Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अजपालकथावण्णना

    Ajapālakathāvaṇṇanā

    . तस्स सत्ताहस्स अच्‍चयेनाति पल्‍लङ्कसत्ताहस्स अपगमनेन। तम्हा समाधिम्हा वुट्ठहित्वाति ततो अरहत्तफलसमापत्तिसमाधितो यथाकालपरिच्छेदं वुट्ठहित्वा। अञ्‍ञेपि बुद्धत्तकराति विसाखपुण्णमितो पट्ठाय रत्तिन्दिवं एवं निच्‍चसमाहितभावहेतुभूतानं बुद्धगुणानं उपरि अञ्‍ञेपि बुद्धत्तसाधका। ‘‘अयं बुद्धो’’ति बुद्धभावस्स परेसं विभावना धम्मा किं नु खो सन्तीति योजना। एकच्‍चानं देवतानन्ति या अधिगतमग्गा सच्छिकतनिरोधा एकपदेसेन बुद्धगुणे जानन्ति, ता ठपेत्वा तदञ्‍ञासं देवतानं। अनिमिसेहीति धम्मपीतिविप्फारवसेन पसादविभावनिच्‍चलदलताय निमेसरहितेहि। रतनचङ्कमेति देवताहि मापिते रतनमयचङ्कमे। ‘‘रतनभूतानं सत्तन्‍नं पकरणानं तत्थ च अनुत्तरस्स धम्मरतनस्स सम्मसनेन तं ठानं रतनघरचेतियं नाम जात’’न्तिपि वदन्ति। तेनेव अट्ठसालिनियं (ध॰ स॰ अट्ठ॰ निदानकथा) ‘‘रतनघरं नाम न रतनमयं गेहं, सत्तन्‍नं पन पकरणानं सम्मसितट्ठानं रतनघरन्ति वेदितब्ब’’न्ति वुत्तं।

    4.Tassa sattāhassa accayenāti pallaṅkasattāhassa apagamanena. Tamhā samādhimhā vuṭṭhahitvāti tato arahattaphalasamāpattisamādhito yathākālaparicchedaṃ vuṭṭhahitvā. Aññepi buddhattakarāti visākhapuṇṇamito paṭṭhāya rattindivaṃ evaṃ niccasamāhitabhāvahetubhūtānaṃ buddhaguṇānaṃ upari aññepi buddhattasādhakā. ‘‘Ayaṃ buddho’’ti buddhabhāvassa paresaṃ vibhāvanā dhammā kiṃ nu kho santīti yojanā. Ekaccānaṃ devatānanti yā adhigatamaggā sacchikatanirodhā ekapadesena buddhaguṇe jānanti, tā ṭhapetvā tadaññāsaṃ devatānaṃ. Animisehīti dhammapītivipphāravasena pasādavibhāvaniccaladalatāya nimesarahitehi. Ratanacaṅkameti devatāhi māpite ratanamayacaṅkame. ‘‘Ratanabhūtānaṃ sattannaṃ pakaraṇānaṃ tattha ca anuttarassa dhammaratanassa sammasanena taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jāta’’ntipi vadanti. Teneva aṭṭhasāliniyaṃ (dha. sa. aṭṭha. nidānakathā) ‘‘ratanagharaṃ nāma na ratanamayaṃ gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ ratanagharanti veditabba’’nti vuttaṃ.

    कस्मा पनायं अजपालनिग्रोधो नाम जातोति आह ‘‘तस्स किरा’’तिआदि। केचि पन ‘‘यस्मा तत्थ वेदे सज्झायितुं असमत्था महल्‍लकब्राह्मणा पाकारपरिक्खेपयुत्तानि निवेसनानि कत्वा सब्बे वसिंसु, तस्मास्स ‘अजपालनिग्रोधो’ति नामं जात’’न्ति वदन्ति। तत्रायं वचनत्थो – न जपन्तीति अजपा, मन्तानं अनज्झायकाति अत्थो। अजपा लन्ति आदियन्ति निवासं एत्थाति अजपालोति। अपरे पन वदन्ति ‘‘यस्मा मज्झन्हिके समये अन्तो पविट्ठे अजे अत्तनो छायाय पालेति रक्खति, तस्मा ‘अजपालो’तिस्स नामं रुळ्ह’’न्ति। सब्बथापि नाममेतं तस्स रुक्खस्स।

    Kasmā panāyaṃ ajapālanigrodho nāma jātoti āha ‘‘tassa kirā’’tiādi. Keci pana ‘‘yasmā tattha vede sajjhāyituṃ asamatthā mahallakabrāhmaṇā pākāraparikkhepayuttāni nivesanāni katvā sabbe vasiṃsu, tasmāssa ‘ajapālanigrodho’ti nāmaṃ jāta’’nti vadanti. Tatrāyaṃ vacanattho – na japantīti ajapā, mantānaṃ anajjhāyakāti attho. Ajapā lanti ādiyanti nivāsaṃ etthāti ajapāloti. Apare pana vadanti ‘‘yasmā majjhanhike samaye anto paviṭṭhe aje attano chāyāya pāleti rakkhati, tasmā ‘ajapālo’tissa nāmaṃ ruḷha’’nti. Sabbathāpi nāmametaṃ tassa rukkhassa.

    विमुत्तिसुखं पटिसंवेदेन्तोति धम्मं विचिनन्तोयेव अन्तरन्तरा विमुत्तिसुखञ्‍च पटिसंवेदेन्तो। ‘‘धम्मं विचिनन्तो विमुत्तिसुखञ्‍च पटिसंवेदेन्तो’’ति एवं वा एत्थ पाठो गहेतब्बो। उदानट्ठकथायम्पि (उदा॰ अट्ठ॰ ४) हि अयमेव पाठो। धम्मं विचिनन्तो चेत्थ एवं अभिधम्मे नयमग्गं सम्मसि पठमं धम्मसङ्गणीपकरणं नाम, ततो विभङ्गप्पकरणं, धातुकथापकरणं, पुग्गलपञ्‍ञत्तिप्पकरणं, कथावत्थुं नाम, यमकं नाम, ततो महापकरणं पट्ठानं नामाति। तत्थस्स सण्हसुखुमट्ठानम्हि चित्ते ओतिण्णे पीति उप्पज्‍जि, पीतिया उप्पन्‍नाय लोहितं पसीदि, लोहिते पसन्‍ने छवि पसीदि, छविया पसन्‍नाय पुरत्थिमकायतो कूटागारादिप्पमाणा रस्मियो उट्ठहित्वा आकासे पक्खन्दं छद्दन्तनागकुलं विय पाचीनदिसाय अनन्तानि चक्‍कवाळानि पक्खन्दा। पच्छिमकायतो उट्ठहित्वा पच्छिमदिसाय, दक्खिणंसकूटतो उट्ठहित्वा दक्खिणदिसाय, वामंसकूटतो उट्ठहित्वा उत्तरदिसाय अनन्तानि चक्‍कवाळानि पक्खन्दा। पादतलेहि पवाळङ्कुरवण्णा रस्मियो निक्खमित्वा महापथविं विनिब्बिज्झ उदकं द्विधा भिन्दित्वा वातक्खन्धं पदालेत्वा अजटाकासं पक्खन्दा। सीसतो संपरिवत्तियमानं मणिदामं विय नीलवण्णरस्मिवट्टि उट्ठहित्वा छ देवलोके विनिविज्झित्वा नव ब्रह्मलोके अतिक्‍कम्म अजटाकासं पक्खन्दा। तस्मिं दिवसे अपरिमाणेसु चक्‍कवाळेसु अपरिमाणा सत्ता सब्बे सुवण्णवण्णाव अहेसुं। तं दिवसञ्‍च पन भगवतो सरीरा निक्खन्ता यावज्‍जदिवसापि किर ता रस्मियो अनन्तलोकधातुयो गच्छन्तियेव। न केवलञ्‍च इमस्मिंयेव सत्ताहे धम्मं विचिनन्तस्स सरीरतो रस्मियो निक्खमिंसु, अथ खो रतनघरसत्ताहेपि पट्ठानं सम्मसन्तस्स एवमेव सरीरतो रस्मियो निक्खन्ता एवाति वेदितब्बं।

    Vimuttisukhaṃ paṭisaṃvedentoti dhammaṃ vicinantoyeva antarantarā vimuttisukhañca paṭisaṃvedento. ‘‘Dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento’’ti evaṃ vā ettha pāṭho gahetabbo. Udānaṭṭhakathāyampi (udā. aṭṭha. 4) hi ayameva pāṭho. Dhammaṃ vicinanto cettha evaṃ abhidhamme nayamaggaṃ sammasi paṭhamaṃ dhammasaṅgaṇīpakaraṇaṃ nāma, tato vibhaṅgappakaraṇaṃ, dhātukathāpakaraṇaṃ, puggalapaññattippakaraṇaṃ, kathāvatthuṃ nāma, yamakaṃ nāma, tato mahāpakaraṇaṃ paṭṭhānaṃ nāmāti. Tatthassa saṇhasukhumaṭṭhānamhi citte otiṇṇe pīti uppajji, pītiyā uppannāya lohitaṃ pasīdi, lohite pasanne chavi pasīdi, chaviyā pasannāya puratthimakāyato kūṭāgārādippamāṇā rasmiyo uṭṭhahitvā ākāse pakkhandaṃ chaddantanāgakulaṃ viya pācīnadisāya anantāni cakkavāḷāni pakkhandā. Pacchimakāyato uṭṭhahitvā pacchimadisāya, dakkhiṇaṃsakūṭato uṭṭhahitvā dakkhiṇadisāya, vāmaṃsakūṭato uṭṭhahitvā uttaradisāya anantāni cakkavāḷāni pakkhandā. Pādatalehi pavāḷaṅkuravaṇṇā rasmiyo nikkhamitvā mahāpathaviṃ vinibbijjha udakaṃ dvidhā bhinditvā vātakkhandhaṃ padāletvā ajaṭākāsaṃ pakkhandā. Sīsato saṃparivattiyamānaṃ maṇidāmaṃ viya nīlavaṇṇarasmivaṭṭi uṭṭhahitvā cha devaloke vinivijjhitvā nava brahmaloke atikkamma ajaṭākāsaṃ pakkhandā. Tasmiṃ divase aparimāṇesu cakkavāḷesu aparimāṇā sattā sabbe suvaṇṇavaṇṇāva ahesuṃ. Taṃ divasañca pana bhagavato sarīrā nikkhantā yāvajjadivasāpi kira tā rasmiyo anantalokadhātuyo gacchantiyeva. Na kevalañca imasmiṃyeva sattāhe dhammaṃ vicinantassa sarīrato rasmiyo nikkhamiṃsu, atha kho ratanagharasattāhepi paṭṭhānaṃ sammasantassa evameva sarīrato rasmiyo nikkhantā evāti veditabbaṃ.

    वुत्तञ्हेतं अट्ठसालिनियं (ध॰ स॰ अट्ठ॰ निदानकथा) –

    Vuttañhetaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. nidānakathā) –

    ‘‘इमेसु च एकवीसतिया दिवसेसु एकदिवसेपि सत्थु सरीरतो रस्मियो न निक्खन्ता, चतुत्थे पन सत्ताहे पच्छिमुत्तराय दिसाय रतनघरे निसीदि। तत्थ धम्मसङ्गणिं सम्मसन्तस्सपि सरीरतो रस्मियो न निक्खन्ता। विभङ्गप्पकरणं, धातुकथं, पुग्गलपञ्‍ञत्तिं, कथावत्थुप्पकरणं, यमकप्पकरणं सम्मसन्तस्सपि रस्मियो न निक्खन्ता। यदा पन महापकरणं ओरुय्ह ‘हेतुपच्‍चयो आरम्मणपच्‍चयो…पे॰… अविगतपच्‍चयो’ति सम्मसनं आरभि, अथस्स चतुवीसतिसमन्तपट्ठानं सम्मसन्तस्स एकन्ततो सब्बञ्‍ञुतञ्‍ञाणं महापकरणे ओकासं लभि। यथा हि तिमिरपिङ्गलमहामच्छो चतुरासीतियोजनसहस्सगम्भीरे महासमुद्देयेव ओकासं लभति, एवमेव सब्बञ्‍ञुतञ्‍ञाणं एकन्ततो महापकरणेयेव ओकासं लभि।

    ‘‘Imesu ca ekavīsatiyā divasesu ekadivasepi satthu sarīrato rasmiyo na nikkhantā, catutthe pana sattāhe pacchimuttarāya disāya ratanaghare nisīdi. Tattha dhammasaṅgaṇiṃ sammasantassapi sarīrato rasmiyo na nikkhantā. Vibhaṅgappakaraṇaṃ, dhātukathaṃ, puggalapaññattiṃ, kathāvatthuppakaraṇaṃ, yamakappakaraṇaṃ sammasantassapi rasmiyo na nikkhantā. Yadā pana mahāpakaraṇaṃ oruyha ‘hetupaccayo ārammaṇapaccayo…pe… avigatapaccayo’ti sammasanaṃ ārabhi, athassa catuvīsatisamantapaṭṭhānaṃ sammasantassa ekantato sabbaññutaññāṇaṃ mahāpakaraṇe okāsaṃ labhi. Yathā hi timirapiṅgalamahāmaccho caturāsītiyojanasahassagambhīre mahāsamuddeyeva okāsaṃ labhati, evameva sabbaññutaññāṇaṃ ekantato mahāpakaraṇeyeva okāsaṃ labhi.

    ‘‘सत्थु एवं लद्धोकासेन सब्बञ्‍ञुतञ्‍ञाणेन यथासुखं सण्हसुखुमधम्मं सम्मसन्तस्स सरीरतो नीलपीतलोहितोदातमञ्‍जिट्ठपभस्सरवसेन छब्बण्णरस्मियो निक्खमिंसु। केसमस्सूहि चेव अक्खीनञ्‍च नीलट्ठानेहि नीलरस्मियो निक्खमिंसु, यासं वसेन गगनतलं अञ्‍जनचुण्णसमोकिण्णं विय उमापुप्फनीलुप्पलदलसञ्छन्‍नं विय वीतिपतन्तमणितालवण्टं विय सम्पसारितमेचकपटं विय च अहोसि। छवितो चेव अक्खीनञ्‍च पीतट्ठानेहि पीतरस्मियो निक्खमिंसु, यासं वसेन दिसाभागा सुवण्णरसनिसिञ्‍चमाना विय सुवण्णपटपसारिता विय कुङ्कुमचुण्णकणिकारपुप्फसम्परिकिण्णा विय च विरोचिंसु। मंसलोहितेहि चेव अक्खीनञ्‍च रत्तट्ठानेहि लोहितरस्मियो निक्खमिंसु, यासं वसेन दिसाभागा चीनपिट्ठचुण्णरञ्‍जिता विय सुपक्‍कलाखारसनिसिञ्‍चमाना विय रत्तकम्बलपरिक्खित्ता विय जयसुमनपारिबद्धकबन्धुजीवककुसुमसम्परिकिण्णा विय च विरोचिंसु। अट्ठीहि चेव दन्तेहि च अक्खीनञ्‍च सेतट्ठानेहि ओदातरस्मियो निक्खमिंसु, यासं वसेन दिसाभागा रजतकुटेहि आसिञ्‍चमानखीरधारासम्परिकिण्णा विय पसारितरजतपटविताना विय वीतिपतन्तरजततालवण्टा विय कुन्दकुमुदसिन्धुवारसुमनमल्‍लिकादिकुसुमसञ्छन्‍ना विय च विरोचिंसु। मञ्‍जिट्ठपभस्सरा पन तम्हा तम्हा सरीरप्पदेसा निक्खमिंसु। इति ता छब्बण्णरस्मियो निक्खमित्वा घनमहापथविं गण्हिंसु।

    ‘‘Satthu evaṃ laddhokāsena sabbaññutaññāṇena yathāsukhaṃ saṇhasukhumadhammaṃ sammasantassa sarīrato nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇarasmiyo nikkhamiṃsu. Kesamassūhi ceva akkhīnañca nīlaṭṭhānehi nīlarasmiyo nikkhamiṃsu, yāsaṃ vasena gaganatalaṃ añjanacuṇṇasamokiṇṇaṃ viya umāpupphanīluppaladalasañchannaṃ viya vītipatantamaṇitālavaṇṭaṃ viya sampasāritamecakapaṭaṃ viya ca ahosi. Chavito ceva akkhīnañca pītaṭṭhānehi pītarasmiyo nikkhamiṃsu, yāsaṃ vasena disābhāgā suvaṇṇarasanisiñcamānā viya suvaṇṇapaṭapasāritā viya kuṅkumacuṇṇakaṇikārapupphasamparikiṇṇā viya ca virociṃsu. Maṃsalohitehi ceva akkhīnañca rattaṭṭhānehi lohitarasmiyo nikkhamiṃsu, yāsaṃ vasena disābhāgā cīnapiṭṭhacuṇṇarañjitā viya supakkalākhārasanisiñcamānā viya rattakambalaparikkhittā viya jayasumanapāribaddhakabandhujīvakakusumasamparikiṇṇā viya ca virociṃsu. Aṭṭhīhi ceva dantehi ca akkhīnañca setaṭṭhānehi odātarasmiyo nikkhamiṃsu, yāsaṃ vasena disābhāgā rajatakuṭehi āsiñcamānakhīradhārāsamparikiṇṇā viya pasāritarajatapaṭavitānā viya vītipatantarajatatālavaṇṭā viya kundakumudasindhuvārasumanamallikādikusumasañchannā viya ca virociṃsu. Mañjiṭṭhapabhassarā pana tamhā tamhā sarīrappadesā nikkhamiṃsu. Iti tā chabbaṇṇarasmiyo nikkhamitvā ghanamahāpathaviṃ gaṇhiṃsu.

    ‘‘चतुनहुताधिकद्वियोजनसतसहस्सबहला महापथवी निद्धन्तसुवण्णपिण्डि विय अहोसि। पथविं भिन्दित्वा हेट्ठा उदकं गण्हिंसु। पथवीसन्धारकं अट्ठनहुताधिकचतुयोजनसतसहस्सबहलं उदकं सुवण्णकलसेहि आसिञ्‍चमानविलीनसुवण्णं विय अहोसि। उदकं विनिविज्झित्वा वातं अग्गहेसुं। छन्‍नवुताधिकनवयोजनसतसहस्सबहलो वातो समुस्सितसुवण्णक्खन्धो विय अहोसि। वातं विनिविज्झित्वा हेट्ठा अजटाकासं पक्खन्दिंसु। उपरिभागेन उग्गन्त्वापि चतुमहाराजिके गण्हिंसु। ते विनिविज्झित्वा तावतिंसे, ततो यामे, ततो तुसिते, ततो निम्मानरती, ततो परनिम्मितवसवत्ती, ततो नव ब्रह्मलोके, ततो वेहप्फले, ततो पञ्‍च सुद्धावासे विनिविज्झित्वा चत्तारो आरुप्पे गण्हिंसु। चत्तारो च आरुप्पे विनिविज्झित्वा अजटाकासं पक्खन्दिंसु।

    ‘‘Catunahutādhikadviyojanasatasahassabahalā mahāpathavī niddhantasuvaṇṇapiṇḍi viya ahosi. Pathaviṃ bhinditvā heṭṭhā udakaṃ gaṇhiṃsu. Pathavīsandhārakaṃ aṭṭhanahutādhikacatuyojanasatasahassabahalaṃ udakaṃ suvaṇṇakalasehi āsiñcamānavilīnasuvaṇṇaṃ viya ahosi. Udakaṃ vinivijjhitvā vātaṃ aggahesuṃ. Channavutādhikanavayojanasatasahassabahalo vāto samussitasuvaṇṇakkhandho viya ahosi. Vātaṃ vinivijjhitvā heṭṭhā ajaṭākāsaṃ pakkhandiṃsu. Uparibhāgena uggantvāpi catumahārājike gaṇhiṃsu. Te vinivijjhitvā tāvatiṃse, tato yāme, tato tusite, tato nimmānaratī, tato paranimmitavasavattī, tato nava brahmaloke, tato vehapphale, tato pañca suddhāvāse vinivijjhitvā cattāro āruppe gaṇhiṃsu. Cattāro ca āruppe vinivijjhitvā ajaṭākāsaṃ pakkhandiṃsu.

    ‘‘तिरियभागेहि अनन्ता लोकधातुयो पक्खन्दिंसु, एत्तके ठाने चन्दम्हि चन्दप्पभा नत्थि, सूरिये सूरियप्पभा नत्थि, तारकरूपेसु तारकरूपप्पभा नत्थि, देवतानं उय्यानविमानकप्परुक्खेसु सरीरे आभरणेसूति सब्बत्थ पभा नत्थि। तिसहस्सिमहासहस्सिलोकधातुया आलोकफरणसमत्थो महाब्रह्मापि सूरियुग्गमने खज्‍जोपनको विय अहोसि, चन्दसूरियतारकरूपदेवतुय्यानविमानकप्परुक्खानं परिच्छेदमत्तकमेव पञ्‍ञायित्थ। एत्तकं ठानं बुद्धरस्मीहियेव अज्झोत्थटं अहोसि। अयञ्‍च नेव बुद्धानं अधिट्ठानिद्धि, न भावनामयिद्धि। सण्हसुखुमधम्मं पन सम्मसतो लोकनाथस्स लोहितं पसीदि, वत्थुरूपं पसीदि, छविवण्णो पसीदि। चित्तसमुट्ठाना वण्णधातु समन्ता असीतिहत्थमत्ते पदेसे निच्‍चला अट्ठासी’’ति।

    ‘‘Tiriyabhāgehi anantā lokadhātuyo pakkhandiṃsu, ettake ṭhāne candamhi candappabhā natthi, sūriye sūriyappabhā natthi, tārakarūpesu tārakarūpappabhā natthi, devatānaṃ uyyānavimānakapparukkhesu sarīre ābharaṇesūti sabbattha pabhā natthi. Tisahassimahāsahassilokadhātuyā ālokapharaṇasamattho mahābrahmāpi sūriyuggamane khajjopanako viya ahosi, candasūriyatārakarūpadevatuyyānavimānakapparukkhānaṃ paricchedamattakameva paññāyittha. Ettakaṃ ṭhānaṃ buddharasmīhiyeva ajjhotthaṭaṃ ahosi. Ayañca neva buddhānaṃ adhiṭṭhāniddhi, na bhāvanāmayiddhi. Saṇhasukhumadhammaṃ pana sammasato lokanāthassa lohitaṃ pasīdi, vatthurūpaṃ pasīdi, chavivaṇṇo pasīdi. Cittasamuṭṭhānā vaṇṇadhātu samantā asītihatthamatte padese niccalā aṭṭhāsī’’ti.

    एवं निसिन्‍नेति तम्हा समाधिम्हा वुट्ठहित्वा निसिन्‍ने। एको ब्राह्मणोति नामगोत्तवसेन अनभिञ्‍ञातो अपाकटो एको ब्राह्मणो। ‘‘हुं हु’’न्ति करोन्तो विचरतीति सब्बं अचोक्खजातिकं पस्सित्वा जिगुच्छन्तो ‘‘हुं हु’’न्ति करोन्तो विचरति। एतदवोचाति (उदा॰ अट्ठ॰ ४) एतं इदानि वत्तब्बं ‘‘कित्तावता नु खो’’तिआदिवचनं अवोच। तत्थ कित्तावताति कित्तकेन पमाणेन। नु-ति संसयत्थे निपातो, खो-ति पदपूरणे। भो-ति ब्राह्मणानं जातिसमुदागतं आलपनं। तथा हि वुत्तं ‘‘भोवादि नाम सो होति, सचे होति सकिञ्‍चनो’’ति (ध॰ प॰ ३९६; सु॰ नि॰ ६२५)। गोतमाति भगवन्तं गोत्तेन आलपति। कथं पनायं ब्राह्मणो सम्पति समागतो भगवतो गोत्तं जानातीति? नायं सम्पति समागतो, छब्बस्सानि पधानकरणकाले उपट्ठहन्तेहि पञ्‍चवग्गियेहि सद्धिं चरमानो अपरभागे तं वतं छड्डेत्वा उरुवेलायं सेननिगमे एको अदुतियो हुत्वा पिण्डाय चरमानोपि तेन ब्राह्मणेन दिट्ठपुब्बो चेव सल्‍लपितपुब्बो च, तेन सो पुब्बे पञ्‍चवग्गियेहि गय्हमानं भगवतो गोत्तं अनुस्सरन्तो ‘‘भो गोतमा’’ति भगवन्तं गोत्तेन आलपति। यतो पट्ठाय वा भगवा महाभिनिक्खमनं निक्खन्तो अनोमानदीतीरे पब्बजि, ततो पभुति ‘‘समणो गोतमो’’ति चन्दो विय सूरियो विय पाकटो पञ्‍ञातो होति, न च तस्स गोत्तजानने कारणं गवेसितब्बं। ब्राह्मणकरणाति ब्राह्मणं करोन्तीति ब्राह्मणकरणा, ब्राह्मणभावकराति अत्थो। एत्थ च ‘‘कित्तावता’’ति एतेन येहि धम्मेहि ब्राह्मणो होति, तेसं धम्मानं परिमाणं पुच्छति। ‘‘कतमे’’ति पन इमिना तेसं सरूपं पुच्छति।

    Evaṃ nisinneti tamhā samādhimhā vuṭṭhahitvā nisinne. Eko brāhmaṇoti nāmagottavasena anabhiññāto apākaṭo eko brāhmaṇo. ‘‘Huṃ hu’’nti karonto vicaratīti sabbaṃ acokkhajātikaṃ passitvā jigucchanto ‘‘huṃ hu’’nti karonto vicarati. Etadavocāti (udā. aṭṭha. 4) etaṃ idāni vattabbaṃ ‘‘kittāvatā nu kho’’tiādivacanaṃ avoca. Tattha kittāvatāti kittakena pamāṇena. Nu-ti saṃsayatthe nipāto, kho-ti padapūraṇe. Bho-ti brāhmaṇānaṃ jātisamudāgataṃ ālapanaṃ. Tathā hi vuttaṃ ‘‘bhovādi nāma so hoti, sace hoti sakiñcano’’ti (dha. pa. 396; su. ni. 625). Gotamāti bhagavantaṃ gottena ālapati. Kathaṃ panāyaṃ brāhmaṇo sampati samāgato bhagavato gottaṃ jānātīti? Nāyaṃ sampati samāgato, chabbassāni padhānakaraṇakāle upaṭṭhahantehi pañcavaggiyehi saddhiṃ caramāno aparabhāge taṃ vataṃ chaḍḍetvā uruvelāyaṃ senanigame eko adutiyo hutvā piṇḍāya caramānopi tena brāhmaṇena diṭṭhapubbo ceva sallapitapubbo ca, tena so pubbe pañcavaggiyehi gayhamānaṃ bhagavato gottaṃ anussaranto ‘‘bho gotamā’’ti bhagavantaṃ gottena ālapati. Yato paṭṭhāya vā bhagavā mahābhinikkhamanaṃ nikkhanto anomānadītīre pabbaji, tato pabhuti ‘‘samaṇo gotamo’’ti cando viya sūriyo viya pākaṭo paññāto hoti, na ca tassa gottajānane kāraṇaṃ gavesitabbaṃ. Brāhmaṇakaraṇāti brāhmaṇaṃ karontīti brāhmaṇakaraṇā, brāhmaṇabhāvakarāti attho. Ettha ca ‘‘kittāvatā’’ti etena yehi dhammehi brāhmaṇo hoti, tesaṃ dhammānaṃ parimāṇaṃ pucchati. ‘‘Katame’’ti pana iminā tesaṃ sarūpaṃ pucchati.

    उदानं उदानेसीति ‘‘यो ब्राह्मणो’’तिआदिकं उदानं उदानेसि, न पन तस्स ब्राह्मणस्स धम्मं देसेसि। कस्मा? धम्मदेसनाय अभाजनभावतो। तथा हि तस्स ब्राह्मणस्स इमं गाथं सुत्वा न सच्‍चाभिसमयो अहोसि। यथा च इमस्स, एवं उपकस्स आजीवकस्स बुद्धगुणप्पकासनं सुत्वा। धम्मचक्‍कप्पवत्तनतो हि पुब्बभागे भगवता भासितं परेसं सुणन्तानम्पि तपुस्सभल्‍लिकानं सरणदानं विय वासनाभागियमेव जातं, न असेक्खभागियं वा निब्बेधभागियं वा। एसा हि धम्मताति। वेदेहि वा अन्तन्ति एत्थ अन्तं नाम सब्बसङ्खारपरियोसानं निब्बानं। इमे उस्सदा नत्थीति सब्बसो इमे पहीनत्ता न सन्ति।

    Udānaṃ udānesīti ‘‘yo brāhmaṇo’’tiādikaṃ udānaṃ udānesi, na pana tassa brāhmaṇassa dhammaṃ desesi. Kasmā? Dhammadesanāya abhājanabhāvato. Tathā hi tassa brāhmaṇassa imaṃ gāthaṃ sutvā na saccābhisamayo ahosi. Yathā ca imassa, evaṃ upakassa ājīvakassa buddhaguṇappakāsanaṃ sutvā. Dhammacakkappavattanato hi pubbabhāge bhagavatā bhāsitaṃ paresaṃ suṇantānampi tapussabhallikānaṃ saraṇadānaṃ viya vāsanābhāgiyameva jātaṃ, na asekkhabhāgiyaṃ vā nibbedhabhāgiyaṃ vā. Esā hi dhammatāti. Vedehi vā antanti ettha antaṃ nāma sabbasaṅkhārapariyosānaṃ nibbānaṃ. Ime ussadā natthīti sabbaso ime pahīnattā na santi.

    अजपालकथावण्णना निट्ठिता।

    Ajapālakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २. अजपालकथा • 2. Ajapālakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / अजपालकथा • Ajapālakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अजपालकथावण्णना • Ajapālakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अजपालकथावण्णना • Ajapālakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २. अजपालकथा • 2. Ajapālakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact