Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. အာဟာရဝဂ္ဂော

    2. Āhāravaggo

    ၁. အာဟာရသုတ္တံ

    1. Āhārasuttaṃ

    ၁၁. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ပေ.။ ဧတဒဝောစ – ‘‘စတ္တာရောမေ, ဘိက္ခဝေ, အာဟာရာ ဘူတာနံ ဝာ သတ္တာနံ ဌိတိယာ သမ္ဘဝေသီနံ ဝာ အနုဂ္ဂဟာယ။ ကတမေ စတ္တာရော? ကဗဠီကာရော 1 အာဟာရော – ဩဠာရိကော ဝာ သုခုမော ဝာ, ဖသ္သော ဒုတိယော, မနောသဉ္စေတနာ တတိယာ, ဝိညာဏံ စတုတ္ထံ။ ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော အာဟာရာ ဘူတာနံ ဝာ သတ္တာနံ ဌိတိယာ သမ္ဘဝေသီနံ ဝာ အနုဂ္ဂဟာယ’’။

    11. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe… etadavoca – ‘‘cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro 2 āhāro – oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho, bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya’’.

    ‘‘ဣမေ, ဘိက္ခဝေ, စတ္တာရော အာဟာရာ ကိံနိဒာနာ ကိံသမုဒယာ ကိံဇာတိကာ ကိံပဘဝာ? ဣမေ စတ္တာရော အာဟာရာ တဏ္ဟာနိဒာနာ တဏ္ဟာသမုဒယာ တဏ္ဟာဇာတိကာ တဏ္ဟာပဘဝာ။ တဏ္ဟာ စာယံ, ဘိက္ခဝေ, ကိံနိဒာနာ ကိံသမုဒယာ ကိံဇာတိကာ ကိံပဘဝာ? တဏ္ဟာ ဝေဒနာနိဒာနာ ဝေဒနာသမုဒယာ ဝေဒနာဇာတိကာ ဝေဒနာပဘဝာ။ ဝေဒနာ စာယံ, ဘိက္ခဝေ, ကိံနိဒာနာ ကိံသမုဒယာ ကိံဇာတိကာ ကိံပဘဝာ? ဝေဒနာ ဖသ္သနိဒာနာ ဖသ္သသမုဒယာ ဖသ္သဇာတိကာ ဖသ္သပဘဝာ။ ဖသ္သော စာယံ, ဘိက္ခဝေ, ကိံနိဒာနော ကိံသမုဒယော ကိံဇာတိကော ကိံပဘဝော? ဖသ္သော သဠာယတနနိဒာနော သဠာယတနသမုဒယော သဠာယတနဇာတိကော သဠာယတနပဘဝော။ သဠာယတနဉ္စိဒံ, ဘိက္ခဝေ, ကိံနိဒာနံ ကိံသမုဒယံ ကိံဇာတိကံ ကိံပဘဝံ? သဠာယတနံ နာမရူပနိဒာနံ နာမရူပသမုဒယံ နာမရူပဇာတိကံ နာမရူပပဘဝံ။ နာမရူပဉ္စိဒံ, ဘိက္ခဝေ, ကိံနိဒာနံ ကိံသမုဒယံ ကိံဇာတိကံ ကိံပဘဝံ? နာမရူပံ ဝိညာဏနိဒာနံ ဝိညာဏသမုဒယံ ဝိညာဏဇာတိကံ ဝိညာဏပဘဝံ။ ဝိညာဏဉ္စိဒံ, ဘိက္ခဝေ, ကိံနိဒာနံ ကိံသမုဒယံ ကိံဇာတိကံ ကိံပဘဝံ? ဝိညာဏံ သင္ခာရနိဒာနံ သင္ခာရသမုဒယံ သင္ခာရဇာတိကံ သင္ခာရပဘဝံ။ သင္ခာရာ စိမေ, ဘိက္ခဝေ, ကိံနိဒာနာ ကိံသမုဒယာ ကိံဇာတိကာ ကိံပဘဝာ? သင္ခာရာ အဝိဇ္ဇာနိဒာနာ အဝိဇ္ဇာသမုဒယာ အဝိဇ္ဇာဇာတိကာ အဝိဇ္ဇာပဘဝာ။

    ‘‘Ime, bhikkhave, cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā. Phasso cāyaṃ, bhikkhave, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ. Nāmarūpañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ. Viññāṇañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ. Saṅkhārā cime, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

    ‘‘ဣတိ ခော, ဘိက္ခဝေ, အဝိဇ္ဇာပစ္စယာ သင္ခာရာ; သင္ခာရပစ္စယာ ဝိညာဏံ။ပေ.။ ဧဝမေတသ္သ ကေဝလသ္သ ဒုက္ခက္ခန္ဓသ္သ သမုဒယော ဟောတိ။ အဝိဇ္ဇာယ တ္ဝေဝ အသေသဝိရာဂနိရောဓာ သင္ခာရနိရောဓော; သင္ခာရနိရောဓာ ဝိညာဏနိရောဓော ။ပေ.။ ဧဝမေတသ္သ ကေဝလသ္သ ဒုက္ခက္ခန္ဓသ္သ နိရောဓော ဟောတီ’’တိ။ ပဌမံ။

    ‘‘Iti kho, bhikkhave, avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti. Paṭhamaṃ.







    Footnotes:
    1. ကဗဠိံကာရော (သီ. ပီ.), ကဝဠီကာရော (သ္ယာ. ကံ.)
    2. kabaḷiṃkāro (sī. pī.), kavaḷīkāro (syā. kaṃ.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁. အာဟာရသုတ္တဝဏ္ဏနာ • 1. Āhārasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. အာဟာရသုတ္တဝဏ္ဏနာ • 1. Āhārasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact