Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    (၈) ၃. အာကင္ခဝဂ္ဂော

    (8) 3. Ākaṅkhavaggo

    ၁. အာကင္ခသုတ္တံ

    1. Ākaṅkhasuttaṃ

    ၇၁. 1 ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘ဘိက္ခဝော’’တိ။ ‘‘ဘဒန္တေ’’တိ တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    71.2 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘သမ္ပန္နသီလာ , ဘိက္ခဝေ, ဝိဟရထ သမ္ပန္နပာတိမောက္ခာ, ပာတိမောက္ခသံဝရသံဝုတာ ဝိဟရထ အာစာရဂောစရသမ္ပန္နာ အဏုမတ္တေသု ဝဇ္ဇေသု ဘယဒသ္သာဝိနော, သမာဒာယ သိက္ခထ သိက္ခာပဒေသု။

    ‘‘Sampannasīlā , bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesu.

    ‘‘အာကင္ခေယ္ယ စေ, ဘိက္ခဝေ, ဘိက္ခု ‘သဗ္ရဟ္မစာရီနံ ပိယော စသ္သံ မနာပော စ ဂရု စ ဘာဝနီယော စာ’တိ, သီလေသ္ဝေဝသ္သ ပရိပူရကာရီ အဇ္ဈတ္တံ စေတောသမထမနုယုတ္တော အနိရာကတဇ္ဈာနော ဝိပသ္သနာယ သမန္နာဂတော ဗ္ရူဟေတာ သုညာဂာရာနံ။

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu ‘sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

    ‘‘အာကင္ခေယ္ယ စေ, ဘိက္ခဝေ, ဘိက္ခု ‘လာဘီ အသ္သံ စီဝရပိဏ္ဍပာတသေနာသနဂိလာနပစ္စယဘေသဇ္ဇပရိက္ခာရာန’န္တိ, သီလေသ္ဝေဝသ္သ ပရိပူရကာရီ အဇ္ဈတ္တံ စေတောသမထမနုယုတ္တော အနိရာကတဇ္ဈာနော ဝိပသ္သနာယ သမန္နာဂတော ဗ္ရူဟေတာ သုညာဂာရာနံ။

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu ‘lābhī assaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

    ‘‘အာကင္ခေယ္ယ စေ, ဘိက္ခဝေ, ဘိက္ခု ‘ယေသာဟံ ပရိဘုဉ္ဇာမိ စီဝရပိဏ္ဍပာတသေနာသနဂိလာနပစ္စယဘေသဇ္ဇပရိက္ခာရာနံ တေသံ တေ ကာရာ မဟပ္ဖလာ အသ္သု မဟာနိသံသာ’တိ, သီလေသ္ဝေဝသ္သ။ပေ.။ ဗ္ရူဟေတာ သုညာဂာရာနံ။

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu ‘yesāhaṃ paribhuñjāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tesaṃ te kārā mahapphalā assu mahānisaṃsā’ti, sīlesvevassa…pe… brūhetā suññāgārānaṃ.

    ‘‘အာကင္ခေယ္ယ စေ, ဘိက္ခဝေ , ဘိက္ခု ‘ယေ မေ 3 ပေတာ ဉာတီ သာလောဟိတာ ကာလင္ကတာ 4 ပသန္နစိတ္တာ အနုသ္သရန္တိ တေသံ တံ မဟပ္ဖလံ အသ္သ မဟာနိသံသ’န္တိ, သီလေသ္ဝေဝသ္သ။ပေ.။ ဗ္ရူဟေတာ သုညာဂာရာနံ။

    ‘‘Ākaṅkheyya ce, bhikkhave , bhikkhu ‘ye me 5 petā ñātī sālohitā kālaṅkatā 6 pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ assa mahānisaṃsa’nti, sīlesvevassa…pe… brūhetā suññāgārānaṃ.

    ‘‘အာကင္ခေယ္ယ စေ, ဘိက္ခဝေ, ဘိက္ခု ‘သန္တုဋ္ဌော အသ္သံ ဣတရီတရစီဝရပိဏ္ဍပာတသေနာသနဂိလာနပစ္စယဘေသဇ္ဇပရိက္ခာရေနာ’တိ, သီလေသ္ဝေဝသ္သ။ပေ.။ ဗ္ရူဟေတာ သုညာဂာရာနံ။

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu ‘santuṭṭho assaṃ itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenā’ti, sīlesvevassa…pe… brūhetā suññāgārānaṃ.

    ‘‘အာကင္ခေယ္ယ စေ, ဘိက္ခဝေ, ဘိက္ခု ‘ခမော အသ္သံ သီတသ္သ ဥဏ္ဟသ္သ ဇိဃစ္ဆာယ ပိပာသာယ ဍံသမကသဝာတာတပသရီသပသမ္ဖသ္သာနံ, ဒုရုတ္တာနံ ဒုရာဂတာနံ ဝစနပထာနံ ဥပ္ပန္နာနံ သာရီရိကာနံ ဝေဒနာနံ ဒုက္ခာနံ တိဗ္ဗာနံ 7 ခရာနံ ကဋုကာနံ အသာတာနံ အမနာပာနံ ပာဏဟရာနံ အဓိဝာသကဇာတိကော အသ္သ’န္တိ, သီလေသ္ဝေဝသ္သ။ပေ.။ ဗ္ရူဟေတာ သုညာဂာရာနံ။

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu ‘khamo assaṃ sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ 8 kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko assa’nti, sīlesvevassa…pe… brūhetā suññāgārānaṃ.

    ‘‘အာကင္ခေယ္ယ စေ, ဘိက္ခဝေ, ဘိက္ခု ‘အရတိရတိသဟော အသ္သံ, န စ မံ အရတိရတိ သဟေယ္ယ, ဥပ္ပန္နံ အရတိရတိံ အဘိဘုယ္ယ အဘိဘုယ္ယ ဝိဟရေယ္ယ’န္တိ, သီလေသ္ဝေဝသ္သ။ပေ.။ ဗ္ရူဟေတာ သုညာဂာရာနံ။

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu ‘aratiratisaho assaṃ, na ca maṃ aratirati saheyya, uppannaṃ aratiratiṃ abhibhuyya abhibhuyya vihareyya’nti, sīlesvevassa…pe… brūhetā suññāgārānaṃ.

    ‘‘အာကင္ခေယ္ယ စေ, ဘိက္ခဝေ, ဘိက္ခု ‘ဘယဘေရဝသဟော အသ္သံ, န စ မံ ဘယဘေရဝော သဟေယ္ယ, ဥပ္ပန္နံ ဘယဘေရဝံ အဘိဘုယ္ယ အဘိဘုယ္ယ ဝိဟရေယ္ယ’န္တိ, သီလေသ္ဝေဝသ္သ။ပေ.။ ဗ္ရူဟေတာ သုညာဂာရာနံ။

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu ‘bhayabheravasaho assaṃ, na ca maṃ bhayabheravo saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyya’nti, sīlesvevassa…pe… brūhetā suññāgārānaṃ.

    ‘‘အာကင္ခေယ္ယ စေ, ဘိက္ခဝေ, ဘိက္ခု ‘စတုန္နံ ဈာနာနံ အာဘိစေတသိကာနံ ဒိဋ္ဌဓမ္မသုခဝိဟာရာနံ နိကာမလာဘီ အသ္သံ အကိစ္ဆလာဘီ အကသိရလာဘီ’တိ, သီလေသ္ဝေဝသ္သ။ပေ.။ ဗ္ရူဟေတာ သုညာဂာရာနံ။

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu ‘catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī’ti, sīlesvevassa…pe… brūhetā suññāgārānaṃ.

    ‘‘အာကင္ခေယ္ယ စေ, ဘိက္ခဝေ, ဘိက္ခု ‘အာသဝာနံ ခယာ အနာသဝံ စေတောဝိမုတ္တိံ ပညာဝိမုတ္တိံ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရေယ္ယ’န္တိ, သီလေသ္ဝေဝသ္သ ပရိပူရကာရီ အဇ္ဈတ္တံ စေတောသမထမနုယုတ္တော အနိရာကတဇ္ဈာနော ဝိပသ္သနာယ သမန္နာဂတော ဗ္ရူဟေတာ သုညာဂာရာနံ။

    ‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya’nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

    ‘‘‘သမ္ပန္နသီလာ, ဘိက္ခဝေ, ဝိဟရထ သမ္ပန္နပာတိမောက္ခာ, ပာတိမောက္ခသံဝရသံဝုတာ ဝိဟရထ အာစာရဂောစရသမ္ပန္နာ အဏုမတ္တေသု ဝဇ္ဇေသု ဘယဒသ္သာဝိနော, သမာဒာယ သိက္ခထ သိက္ခာပဒေသူ’တိ, ဣတိ ယံ တံ ဝုတ္တံ, ဣဒမေတံ ပဋိစ္စ ဝုတ္တ’’န္တိ။ ပဌမံ။

    ‘‘‘Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesū’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti. Paṭhamaṃ.







    Footnotes:
    1. အ. နိ. ၄.၁၂; ဣတိဝု. ၁၁၁
    2. a. ni. 4.12; itivu. 111
    3. ယေ မံ (မ. နိ. ၁.၆၅)
    4. ကာလကတာ (သီ. သ္ယာ. ကံ. ပီ.)
    5. ye maṃ (ma. ni. 1.65)
    6. kālakatā (sī. syā. kaṃ. pī.)
    7. တိပ္ပာနံ (သီ. သ္ယာ. ကံ. ပီ.)
    8. tippānaṃ (sī. syā. kaṃ. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁. အာကင္ခသုတ္တဝဏ္ဏနာ • 1. Ākaṅkhasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၄. အာကင္ခသုတ္တာဒိဝဏ္ဏနာ • 1-4. Ākaṅkhasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact