Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ६. छट्ठवग्गो

    6. Chaṭṭhavaggo

    (५८) ६. आकासकथा

    (58) 6. Ākāsakathā

    ४६०. आकासो असङ्खतोति? आमन्ता। निब्बानं ताणं लेणं सरणं परायनं अच्‍चुतं अमतन्ति? न हेवं वत्तब्बे…पे॰… आकासो असङ्खतो, निब्बानं असङ्खतन्ति? आमन्ता। द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे॰…। द्वे असङ्खतानीति? आमन्ता । द्वे ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।

    460. Ākāso asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… ākāso asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe…. Dve asaṅkhatānīti? Āmantā . Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

    आकासो असङ्खतोति? आमन्ता। अत्थि केचि अनाकासं आकासं करोन्तीति? आमन्ता। अत्थि केचि सङ्खतं असङ्खतं करोन्तीति? न हेवं वत्तब्बे…पे॰… अत्थि केचि आकासं अनाकासं करोन्तीति? आमन्ता। अत्थि केचि असङ्खतं सङ्खतं करोन्तीति? न हेवं वत्तब्बे…पे॰…।

    Ākāso asaṅkhatoti? Āmantā. Atthi keci anākāsaṃ ākāsaṃ karontīti? Āmantā. Atthi keci saṅkhataṃ asaṅkhataṃ karontīti? Na hevaṃ vattabbe…pe… atthi keci ākāsaṃ anākāsaṃ karontīti? Āmantā. Atthi keci asaṅkhataṃ saṅkhataṃ karontīti? Na hevaṃ vattabbe…pe….

    आकासे पक्खिनो गच्छन्ति, चन्दिमसूरिया गच्छन्ति, तारकरूपानि गच्छन्ति, इद्धिं विकुब्बन्ति, बाहुं चालेन्ति, पाणिं चालेन्ति, लेड्डुं खिपन्ति, लगुळं खिपन्ति, इद्धिं 1 खिपन्ति, उसुं खिपन्तीति? आमन्ता। असङ्खते पक्खिनो गच्छन्ति, चन्दिमसूरिया गच्छन्ति, तारकरूपानि गच्छन्ति, इद्धिं विकुब्बन्ति, बाहुं चालेन्ति, पाणिं चालेन्ति, लेड्डुं खिपन्ति, लगुळं खिपन्ति, इद्धिं खिपन्ति, उसुं खिपन्तीति? न हेवं वत्तब्बे…पे॰…।

    Ākāse pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍuṃ khipanti, laguḷaṃ khipanti, iddhiṃ 2 khipanti, usuṃ khipantīti? Āmantā. Asaṅkhate pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍuṃ khipanti, laguḷaṃ khipanti, iddhiṃ khipanti, usuṃ khipantīti? Na hevaṃ vattabbe…pe….

    ४६१. आकासं परिवारेत्वा घरानि करोन्ति कोट्ठानि करोन्तीति? आमन्ता। असङ्खतं परिवारेत्वा घरानि करोन्ति कोट्ठानि करोन्तीति? न हेवं वत्तब्बे…पे॰…।

    461. Ākāsaṃ parivāretvā gharāni karonti koṭṭhāni karontīti? Āmantā. Asaṅkhataṃ parivāretvā gharāni karonti koṭṭhāni karontīti? Na hevaṃ vattabbe…pe….

    उदपाने खञ्‍ञमाने अनाकासो आकासो होतीति? आमन्ता। सङ्खतं असङ्खतं होतीति? न हेवं वत्तब्बे…पे॰…।

    Udapāne khaññamāne anākāso ākāso hotīti? Āmantā. Saṅkhataṃ asaṅkhataṃ hotīti? Na hevaṃ vattabbe…pe….

    तुच्छउदपाने पूरियमाने, तुच्छकोट्ठे पूरियमाने, तुच्छकुम्भिया पूरियमानाय आकासो अन्तरधायतीति? आमन्ता। असङ्खतं अन्तरधायतीति? न हेवं वत्तब्बे…पे॰…।

    Tucchaudapāne pūriyamāne, tucchakoṭṭhe pūriyamāne, tucchakumbhiyā pūriyamānāya ākāso antaradhāyatīti? Āmantā. Asaṅkhataṃ antaradhāyatīti? Na hevaṃ vattabbe…pe….

    ४६२. न वत्तब्बं – ‘‘आकासो असङ्खतो’’ति? आमन्ता। आकासो सङ्खतोति? न हेवं वत्तब्बे…पे॰… तेन हि आकासो असङ्खतोति।

    462. Na vattabbaṃ – ‘‘ākāso asaṅkhato’’ti? Āmantā. Ākāso saṅkhatoti? Na hevaṃ vattabbe…pe… tena hi ākāso asaṅkhatoti.

    आकासकथा निट्ठिता।

    Ākāsakathā niṭṭhitā.







    Footnotes:
    1. सत्तिं (?)
    2. sattiṃ (?)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ६. आकासकथावण्णना • 6. Ākāsakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact