Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ६. छट्ठवग्गो

    6. Chaṭṭhavaggo

    (६०) ८. पथवीधातु सनिदस्सनातिआदिकथा

    (60) 8. Pathavīdhātu sanidassanātiādikathā

    ४६५. पथवीधातु सनिदस्सनाति? आमन्ता। रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्‍ञेय्यं चक्खुस्मिं पटिहञ्‍ञति चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे॰…।

    465. Pathavīdhātu sanidassanāti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

    पथवीधातु सनिदस्सनाति? आमन्ता। चक्खुञ्‍च पटिच्‍च पथवीधातुञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Pathavīdhātu sanidassanāti? Āmantā. Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

    चक्खुञ्‍च पटिच्‍च पथवीधातुञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? आमन्ता। ‘‘चक्खुञ्‍च पटिच्‍च पथवीधातुञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता। हञ्‍चि ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्‍च पटिच्‍च पथवीधातुञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति।

    Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇa’’nti.

    ४६६. न वत्तब्बं – ‘‘पथवीधातु सनिदस्सना’’ति? आमन्ता। ननु पस्सति भूमिं पासाणं पब्बतन्ति? आमन्ता। हञ्‍चि पस्सति 1 भूमिं पासाणं पब्बतं, तेन वत रे वत्तब्बे – ‘‘पथवीधातु सनिदस्सना’’ति…पे॰…।

    466. Na vattabbaṃ – ‘‘pathavīdhātu sanidassanā’’ti? Āmantā. Nanu passati bhūmiṃ pāsāṇaṃ pabbatanti? Āmantā. Hañci passati 2 bhūmiṃ pāsāṇaṃ pabbataṃ, tena vata re vattabbe – ‘‘pathavīdhātu sanidassanā’’ti…pe….

    न वत्तब्बं – ‘‘आपोधातु सनिदस्सना’’ति? आमन्ता। ननु पस्सति उदकन्ति? आमन्ता। हञ्‍चि पस्सति उदकं, तेन वत रे वत्तब्बे – ‘‘आपोधातु सनिदस्सनाति…पे॰…।

    Na vattabbaṃ – ‘‘āpodhātu sanidassanā’’ti? Āmantā. Nanu passati udakanti? Āmantā. Hañci passati udakaṃ, tena vata re vattabbe – ‘‘āpodhātu sanidassanāti…pe….

    न वत्तब्बं – तेजोधातु सनिदस्सनाति? आमन्ता। ननु पस्सति अग्गिं जलन्तन्ति? आमन्ता। हञ्‍चि पस्सति अग्गिं जलन्तं, तेन वत रे वत्तब्बे – ‘‘तेजोधातु सनिदस्सना’’ति…पे॰…।

    Na vattabbaṃ – tejodhātu sanidassanāti? Āmantā. Nanu passati aggiṃ jalantanti? Āmantā. Hañci passati aggiṃ jalantaṃ, tena vata re vattabbe – ‘‘tejodhātu sanidassanā’’ti…pe….

    न वत्तब्बं – ‘‘वायोधातु सनिदस्सना’’ति? आमन्ता। ननु पस्सति वातेन रुक्खे सञ्‍चालियमानेति? आमन्ता। हञ्‍चि पस्सति वातेन रुक्खे सञ्‍चालियमाने, तेन वत रे वत्तब्बे – ‘‘वायोधातु सनिदस्सना’’ति…पे॰…।

    Na vattabbaṃ – ‘‘vāyodhātu sanidassanā’’ti? Āmantā. Nanu passati vātena rukkhe sañcāliyamāneti? Āmantā. Hañci passati vātena rukkhe sañcāliyamāne, tena vata re vattabbe – ‘‘vāyodhātu sanidassanā’’ti…pe….

    पथवीधातु सनिदस्सनातिआदिकथा निट्ठिता।

    Pathavīdhātu sanidassanātiādikathā niṭṭhitā.







    Footnotes:
    1. पस्ससि (सी॰ स्या॰ क॰) एवमुपरिपि
    2. passasi (sī. syā. ka.) evamuparipi



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १०. पथवीधातुसनिदस्सनातिआदिकथावण्णना • 10. Pathavīdhātusanidassanātiādikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact