Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ६. छट्ठवग्गो

    6. Chaṭṭhavaggo

    (६१) ९. चक्खुन्द्रियं सनिदस्सनन्तिआदिकथा

    (61) 9. Cakkhundriyaṃ sanidassanantiādikathā

    ४६७. चक्खुन्द्रियं सनिदस्सनन्ति? आमन्ता। रूपं रूपायतनं रूपधातु…पे॰… चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे॰…।

    467. Cakkhundriyaṃ sanidassananti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu…pe… cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

    चक्खुन्द्रियं सनिदस्सनन्ति? आमन्ता। चक्खुञ्‍च पटिच्‍च चक्खुन्द्रियञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Cakkhundriyaṃ sanidassananti? Āmantā. Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

    चक्खुञ्‍च पटिच्‍च चक्खुन्द्रियञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? आमन्ता। ‘‘चक्खुञ्‍च पटिच्‍च चक्खुन्द्रियञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता। हञ्‍चि ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्‍च पटिच्‍च चक्खुन्द्रियञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति।

    Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇa’’nti.

    ४६८. न वत्तब्बं – ‘‘पञ्‍चिन्द्रियानि सनिदस्सनानी’’ति? आमन्ता। ननु पस्सति चक्खुं सोतं घानं जिव्हं कायन्ति? आमन्ता। हञ्‍चि पस्सति चक्खुं सोतं घानं जिव्हं कायं, तेन वत रे वत्तब्बे – ‘‘पञ्‍चिन्द्रियानि सनिदस्सनानी’’ति…पे॰…।

    468. Na vattabbaṃ – ‘‘pañcindriyāni sanidassanānī’’ti? Āmantā. Nanu passati cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyanti? Āmantā. Hañci passati cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ, tena vata re vattabbe – ‘‘pañcindriyāni sanidassanānī’’ti…pe….

    चक्खुन्द्रियं सनिदस्सनन्तिआदिकथा निट्ठिता।

    Cakkhundriyaṃ sanidassanantiādikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १०. पथवीधातुसनिदस्सनातिआदिकथावण्णना • 10. Pathavīdhātusanidassanātiādikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact