Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ६. छट्ठवग्गो

    6. Chaṭṭhavaggo

    (५९) ७. आकासो सनिदस्सनोतिकथा

    (59) 7. Ākāso sanidassanotikathā

    ४६३. आकासो सनिदस्सनोति? आमन्ता। रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्‍ञेय्यं चक्खुस्मिं पटिहञ्‍ञति चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे॰…।

    463. Ākāso sanidassanoti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

    आकासो सनिदस्सनोति? आमन्ता। चक्खुञ्‍च पटिच्‍च आकासञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? न हेवं वत्तब्बे …पे॰…।

    Ākāso sanidassanoti? Āmantā. Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe …pe….

    चक्खुञ्‍च पटिच्‍च आकासञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? आमन्ता। ‘‘चक्खुञ्‍च पटिच्‍च आकासञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव 1 सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति 2 – अत्थेव सुत्तन्तोति? आमन्ता। हञ्‍चि ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्‍च पटिच्‍च आकासञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति।

    Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇa’’nti – attheva 3 suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti 4 – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇa’’nti.

    ४६४. न वत्तब्बं – ‘‘आकासो सनिदस्सनो’’ति? आमन्ता। ननु पस्सति द्विन्‍नं रुक्खानं अन्तरं, द्विन्‍नं थम्भानं अन्तरं, ताळच्छिद्दं वातपानच्छिद्दन्ति? आमन्ता । हञ्‍चि पस्सति द्विन्‍नं रुक्खानं अन्तरं, द्विन्‍नं थम्भानं अन्तरं, ताळच्छिद्दं वातपानच्छिद्दं, तेन वत रे वत्तब्बे – ‘‘आकासो सनिदस्सनो’’ति।

    464. Na vattabbaṃ – ‘‘ākāso sanidassano’’ti? Āmantā. Nanu passati dvinnaṃ rukkhānaṃ antaraṃ, dvinnaṃ thambhānaṃ antaraṃ, tāḷacchiddaṃ vātapānacchiddanti? Āmantā . Hañci passati dvinnaṃ rukkhānaṃ antaraṃ, dvinnaṃ thambhānaṃ antaraṃ, tāḷacchiddaṃ vātapānacchiddaṃ, tena vata re vattabbe – ‘‘ākāso sanidassano’’ti.

    आकासो सनिदस्सनोतिकथा निट्ठिता।

    Ākāso sanidassanotikathā niṭṭhitā.







    Footnotes:
    1. अत्थि (?)
    2. म॰ नि॰ १.४००; ३.४२१; सं॰ नि॰ ४.६०
    3. atthi (?)
    4. ma. ni. 1.400; 3.421; saṃ. ni. 4.60



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. आकासो सनिदस्सनोतिकथावण्णना • 7. Ākāso sanidassanotikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact