Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. चतुत्थपाराजिकं

    4. Catutthapārājikaṃ

    चतुसच्‍चविदूति चत्तारि सच्‍चानि समाहटानि चतुसच्‍चं, तं अवेदि पटिविज्झीति चतुसच्‍चविदू। सतिपि सावकानं पच्‍चेकबुद्धानञ्‍च चतुसच्‍चविदुभावे अनञ्‍ञपुब्बकत्ता भगवतो चतुसच्‍चदस्सनस्स तत्थ च सब्बञ्‍ञुताय बलेसु च वसीभावस्स पत्तितो परसन्तानेसु पसारितभावेन पाकटत्ता च भगवाव विसेसेन ‘‘चतुसच्‍चविदू’’ति थोमनं अरहति।

    Catusaccavidūti cattāri saccāni samāhaṭāni catusaccaṃ, taṃ avedi paṭivijjhīti catusaccavidū. Satipi sāvakānaṃ paccekabuddhānañca catusaccavidubhāve anaññapubbakattā bhagavato catusaccadassanassa tattha ca sabbaññutāya balesu ca vasībhāvassa pattito parasantānesu pasāritabhāvena pākaṭattā ca bhagavāva visesena ‘‘catusaccavidū’’ti thomanaṃ arahati.

    वग्गुमुदातीरियभिक्खुवत्थुवण्णना

    Vaggumudātīriyabhikkhuvatthuvaṇṇanā

    १९३. अधिट्ठेमाति संविदहाम। दूतकम्मन्ति गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं। इरियापथं सण्ठपेत्वाति पधानानुरूपं कत्वा। पुच्छन्तानं वाति ‘‘अय्या सन्तइरियापथा अतिविय उपसन्ता, कतरं विसेसमधिगच्छिंसू’’ति पुच्छन्तानं। अनागतसम्बन्धे पन असतीति ‘‘भासितो भविस्सती’’ति पाठसेसं कत्वा अनागतसम्बन्धे असति। ‘‘भासितो’’ति अतीतवचनं कथं अनागतवचनेन सम्बन्धमुपगच्छतीति आह ‘‘लक्खणं पन सद्दसत्थतो परियेसितब्ब’’न्ति। ईदिसे हि ठाने ‘‘धातुसम्बन्धे पच्‍चया’’ति इमिना लक्खणेन धात्वत्थसम्बन्धे सति अयथाकालविहितापि पच्‍चया साधवो भवन्तीति सद्दसत्थविदू वदन्ति।

    193.Adhiṭṭhemāti saṃvidahāma. Dūtakammanti gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Iriyāpathaṃ saṇṭhapetvāti padhānānurūpaṃ katvā. Pucchantānaṃ vāti ‘‘ayyā santairiyāpathā ativiya upasantā, kataraṃ visesamadhigacchiṃsū’’ti pucchantānaṃ. Anāgatasambandhe pana asatīti ‘‘bhāsito bhavissatī’’ti pāṭhasesaṃ katvā anāgatasambandhe asati. ‘‘Bhāsito’’ti atītavacanaṃ kathaṃ anāgatavacanena sambandhamupagacchatīti āha ‘‘lakkhaṇaṃ pana saddasatthato pariyesitabba’’nti. Īdise hi ṭhāne ‘‘dhātusambandhe paccayā’’ti iminā lakkhaṇena dhātvatthasambandhe sati ayathākālavihitāpi paccayā sādhavo bhavantīti saddasatthavidū vadanti.

    १९४. वण्णवाति इमिना सकलसरीरानुगतवण्णस्स मनापता वुत्ता। पसन्‍नमुखवण्णाति इमिना सकलसरीरवण्णतोपि अधिकतरं मुखवण्णस्स मनापता वुत्ता। विप्पसन्‍नछविवण्णाति इमिना पन विज्‍जमानस्सेव सरीरवण्णस्स अतिविय पसन्‍नता वुत्ता। यस्मा इन्द्रियानं ऊनत्तं वा पूरणत्तं वा नत्थि, तस्मा ‘‘अभिनिविट्ठोकासस्स परिपुण्णत्ता’’ति वुत्तं। छट्ठस्स अभिनिविट्ठोकासो हदयवत्थु, पञ्‍चपसादानं अभिनिविट्ठोकासस्स परिपुण्णतावचनेनेव हदयवत्थुआदिसकलसरीरस्स परिपुण्णता दस्सितायेव होतीति आह – ‘‘मनच्छट्ठानं इन्द्रियान’’न्ति। यथा तन्ति एत्थ न्ति निपातमत्तं। भन्तमिगप्पटिभागाति कत्तब्बाकत्तब्बस्स अजाननतो भन्तमिगसदिसा। चतुचक्‍कन्ति चतुइरियापथं। इरियापथो हि इध पवत्तनट्ठेन ‘‘चक्‍क’’न्ति अधिप्पेतो। नवद्वारन्ति नवहि वणमुखेहि नवद्वारं। दुक्खन्ति सीसरोगादिदुक्खं। सब्बकिच्‍चेसूति पत्तपचनचीवररजनयोगट्ठानादिकिच्‍चेसु। यापेतुन्ति वहितुं पवत्तेतुं। तेनाह ‘‘गमेतु’’न्ति।

    194.Vaṇṇavāti iminā sakalasarīrānugatavaṇṇassa manāpatā vuttā. Pasannamukhavaṇṇāti iminā sakalasarīravaṇṇatopi adhikataraṃ mukhavaṇṇassa manāpatā vuttā. Vippasannachavivaṇṇāti iminā pana vijjamānasseva sarīravaṇṇassa ativiya pasannatā vuttā. Yasmā indriyānaṃ ūnattaṃ vā pūraṇattaṃ vā natthi, tasmā ‘‘abhiniviṭṭhokāsassa paripuṇṇattā’’ti vuttaṃ. Chaṭṭhassa abhiniviṭṭhokāso hadayavatthu, pañcapasādānaṃ abhiniviṭṭhokāsassa paripuṇṇatāvacaneneva hadayavatthuādisakalasarīrassa paripuṇṇatā dassitāyeva hotīti āha – ‘‘manacchaṭṭhānaṃindriyāna’’nti. Yathā tanti ettha tanti nipātamattaṃ. Bhantamigappaṭibhāgāti kattabbākattabbassa ajānanato bhantamigasadisā. Catucakkanti catuiriyāpathaṃ. Iriyāpatho hi idha pavattanaṭṭhena ‘‘cakka’’nti adhippeto. Navadvāranti navahi vaṇamukhehi navadvāraṃ. Dukkhanti sīsarogādidukkhaṃ. Sabbakiccesūti pattapacanacīvararajanayogaṭṭhānādikiccesu. Yāpetunti vahituṃ pavattetuṃ. Tenāha ‘‘gametu’’nti.

    १९५. सन्तोति इमिना तेसं विज्‍जमानतं दस्सेति, संविज्‍जमानाति इमिना पन तेसं उपलब्भमानतं दस्सेति। तेनाह – ‘‘अत्थि चेव उपलब्भन्ति चा’’ति। उपलब्भन्तीति दिस्सन्ति, ञायन्तीति अत्थो। पन्थदूहनकम्मन्ति पन्थघातनकम्मं। हनन्तोति मारेन्तो। घातेन्तोति मारापेन्तो। अथ वा हनन्तोति बन्धनताळनादीहि हिंसन्तो। घातेन्तोति मारेन्तो। छिन्दन्तोति परेसं हत्थादीनि छिन्दन्तो। पचन्तोति दण्डेन उप्पीळेन्तो। पचनञ्हेत्थ दहनं विबाधनं अधिप्पेतं। पचन्तोति वा तज्‍जेन्तो तासेन्तो। अथ वा पचन्तोति गामेसु अग्गिपातनवसेन गेहादीनि झापेत्वा तत्थ अजेळकादीनि पचन्तो।

    195.Santoti iminā tesaṃ vijjamānataṃ dasseti, saṃvijjamānāti iminā pana tesaṃ upalabbhamānataṃ dasseti. Tenāha – ‘‘atthi ceva upalabbhanti cā’’ti. Upalabbhantīti dissanti, ñāyantīti attho. Panthadūhanakammanti panthaghātanakammaṃ. Hanantoti mārento. Ghātentoti mārāpento. Atha vā hanantoti bandhanatāḷanādīhi hiṃsanto. Ghātentoti mārento. Chindantoti paresaṃ hatthādīni chindanto. Pacantoti daṇḍena uppīḷento. Pacanañhettha dahanaṃ vibādhanaṃ adhippetaṃ. Pacantoti vā tajjento tāsento. Atha vā pacantoti gāmesu aggipātanavasena gehādīni jhāpetvā tattha ajeḷakādīni pacanto.

    ये सिक्खापदेसु बहुलगारवा न होन्ति आपत्तिवीतिक्‍कमबहुला, ते सिक्खापदेसु अतिब्बगारवाउद्धतेति अकप्पिये कप्पियसञ्‍ञिताय कप्पिये अकप्पियसञ्‍ञिताय अवज्‍जे वज्‍जसञ्‍ञिताय वज्‍जे अवज्‍जसञ्‍ञिताय च उद्धच्‍चपकतिके। उन्‍नळेति उग्गतनळे, उट्ठिततुच्छमानेति वुत्तं होति। चपलेति पत्तचीवरमण्डनादिना चापल्‍लेन युत्ते। मुखरेति मुखखरे , खरवचनेति वुत्तं होति। विकिण्णवाचेति असंयतवचने दिवसम्पि निरत्थकवचनप्पलापिने। मुट्ठा नट्ठा सति एतेसन्ति मुट्ठस्सती, सतिविरहितेति वुत्तं होति। असम्पजानेति निप्पञ्‍ञे। पाकतिन्द्रियेति संवराभावेन गिहिकाले विय विवटइन्द्रिये। आचरियुपज्झायेहि परिच्‍चत्तकेति धम्मेन आमिसेन च असङ्गहेत्वा आचरियुपज्झायेहि परिच्‍चत्ते अनाथे अप्पतिट्ठे। लाभगरुकेति पच्‍चयगरुके।

    Ye sikkhāpadesu bahulagāravā na honti āpattivītikkamabahulā, te sikkhāpadesu atibbagāravā. Uddhateti akappiye kappiyasaññitāya kappiye akappiyasaññitāya avajje vajjasaññitāya vajje avajjasaññitāya ca uddhaccapakatike. Unnaḷeti uggatanaḷe, uṭṭhitatucchamāneti vuttaṃ hoti. Capaleti pattacīvaramaṇḍanādinā cāpallena yutte. Mukhareti mukhakhare , kharavacaneti vuttaṃ hoti. Vikiṇṇavāceti asaṃyatavacane divasampi niratthakavacanappalāpine. Muṭṭhā naṭṭhā sati etesanti muṭṭhassatī, sativirahiteti vuttaṃ hoti. Asampajāneti nippaññe. Pākatindriyeti saṃvarābhāvena gihikāle viya vivaṭaindriye. Ācariyupajjhāyehi pariccattaketi dhammena āmisena ca asaṅgahetvā ācariyupajjhāyehi pariccatte anāthe appatiṭṭhe. Lābhagaruketi paccayagaruke.

    इरियापथसण्ठपनादीनीति आदि-सद्देन पच्‍चयपटिसेवनसामन्तजप्पानं गहणं वेदितब्बं। महानिद्देसे (महानि॰ ८७) हि इरियापथसण्ठपनपच्‍चयपटिसेवनसामन्तजप्पनवसेन तिविधं कुहकवत्थु आगतं। तत्थ पापिच्छस्सेव सतो सम्भावनाधिप्पायकतेन इरियापथेन विम्हापनं इरियापथसण्ठपनसङ्खातं कुहकवत्थु। तथा चीवरादीहि निमन्तितस्स तदत्थिकस्सेव सतो पापिच्छतं निस्साय पटिक्खेपनेन ते च गहपतिके अत्तनि सुप्पतिट्ठितसद्धे ञत्वा पुन तेसं ‘‘अहो अय्यो अप्पिच्छो, न किञ्‍चि पटिग्गण्हितुं इच्छति, सुलद्धं वत नो अस्स, सचे अप्पमत्तकम्पि किञ्‍चि पटिग्गण्हेय्या’’ति नानाविधेहि उपायेहि पणीतानि चीवरादीनि उपनेन्तानं तदनुग्गहकामतंयेव आविकत्वा पटिग्गहणेन च ततो पभुति असीतिसकटभारेहि उपनामनहेतुभूतं विम्हापनं पच्‍चयपटिसेवनसङ्खातं कुहकवत्थूति वेदितब्बं। पापिच्छस्सेव पन सतो उत्तरिमनुस्सधम्माधिगमपरिदीपनवाचाय तथा तथा विम्हापनं सामन्तजप्पनसङ्खातं कुहकवत्थूति वेदितब्बं। चित्तलपब्बतादिविहारो लोकसम्मतसेनासनं नाम। लोकसम्मत …पे॰… उपायेहि संवण्णियमानगुणोति सम्बन्धो। परिपाचेतुन्ति परिणामेतुं। सुद्धचित्तेन अत्तनो गन्थधुरादिकम्मं कत्वा विचरन्तानं तम्मूलकपच्‍चयपरिभोगे दोसाभावं दस्सेतुं ‘‘ये पना’’तिआदि वुत्तं। भिक्खाचारे असम्पज्‍जमानेति गोचरगामे भिक्खाय चरित्वा लभितब्बपिण्डपाते असम्पज्‍जन्ते। ते च वत्तसीसेन सब्बम्पेतं करोन्ति, न लाभनिमित्तं। तेन वुत्तं ‘‘तन्तिपवेणिघटनका सासनजोतका’’ति।

    Iriyāpathasaṇṭhapanādīnīti ādi-saddena paccayapaṭisevanasāmantajappānaṃ gahaṇaṃ veditabbaṃ. Mahāniddese (mahāni. 87) hi iriyāpathasaṇṭhapanapaccayapaṭisevanasāmantajappanavasena tividhaṃ kuhakavatthu āgataṃ. Tattha pāpicchasseva sato sambhāvanādhippāyakatena iriyāpathena vimhāpanaṃ iriyāpathasaṇṭhapanasaṅkhātaṃ kuhakavatthu. Tathā cīvarādīhi nimantitassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhepanena te ca gahapatike attani suppatiṭṭhitasaddhe ñatvā puna tesaṃ ‘‘aho ayyo appiccho, na kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa, sace appamattakampi kiñci paṭiggaṇheyyā’’ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanentānaṃ tadanuggahakāmataṃyeva āvikatvā paṭiggahaṇena ca tato pabhuti asītisakaṭabhārehi upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātaṃ kuhakavatthūti veditabbaṃ. Pāpicchasseva pana sato uttarimanussadhammādhigamaparidīpanavācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātaṃ kuhakavatthūti veditabbaṃ. Cittalapabbatādivihāro lokasammatasenāsanaṃ nāma. Lokasammata …pe… upāyehi saṃvaṇṇiyamānaguṇoti sambandho. Paripācetunti pariṇāmetuṃ. Suddhacittena attano ganthadhurādikammaṃ katvā vicarantānaṃ tammūlakapaccayaparibhoge dosābhāvaṃ dassetuṃ ‘‘ye panā’’tiādi vuttaṃ. Bhikkhācāre asampajjamāneti gocaragāme bhikkhāya caritvā labhitabbapiṇḍapāte asampajjante. Te ca vattasīsena sabbampetaṃ karonti, na lābhanimittaṃ. Tena vuttaṃ ‘‘tantipaveṇighaṭanakā sāsanajotakā’’ti.

    किच्छेनाति न दुक्खाय पटिपदाय। बुद्धानञ्हि चत्तारोपि मग्गा सुखापटिपदाव होन्ति, पारमीपूरणकाले पन सरागदोसमोहस्सेव सतो आगतानं याचकानं अलङ्कतप्पटियत्तं सीसं कन्तित्वा गललोहितं नीहरित्वा सुअञ्‍जितानि अक्खीनि उप्पाटेत्वा कुलवंसप्पतिट्ठापकं पुत्तं मनापचारिनिं भरियन्ति एवमादीनि देन्तस्स अञ्‍ञानिपि खन्तिवादीसदिसेसु अत्तभावेसु छेज्‍जभेज्‍जादीनि पापुणन्तस्स आगमनीयपटिपदं सन्धायेतं वुत्तं। कसिरेनाति तस्सेव वेवचनं।

    Kicchenāti na dukkhāya paṭipadāya. Buddhānañhi cattāropi maggā sukhāpaṭipadāva honti, pāramīpūraṇakāle pana sarāgadosamohasseva sato āgatānaṃ yācakānaṃ alaṅkatappaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappatiṭṭhāpakaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññānipi khantivādīsadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Kasirenāti tasseva vevacanaṃ.

    एकस्सेव दातुं असक्‍कुणेय्यताय गरुभावतो ‘‘गरुभण्डानी’’ति वुत्तं, सब्बेसं भाजेत्वापि गहेतुं असक्‍कुणेय्यताय ‘‘गरुपरिक्खारानी’’ति वुत्तं। साधारणपरिक्खारभावेनाति सङ्घिकत्ता सब्बभिक्खुसाधारणपरिक्खारभावेन। सङ्गण्हाति उपलापेतीति इदं अथेय्यचित्तं सन्धाय वुत्तं। तेनेवाह – ‘‘तथाभावतो थेनेत्वा’’ति, अविस्सज्‍जियअवेभङ्गियभावतो थेनेत्वाति अत्थो। गरुभण्डञ्हि कुलसङ्गहत्थाय विस्सज्‍जेन्तो विभजन्तो च तस्स अविस्सज्‍जियअवएभङ्गियभावं थेनेति। कुलदूसकदुक्‍कटं आपज्‍जतीति एत्थ ‘‘यो विस्सज्‍जेय्य, आपत्ति थुल्‍लच्‍चयस्सा’’ति वुत्तत्ता विस्सज्‍जनपच्‍चया थुल्‍लच्‍चयेनपि न मुच्‍चति।

    Ekasseva dātuṃ asakkuṇeyyatāya garubhāvato ‘‘garubhaṇḍānī’’ti vuttaṃ, sabbesaṃ bhājetvāpi gahetuṃ asakkuṇeyyatāya ‘‘garuparikkhārānī’’ti vuttaṃ. Sādhāraṇaparikkhārabhāvenāti saṅghikattā sabbabhikkhusādhāraṇaparikkhārabhāvena. Saṅgaṇhāti upalāpetīti idaṃ atheyyacittaṃ sandhāya vuttaṃ. Tenevāha – ‘‘tathābhāvato thenetvā’’ti, avissajjiyaavebhaṅgiyabhāvato thenetvāti attho. Garubhaṇḍañhi kulasaṅgahatthāya vissajjento vibhajanto ca tassa avissajjiyaavaebhaṅgiyabhāvaṃ theneti. Kuladūsakadukkaṭaṃ āpajjatīti ettha ‘‘yo vissajjeyya, āpatti thullaccayassā’’ti vuttattā vissajjanapaccayā thullaccayenapi na muccati.

    असन्तन्ति अविज्‍जमानं। अभूतन्ति अनुप्पन्‍नं। अनुप्पन्‍नत्ता हि तस्स तं असन्तन्ति। पुरिमस्स पच्छिमं कारणवचनं। उल्‍लपतीति उग्गतायुको लपति। सीलञ्हि भिक्खुनो आयु, तं तस्स तथालपनसमकालमेव विगच्छति। असन्तसम्भावनायाति अत्तनो अविज्‍जमानगुणेहि सम्भावनाय। एवञ्हि गण्हता…पे॰… थेनेत्वा गहिता होन्तीति एत्थ असन्तसम्भावनाय रट्ठपिण्डस्स थेनेत्वा गहितत्ता लोकुत्तरधम्मोपि थेनितोयेव होति। कितवस्सेवाति कितवस्स सकुणग्गहणमिव। केराटिकस्साति सठस्स। गोत्तं वुच्‍चति साधारणनामं, मत्त-सद्दो लुत्तनिद्दिट्ठो, तस्मा समणाति गोत्तमत्तं अनुभवन्ति धारेन्तीति गोत्रभुनो, नाममत्तसमणाति वुत्तं होति।

    Asantanti avijjamānaṃ. Abhūtanti anuppannaṃ. Anuppannattā hi tassa taṃ asantanti. Purimassa pacchimaṃ kāraṇavacanaṃ. Ullapatīti uggatāyuko lapati. Sīlañhi bhikkhuno āyu, taṃ tassa tathālapanasamakālameva vigacchati. Asantasambhāvanāyāti attano avijjamānaguṇehi sambhāvanāya. Evañhi gaṇhatā…pe… thenetvā gahitā hontīti ettha asantasambhāvanāya raṭṭhapiṇḍassa thenetvā gahitattā lokuttaradhammopi thenitoyeva hoti. Kitavassevāti kitavassa sakuṇaggahaṇamiva. Kerāṭikassāti saṭhassa. Gottaṃ vuccati sādhāraṇanāmaṃ, matta-saddo luttaniddiṭṭho, tasmā samaṇāti gottamattaṃ anubhavanti dhārentīti gotrabhuno, nāmamattasamaṇāti vuttaṃ hoti.

    वग्गुमुदातीरियभिक्खुवत्थुवण्णना निट्ठिता।

    Vaggumudātīriyabhikkhuvatthuvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / वग्गुमुदातीरियभिक्खुवत्थुवण्णना • Vaggumudātīriyabhikkhuvatthuvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / वग्गुमुदातीरियभिक्खुवत्थुवण्णना • Vaggumudātīriyabhikkhuvatthuvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact