्मिञ्‍चि विज्‍जमाने साटकं वलि न गण्हातीति आह ‘‘तस्मिं वलि न पञ्‍ञायती’’ति। पटिवेक्खणञ्‍चेदं गिहीनं सन्तकेयेवाति दट्ठब्बं।

    Appaṭivekkhitvāti anupaparikkhitvā. Uddhaṃ vā adho vā saṅkamantīti pacchā āgatānaṃ okāsadānatthaṃ nisinnapāḷiyā uddhaṃ vā adho vā gacchanti. Paccavekkhaṇakiccaṃ natthīti pacchā āgatehi upaparikkhaṇakiccaṃ natthi. Heṭṭhā kismiñci vijjamāne sāṭakaṃ vali na gaṇhātīti āha ‘‘tasmiṃ vali na paññāyatī’’ti. Paṭivekkhaṇañcedaṃ gihīnaṃ santakeyevāti daṭṭhabbaṃ.

    पाळियं मुसले उस्सितेति अञ्‍ञमञ्‍ञं उपत्थम्भेत्वा द्वीसु मुसलेसु उस्सितेसूति अत्थो। उदुक्खलभण्डिकन्ति उदुक्खलत्थाय आनीतं दारुभण्डं। पटिबद्धन्ति भोजनपटिबद्धं, भोजनन्तरायन्ति वुत्तं होति।

    Pāḷiyaṃ musale ussiteti aññamaññaṃ upatthambhetvā dvīsu musalesu ussitesūti attho. Udukkhalabhaṇḍikanti udukkhalatthāya ānītaṃ dārubhaṇḍaṃ. Paṭibaddhanti bhojanapaṭibaddhaṃ, bhojanantarāyanti vuttaṃ hoti.

    १८१. अग्गकारिकन्ति एत्थ कारिका-सद्दस्स भाववचनत्ता ‘‘अग्गकिरिय’’न्ति अत्थं वत्वापि यस्मा किरियं दातुं न सक्‍का, तस्मा दानसङ्खाताय अग्गकिरियाय युत्तं पिण्डपातमेव इध उपचारवुत्तिया ‘‘अग्गकिरिया’’ति गहेतब्बन्ति आह ‘‘पठमं लद्धपिण्डपात’’न्तिआदि।

    181.Aggakārikanti ettha kārikā-saddassa bhāvavacanattā ‘‘aggakiriya’’nti atthaṃ vatvāpi yasmā kiriyaṃ dātuṃ na sakkā, tasmā dānasaṅkhātāya aggakiriyāya yuttaṃ piṇḍapātameva idha upacāravuttiyā ‘‘aggakiriyā’’ti gahetabbanti āha ‘‘paṭhamaṃ laddhapiṇḍapāta’’ntiādi.

    १८२-१८३. दण्डमुग्गरन्ति निखादनमुग्गरं। विभत्तिब्यत्तयेनाति विभत्तिविपरिणामेन। विसेसाधिगमोति समाधि विपस्सना च अतिविय पाकटत्ता ‘‘हत्थप्पत्तो विय दिस्सती’’ति वुत्तं। उपच्छिन्दतीति ‘‘विसेसाधिगमस्स विक्खेपो मा होतू’’ति आहारं उपच्छिन्दति। विसेसाधिगमन्ति लोकुत्तरधम्मपटिलाभं। ब्याकरित्वाति आरोचेत्वा। उपच्छिन्दति, न वट्टतीति यस्मा सभागानं लज्‍जिभिक्खूनंयेव अरिया अत्तना अधिगतविसेसं तादिसे कारणे सति आरोचेन्ति, ते च भिक्खू अप्पतिरूपाय अनेसनाय पच्‍चयं न परियेसन्ति, तस्मा तेहि परियेसितपच्‍चये कुक्‍कुच्‍चं उप्पादेत्वा आहारं उपच्छिन्दितुं न वट्टतीति अत्थो। सभागानञ्हि ब्याकतत्ता उपच्छिन्दितुं न लभति। ते हि कप्पियखेत्तं। तेनेव ‘‘सभागानञ्हि लज्‍जिभिक्खूनं कथेतुं वट्टती’’ति इदं ‘‘उपच्छिन्दति, न वट्टती’’ति इमस्स कारणं दस्सेन्तेन वुत्तन्ति तीसुपि गण्ठिपदेसु वुत्तं।

    182-183.Daṇḍamuggaranti nikhādanamuggaraṃ. Vibhattibyattayenāti vibhattivipariṇāmena. Visesādhigamoti samādhi vipassanā ca ativiya pākaṭattā ‘‘hatthappatto viya dissatī’’ti vuttaṃ. Upacchindatīti ‘‘visesādhigamassa vikkhepo mā hotū’’ti āhāraṃ upacchindati. Visesādhigamanti lokuttaradhammapaṭilābhaṃ. Byākaritvāti ārocetvā. Upacchindati, na vaṭṭatīti yasmā sabhāgānaṃ lajjibhikkhūnaṃyeva ariyā attanā adhigatavisesaṃ tādise kāraṇe sati ārocenti, te ca bhikkhū appatirūpāya anesanāya paccayaṃ na pariyesanti, tasmā tehi pariyesitapaccaye kukkuccaṃ uppādetvā āhāraṃ upacchindituṃ na vaṭṭatīti attho. Sabhāgānañhi byākatattā upacchindituṃ na labhati. Te hi kappiyakhettaṃ. Teneva ‘‘sabhāgānañhi lajjibhikkhūnaṃ kathetuṃ vaṭṭatī’’ti idaṃ ‘‘upacchindati, na vaṭṭatī’’ti imassa kāraṇaṃ dassentena vuttanti tīsupi gaṇṭhipadesu vuttaṃ.

    अथ वा विसेसाधिगमं ब्याकरित्वाति इदं विसेसस्स अधिगतभावदस्सनत्थं वुत्तं। अधिगमन्तरायं असङ्कन्तेनेव च आहारुपच्छेदो कातब्बोति अनुञ्‍ञातत्ता अधिगतेन न कातब्बोति दस्सेतुं ‘‘विसेसाधिगमं ब्याकरित्वा आहारं उपच्छिन्दति, न वट्टती’’ति वुत्तं। किं पन अरिया अत्तना अधिगतविसेसं अञ्‍ञेसं आरोचेन्तीति इमिस्सा चोदनाय ‘‘सभागानञ्हि लज्‍जिभिक्खूनं कथेतुं वट्टती’’ति वुत्तं। अयमेत्थ युत्ततरोति अम्हाकं खन्ति, गण्ठिपदेपि अयमत्थो दस्सितोयेवाति। भण्डकं धोवन्ताति चीवरं धोवन्ता। धोवनदण्डकन्ति भण्डधोवनदण्डं।

    Atha vā visesādhigamaṃ byākaritvāti idaṃ visesassa adhigatabhāvadassanatthaṃ vuttaṃ. Adhigamantarāyaṃ asaṅkanteneva ca āhārupacchedo kātabboti anuññātattā adhigatena na kātabboti dassetuṃ ‘‘visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭatī’’ti vuttaṃ. Kiṃ pana ariyā attanā adhigatavisesaṃ aññesaṃ ārocentīti imissā codanāya ‘‘sabhāgānañhi lajjibhikkhūnaṃ kathetuṃ vaṭṭatī’’ti vuttaṃ. Ayamettha yuttataroti amhākaṃ khanti, gaṇṭhipadepi ayamattho dassitoyevāti. Bhaṇḍakaṃ dhovantāti cīvaraṃ dhovantā. Dhovanadaṇḍakanti bhaṇḍadhovanadaṇḍaṃ.

    १८४. अहं कुक्‍कुच्‍चकोति ‘‘मम किरियाय मरेय्य नु खो, नो वा’’ति एवं जातकुक्‍कुच्‍चको। सब्बत्थापि पनेत्थ एवरूपेसु वत्थूसु अमते थुल्‍लच्‍चयस्स वुत्तत्ता तेन कतप्पयोगेन दुक्खवेदना उप्पज्‍जतु वा मा वा, पाराजिकाय अभावतो भगवतो वचनेन थुल्‍लच्‍चयमेवाति वदन्ति।

    184.Ahaṃ kukkuccakoti ‘‘mama kiriyāya mareyya nu kho, no vā’’ti evaṃ jātakukkuccako. Sabbatthāpi panettha evarūpesu vatthūsu amate thullaccayassa vuttattā tena katappayogena dukkhavedanā uppajjatu vā mā vā, pārājikāya abhāvato bhagavato vacanena thullaccayamevāti vadanti.

    १८५. गब्भो पतति एतेनाति गब्भपातनं, तादिसं भेसज्‍जं। तेनाह ‘‘येन परिभुत्तेना’’तिआदि । ‘‘मरणवण्णं वा संवण्णेय्या’’ति वुत्तत्ता परियायतो आपत्तिमोक्खो न होतीति आह ‘‘परियायो नाम नत्थी’’ति।

    185. Gabbho patati etenāti gabbhapātanaṃ, tādisaṃ bhesajjaṃ. Tenāha ‘‘yena paribhuttenā’’tiādi . ‘‘Maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti vuttattā pariyāyato āpattimokkho na hotīti āha ‘‘pariyāyo nāma natthī’’ti.

    गब्भं न गण्हातीति गब्भं न धारेति। वातेन पाणकेहि वा गब्भो विनस्सन्तो कम्मं विना न नस्सतीति अधिप्पायेन ‘‘द्वीहाकारेही’’ति वुत्तं। दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.२६) पन ‘‘गब्भो हि वातेन पाणकेहि कम्मुना चाति तीहि कारणेहि विनस्सती’’ति वत्वा ‘‘कम्मुना विनस्सन्ते पन बुद्धापि पटिबाहितुं न सक्‍कोन्ती’’ति वुत्तं। तत्थ वातेन पाणकेहि वा गब्भे विनस्सन्ते न पुरिमकम्मुना ओकासो कतो, अपिच तप्पच्‍चया कम्मं विपच्‍चति, सयमेव पन कम्मुना ओकासे कते न एकन्तेन वातो पाणका वा अपेक्खितब्बाति इमिना अधिप्पायेन कम्मस्स विसुं कारणभावो वुत्तोति दट्ठब्बं। पाणका खादित्वा अन्तरधापेन्तीति योजेतब्बं। अविजायनत्थाय भेसज्‍जं देन्तस्स कुच्छियं उप्पज्‍जित्वा विनस्सिस्सन्तीति इमिना अधिप्पायेन दिन्‍ने ओपातक्खणनादीसु विय कम्मबद्धो, कुच्छियं न उप्पज्‍जिस्सन्तीति इमिना पन अधिप्पायेन दिन्‍ने नेवत्थि कम्मबद्धो।

    Gabbhaṃ na gaṇhātīti gabbhaṃ na dhāreti. Vātena pāṇakehi vā gabbho vinassanto kammaṃ vinā na nassatīti adhippāyena ‘‘dvīhākārehī’’ti vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.26) pana ‘‘gabbho hi vātena pāṇakehi kammunā cāti tīhi kāraṇehi vinassatī’’ti vatvā ‘‘kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkontī’’ti vuttaṃ. Tattha vātena pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato, apica tappaccayā kammaṃ vipaccati, sayameva pana kammunā okāse kate na ekantena vāto pāṇakā vā apekkhitabbāti iminā adhippāyena kammassa visuṃ kāraṇabhāvo vuttoti daṭṭhabbaṃ. Pāṇakā khāditvā antaradhāpentīti yojetabbaṃ. Avijāyanatthāya bhesajjaṃ dentassa kucchiyaṃ uppajjitvā vinassissantīti iminā adhippāyena dinne opātakkhaṇanādīsu viya kammabaddho, kucchiyaṃ na uppajjissantīti iminā pana adhippāyena dinne nevatthi kammabaddho.

    सहधम्मिकानन्ति एकस्स सत्थुनो सासने सहसिक्खमानधम्मानं। पञ्‍चन्‍नम्पि विवट्टनिस्सितसीलत्ता ‘‘समसीलसद्धापञ्‍ञान’’न्ति वुत्तं। ञातकपवारितट्ठानतोति अत्तनो तेसं वा ञातकपवारितट्ठानतो। गिलानस्सत्थाय अप्पवारितट्ठानतोपि विञ्‍ञत्तिया अनुञ्‍ञातत्ता कतापि अकता वियाति अकतविञ्‍ञत्ति, ‘‘वद, भन्ते, पच्‍चयेना’’ति एवं अकतपवारणट्ठाने च विञ्‍ञत्ति अकतविञ्‍ञत्ति

    Sahadhammikānanti ekassa satthuno sāsane sahasikkhamānadhammānaṃ. Pañcannampi vivaṭṭanissitasīlattā ‘‘samasīlasaddhāpaññāna’’nti vuttaṃ. Ñātakapavāritaṭṭhānatoti attano tesaṃ vā ñātakapavāritaṭṭhānato. Gilānassatthāya appavāritaṭṭhānatopi viññattiyā anuññātattā katāpi akatā viyāti akataviññatti, ‘‘vada, bhante, paccayenā’’ti evaṃ akatapavāraṇaṭṭhāne ca viññatti akataviññatti.

    पटियादियतीति सम्पादेति। अकातुं न वट्टतीति एत्थ दुक्‍कटं वदन्ति। सहधम्मिकेसु वुत्तनयेनेवाति ‘‘इमेसम्पि पञ्‍चन्‍नं अकतविञ्‍ञत्तियापि भेसज्‍जं कातुं वट्टती’’ति कुरुन्दट्ठकथायं वुत्तत्ता कथितं। याव ञातका पस्सन्तीति याव तस्स ञातका पस्सन्ति। पितु भगिनी पितुच्छा। मातु भाता मातुलोनप्पहोन्तीति कातुं न सक्‍कोन्ति। सचेपि न याचन्तीति ‘‘याचितुं दुक्ख’’न्ति अधिप्पायेन यदि न याचन्ति। आभोगं कत्वाति इदं कत्तब्बतादस्सनवसेन वुत्तं, ‘‘आभोगं पन अकत्वापि दातुं वट्टती’’ति तीसुपि गण्ठिपदेसु लिखितं। एते दस ञातके ठपेत्वाति तेसं पुत्तनत्तादयोपि तप्पटिबद्धत्ता ञातका एवाति तेपि एत्थेव सङ्गहिता। तेन अञ्‍ञेसन्ति इमिना अञ्‍ञातकानं गहणं वेदितब्बं। तेनेवाह ‘‘एतेसं पुत्तपरम्पराया’’तिआदि। कुलपरिवट्टोति कुलानं पटिपाटि, कुलपरम्पराति वुत्तं होति। ‘‘मय्हं दस्सन्ति करिस्सन्ती’’ति पच्‍चासाय करोन्तस्सपि याचित्वापि गहेतब्बट्ठानताय ञातकेसु वेज्‍जकम्मं वा कुलदूसकापत्ति वा न होतीति वदन्ति। सब्बपदेसुपि विनिच्छयो वेदितब्बोति चूळमातुयातिआदीसु सब्बपदेसु ‘‘चूळमातुया सामिको’’तिआदिना योजेत्वा हेट्ठा वुत्तनयेन विनिच्छयो वेदितब्बो।

    Paṭiyādiyatīti sampādeti. Akātuṃ na vaṭṭatīti ettha dukkaṭaṃ vadanti. Sahadhammikesu vuttanayenevāti ‘‘imesampi pañcannaṃ akataviññattiyāpi bhesajjaṃ kātuṃ vaṭṭatī’’ti kurundaṭṭhakathāyaṃ vuttattā kathitaṃ. Yāva ñātakā passantīti yāva tassa ñātakā passanti. Pitu bhaginī pitucchā. Mātu bhātā mātulo. Nappahontīti kātuṃ na sakkonti. Sacepi na yācantīti ‘‘yācituṃ dukkha’’nti adhippāyena yadi na yācanti. Ābhogaṃ katvāti idaṃ kattabbatādassanavasena vuttaṃ, ‘‘ābhogaṃ pana akatvāpi dātuṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu likhitaṃ. Ete dasa ñātake ṭhapetvāti tesaṃ puttanattādayopi tappaṭibaddhattā ñātakā evāti tepi ettheva saṅgahitā. Tena aññesanti iminā aññātakānaṃ gahaṇaṃ veditabbaṃ. Tenevāha ‘‘etesaṃ puttaparamparāyā’’tiādi. Kulaparivaṭṭoti kulānaṃ paṭipāṭi, kulaparamparāti vuttaṃ hoti. ‘‘Mayhaṃ dassanti karissantī’’ti paccāsāya karontassapi yācitvāpi gahetabbaṭṭhānatāya ñātakesu vejjakammaṃ vā kuladūsakāpatti vā na hotīti vadanti. Sabbapadesupi vinicchayo veditabboti cūḷamātuyātiādīsu sabbapadesu ‘‘cūḷamātuyā sāmiko’’tiādinā yojetvā heṭṭhā vuttanayena vinicchayo veditabbo.

    वुत्तनयेन परियेसित्वाति इमिना ‘‘ञातिसामणेरेहि वा’’तिआदिना वुत्तमत्थं अतिदिस्सति। अपच्‍चासीसन्तेनाति ‘‘मय्हं दस्सन्ति करिस्सन्ती’’ति एवं अत्तनो अत्थाय अपच्‍चासीसन्तेन। भिक्खुसङ्घस्स पन उपकारकत्तं पच्‍चासीसन्तेन कातुं वट्टति। ‘‘भेसज्‍जं आचिक्खथा’’ति वुत्तेपि यथा ‘‘अञ्‍ञमञ्‍ञं पन कथा कातब्बा’’ति इदं परियायत्ता वट्टति, एवं हेट्ठा वुत्तनयेन ‘‘इदञ्‍चिदञ्‍च गहेत्वा करोन्ती’’ति इमिना परियायेन कथेन्तस्सपि नेवत्थि दोसोति आचरिया।

    Vuttanayena pariyesitvāti iminā ‘‘ñātisāmaṇerehi vā’’tiādinā vuttamatthaṃ atidissati. Apaccāsīsantenāti ‘‘mayhaṃ dassanti karissantī’’ti evaṃ attano atthāya apaccāsīsantena. Bhikkhusaṅghassa pana upakārakattaṃ paccāsīsantena kātuṃ vaṭṭati. ‘‘Bhesajjaṃ ācikkhathā’’ti vuttepi yathā ‘‘aññamaññaṃ pana kathā kātabbā’’ti idaṃ pariyāyattā vaṭṭati, evaṃ heṭṭhā vuttanayena ‘‘idañcidañca gahetvā karontī’’ti iminā pariyāyena kathentassapi nevatthi dosoti ācariyā.

    विनयलक्खणं अजानन्तस्स अनाचरियस्स तदनुरूपवोहारासम्भवतो ईदिसस्स लाभस्स उप्पत्ति नाम नत्थीति ‘‘आचरियभागो नामाय’’न्ति वुत्तं, विनये पकतञ्‍ञुना आचरियेन लभितब्बभागो अयन्ति वुत्तं होति। पुप्फपूजनत्थाय दिन्‍नेपि अकप्पियवोहारेन विधानस्स अयुत्तत्ता ‘‘कप्पियवसेना’’ति वुत्तं, ‘‘पुप्फं आहरथा’’तिआदिना कप्पियवोहारवसेनाति अत्थो।

    Vinayalakkhaṇaṃ ajānantassa anācariyassa tadanurūpavohārāsambhavato īdisassa lābhassa uppatti nāma natthīti ‘‘ācariyabhāgo nāmāya’’nti vuttaṃ, vinaye pakataññunā ācariyena labhitabbabhāgo ayanti vuttaṃ hoti. Pupphapūjanatthāya dinnepi akappiyavohārena vidhānassa ayuttattā ‘‘kappiyavasenā’’ti vuttaṃ, ‘‘pupphaṃ āharathā’’tiādinā kappiyavohāravasenāti attho.

    यदि ‘‘परित्तं करोथा’’ति वुत्ते करोन्ति, गिहिवेय्यावच्‍चकरणट्ठाने तिट्ठतीति ‘‘परित्तं करोथ, भन्तेति वुत्ते न कातब्ब’’न्ति वुत्तं, ‘‘भणथा’’ति वुत्ते पन धम्मकथाय अज्झेसनट्ठाने ठितत्ता ‘‘कातब्ब’’न्ति वुत्तं। धम्मञ्हि अनज्झिट्ठेनपि कथेतुं वट्टति, पगेव अज्झिट्ठेन। चालेत्वा सुत्तं परिमज्‍जित्वाति परित्तं करोन्तेन कातब्बविधिं दस्सेति। विहारतो…पे॰… दुक्‍कटन्ति अञ्‍ञातकानंयेव ददतो दुक्‍कटं। नो चे जानन्तीति यदि एवं वत्तुं न जानन्ति। उदकन्ति दक्खिणोदकं। पादेसु अपनीतेसु अवमङ्गलसञ्‍ञिनो होन्तीति आह ‘‘न पादा अपनेतब्बा’’ति । गन्तुं वट्टतीति ‘‘परिवारत्थाय आगच्छन्तू’’ति वुत्तेपि एवं सल्‍लक्खेत्वा गन्तुं वट्टति।

    Yadi ‘‘parittaṃ karothā’’ti vutte karonti, gihiveyyāvaccakaraṇaṭṭhāne tiṭṭhatīti ‘‘parittaṃ karotha, bhanteti vutte na kātabba’’nti vuttaṃ, ‘‘bhaṇathā’’ti vutte pana dhammakathāya ajjhesanaṭṭhāne ṭhitattā ‘‘kātabba’’nti vuttaṃ. Dhammañhi anajjhiṭṭhenapi kathetuṃ vaṭṭati, pageva ajjhiṭṭhena. Cāletvā suttaṃ parimajjitvāti parittaṃ karontena kātabbavidhiṃ dasseti. Vihārato…pe… dukkaṭanti aññātakānaṃyeva dadato dukkaṭaṃ. No ce jānantīti yadi evaṃ vattuṃ na jānanti. Udakanti dakkhiṇodakaṃ. Pādesu apanītesu avamaṅgalasaññino hontīti āha ‘‘na pādā apanetabbā’’ti . Gantuṃ vaṭṭatīti ‘‘parivāratthāya āgacchantū’’ti vuttepi evaṃ sallakkhetvā gantuṃ vaṭṭati.

    अनामट्ठपिण्डपातोति अपब्बजितस्स हत्थतो लद्धो अत्तना अञ्‍ञेन वा पब्बजितेन अग्गहितअग्गो पिण्डपातो। थालकेति इमिना पत्तोपि गहितोयेवाति दट्ठब्बं। दामरिकचोरस्साति रज्‍जं पत्थयमानस्स पाकटचोरस्स। चोरनागवत्थूति एत्थ ‘‘चोरनागस्स किर आमट्ठं देन्तो कुज्झिस्सति, अनामट्ठं न वट्टतीति थेरो पत्तग्गहणहत्थेनेव अग्गं गहेत्वा पत्ते भत्तं सब्बमदासि, सो तेन तुस्सि। ‘एत्तकं मय्ह’न्ति भत्तस्स एकपस्सेयेव थोकं ठपेत्वापि पुन तेन सद्धिं सब्बम्पि दातुं वट्टती’’ति चूळगण्ठिपदे वुत्तं।

    Anāmaṭṭhapiṇḍapātoti apabbajitassa hatthato laddho attanā aññena vā pabbajitena aggahitaaggo piṇḍapāto. Thālaketi iminā pattopi gahitoyevāti daṭṭhabbaṃ. Dāmarikacorassāti rajjaṃ patthayamānassa pākaṭacorassa. Coranāgavatthūti ettha ‘‘coranāgassa kira āmaṭṭhaṃ dento kujjhissati, anāmaṭṭhaṃ na vaṭṭatīti thero pattaggahaṇahattheneva aggaṃ gahetvā patte bhattaṃ sabbamadāsi, so tena tussi. ‘Ettakaṃ mayha’nti bhattassa ekapasseyeva thokaṃ ṭhapetvāpi puna tena saddhiṃ sabbampi dātuṃ vaṭṭatī’’ti cūḷagaṇṭhipade vuttaṃ.

    आमिसस्स धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स विवरस्स भेदस्स पटिसन्थरणं पिदहनं गण्हनं पटिसन्थारो। अयञ्हि लोकसन्‍निवासो अलब्भमानेन आमिसेन च धम्मेन चाति द्वीहि छिद्दो, तस्स तं छिद्दं यथा न पञ्‍ञायति, एवं पीठस्स विय पच्‍चत्थरणेन आमिसेन च धम्मेन च पटिसन्थरणं आमिसपटिसन्थारो धम्मपटिसन्थारो चाति वुच्‍चति। तत्थ धम्मपटिसन्थारो कस्सचि न कातब्बो नत्थि। यस्स कस्सचि हि गहट्ठस्स वा पब्बजितस्स वा धम्मेन सङ्गहो कातब्बोयेव। ‘‘पटिसन्थारो पन कस्स कातब्बो, कस्स न कातब्बो’’ति इदं पन आमिसपटिसन्थारं सन्धाय वुत्तं। उब्बासेत्वाति समन्ततो तियोजनं विलुम्पन्तो मनुस्से पलापेत्वा अञ्‍ञेसं अवासं कत्वा। सङ्घस्सत्थाय आहटाति पाकवट्टतो तंदिवसस्सत्थाय आहटा। वरपोत्थचित्तत्थरणन्ति अनेकप्पकारउत्तमरूपविचित्तत्थरणं।

    Āmisassa dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa vivarassa bhedassa paṭisantharaṇaṃ pidahanaṃ gaṇhanaṃ paṭisanthāro. Ayañhi lokasannivāso alabbhamānena āmisena ca dhammena cāti dvīhi chiddo, tassa taṃ chiddaṃ yathā na paññāyati, evaṃ pīṭhassa viya paccattharaṇena āmisena ca dhammena ca paṭisantharaṇaṃ āmisapaṭisanthāro dhammapaṭisanthāro cāti vuccati. Tattha dhammapaṭisanthāro kassaci na kātabbo natthi. Yassa kassaci hi gahaṭṭhassa vā pabbajitassa vā dhammena saṅgaho kātabboyeva. ‘‘Paṭisanthāro pana kassa kātabbo, kassa na kātabbo’’ti idaṃ pana āmisapaṭisanthāraṃ sandhāya vuttaṃ. Ubbāsetvāti samantato tiyojanaṃ vilumpanto manusse palāpetvā aññesaṃ avāsaṃ katvā. Saṅghassatthāya āhaṭāti pākavaṭṭato taṃdivasassatthāya āhaṭā. Varapotthacittattharaṇanti anekappakārauttamarūpavicittattharaṇaṃ.

    १८७. सत्तरसवग्गियेसु पुब्बे एकस्स अङ्गुलिपतोदेन मारितत्ता सेससोळसजनेसु उदरं आरुहित्वा निसिन्‍नमेकं ठपेत्वा ‘‘सेसापि पन्‍नरस जना’’ति वुत्तं। अदूहलपासाणा वियाति अदूहले आरोपितपासाणा विय। कम्माधिप्पायाति तज्‍जनीयादिकम्मकरणाधिप्पाया। आवाहेत्वाति आविसापेत्वा। वाळविहारन्ति चण्डसत्तेहि अधिट्ठितविहारं।

    187. Sattarasavaggiyesu pubbe ekassa aṅgulipatodena māritattā sesasoḷasajanesu udaraṃ āruhitvā nisinnamekaṃ ṭhapetvā ‘‘sesāpi pannarasa janā’’ti vuttaṃ. Adūhalapāsāṇā viyāti adūhale āropitapāsāṇā viya. Kammādhippāyāti tajjanīyādikammakaraṇādhippāyā. Āvāhetvāti āvisāpetvā. Vāḷavihāranti caṇḍasattehi adhiṭṭhitavihāraṃ.

    १८९. यो रुक्खेन ओत्थतोपि न मरतीतिआदीसु यं वत्तब्बं, तं भूतगामसिक्खापदट्ठकथायं सयमेव वक्खति। एवञ्हि तत्थ वुत्तं (पाचि॰ अट्ठ॰ ९२) –

    189.Yorukkhena otthatopi na maratītiādīsu yaṃ vattabbaṃ, taṃ bhūtagāmasikkhāpadaṭṭhakathāyaṃ sayameva vakkhati. Evañhi tattha vuttaṃ (pāci. aṭṭha. 92) –

    ‘‘मनुस्सविग्गहपाराजिकवण्णनायं पन सब्बअट्ठकथासु ‘सचे भिक्खु रुक्खेन वा अज्झोत्थतो होति ओपाते वा पतितो, सक्‍का च होति एकेन पस्सेन रुक्खं छिन्दित्वा भूमिं वा खणित्वा निक्खमितुं, जीवितहेतुपि अत्तना न कातब्बं, अञ्‍ञेन पन भिक्खुना भूमिं वा खणित्वा रुक्खं वा छिन्दित्वा अल्‍लरुक्खतो वा दण्डकं छिन्दित्वा तं रुक्खं पवट्टेत्वा निक्खमापेतुं वट्टति, अनापत्ती’ति वुत्तं। तत्थ कारणं न दिस्सति, ‘अनुजानामि, भिक्खवे, दवडाहे डय्हमाने पटग्गिं दातुं परित्तं कातु’न्ति (चूळव॰ २८३) इदं पन एकमेव सुत्तं दिस्सति। सचे एतस्स अनुलोमं, अत्तनो न वट्टति, अञ्‍ञस्स वट्टतीति इदं नानाकरणं न सक्‍का लद्धुं। अत्तनो अत्थाय करोन्तो अत्तसिनेहेन अकुसलचित्तेनेव करोति, परो पन कारुञ्‍ञेन। तस्मा अनापत्तीति चे, एतम्पि अकारणं। कुसलचित्तेनपि हि इमं आपत्तिं आपज्‍जति, सब्बट्ठकथासु पन वुत्तत्ता न सक्‍का पटिसेधेतुं, गवेसितब्बा एत्थ युत्ति, अट्ठकथाचरियानं वा सद्धाय गन्तब्ब’’न्ति।

    ‘‘Manussaviggahapārājikavaṇṇanāyaṃ pana sabbaaṭṭhakathāsu ‘sace bhikkhu rukkhena vā ajjhotthato hoti opāte vā patito, sakkā ca hoti ekena passena rukkhaṃ chinditvā bhūmiṃ vā khaṇitvā nikkhamituṃ, jīvitahetupi attanā na kātabbaṃ, aññena pana bhikkhunā bhūmiṃ vā khaṇitvā rukkhaṃ vā chinditvā allarukkhato vā daṇḍakaṃ chinditvā taṃ rukkhaṃ pavaṭṭetvā nikkhamāpetuṃ vaṭṭati, anāpattī’ti vuttaṃ. Tattha kāraṇaṃ na dissati, ‘anujānāmi, bhikkhave, davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ parittaṃ kātu’nti (cūḷava. 283) idaṃ pana ekameva suttaṃ dissati. Sace etassa anulomaṃ, attano na vaṭṭati, aññassa vaṭṭatīti idaṃ nānākaraṇaṃ na sakkā laddhuṃ. Attano atthāya karonto attasinehena akusalacitteneva karoti, paro pana kāruññena. Tasmā anāpattīti ce, etampi akāraṇaṃ. Kusalacittenapi hi imaṃ āpattiṃ āpajjati, sabbaṭṭhakathāsu pana vuttattā na sakkā paṭisedhetuṃ, gavesitabbā ettha yutti, aṭṭhakathācariyānaṃ vā saddhāya gantabba’’nti.

    तस्मा यं एत्थ इतो अञ्‍ञथा केनचि पपञ्‍चितं, गण्ठिपदेसु च कारणं वुत्तं, तं न सारतो पच्‍चेतब्बं।

    Tasmā yaṃ ettha ito aññathā kenaci papañcitaṃ, gaṇṭhipadesu ca kāraṇaṃ vuttaṃ, taṃ na sārato paccetabbaṃ.

    १९०. अल्‍ल…पे॰… पाचित्तियन्ति सुक्खट्ठानेपि अग्गिं पातेत्वा इमिना अधिप्पायेन आलिम्पेन्तस्स पाचित्तियमेव। दुक्‍कटन्ति सुक्खट्ठाने वा सुक्खं ‘‘असुक्ख’’न्ति अववत्थपेत्वा वा अग्गिं पातेन्तस्स दुक्‍कटं। कीळाधिप्पायेपि एसेव नयो। कीळाधिप्पायो च पटपटायमानसद्दस्सादवसेनेव वेदितब्बो। पटिपक्खभूतो अग्गि पटग्गिपरित्तकरणन्ति आरक्खकरणं। सयं वा उट्ठितन्ति वातेरितानं वेळुआदीनं अञ्‍ञमञ्‍ञसङ्घट्टनेन समुट्ठितं। निरुपादानोति इन्धनरहितो।

    190.Alla…pe… pācittiyanti sukkhaṭṭhānepi aggiṃ pātetvā iminā adhippāyena ālimpentassa pācittiyameva. Dukkaṭanti sukkhaṭṭhāne vā sukkhaṃ ‘‘asukkha’’nti avavatthapetvā vā aggiṃ pātentassa dukkaṭaṃ. Kīḷādhippāyepi eseva nayo. Kīḷādhippāyo ca paṭapaṭāyamānasaddassādavaseneva veditabbo. Paṭipakkhabhūto aggi paṭaggi. Parittakaraṇanti ārakkhakaraṇaṃ. Sayaṃ vā uṭṭhitanti vāteritānaṃ veḷuādīnaṃ aññamaññasaṅghaṭṭanena samuṭṭhitaṃ. Nirupādānoti indhanarahito.

    १९१-१९२. खेत्तमेव ओतिण्णत्ता पाराजिकन्ति ‘‘द्वीही’’ति वुत्ते द्वीहिपि पहारेहि मरणस्स पच्‍चासीसनतो एकेन विना द्विन्‍नं अभावतो च पाराजिकं। ‘‘द्वीहियेवाति नियमिते पन एकेन पहारेन मारिते नत्थि पाराजिक’’न्ति वदन्ति। पठमं आहितबलवेगस्स पुब्बानुचिण्णवसेन धम्मानं देसन्तरुप्पत्तिया गमनमत्तं ठपेत्वा जीवितिन्द्रियस्स तत्थ अविज्‍जमानत्ता ‘‘सीसच्छेदकस्सा’’ति वुत्तं। इमस्स वत्थुस्साति आघातनवत्थुस्स। ‘‘पानपरिभोगेनाति वुत्तत्ता लोणसोवीरकं यामकालिक’’न्ति वदन्ति।

    191-192.Khettameva otiṇṇattā pārājikanti ‘‘dvīhī’’ti vutte dvīhipi pahārehi maraṇassa paccāsīsanato ekena vinā dvinnaṃ abhāvato ca pārājikaṃ. ‘‘Dvīhiyevāti niyamite pana ekena pahārena mārite natthi pārājika’’nti vadanti. Paṭhamaṃ āhitabalavegassa pubbānuciṇṇavasena dhammānaṃ desantaruppattiyā gamanamattaṃ ṭhapetvā jīvitindriyassa tattha avijjamānattā ‘‘sīsacchedakassā’’ti vuttaṃ. Imassa vatthussāti āghātanavatthussa. ‘‘Pānaparibhogenāti vuttattā loṇasovīrakaṃ yāmakālika’’nti vadanti.

    विनीतवत्थुवण्णना निट्ठिता।

    Vinītavatthuvaṇṇanā niṭṭhitā.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    ततियपाराजिकवण्णना निट्ठिता।

    Tatiyapārājikavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. ततियपाराजिकं • 3. Tatiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ३. ततियपाराजिकं • 3. Tatiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / विनीतवत्थुवण्णना • Vinītavatthuvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विनीतवत्थुवण्णना • Vinītavatthuvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact