Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ६. छट्ठवग्गो

    6. Chaṭṭhavaggo

    (६२) १०. कायकम्मं सनिदस्सनन्तिकथा

    (62) 10. Kāyakammaṃ sanidassanantikathā

    ४६९. कायकम्मं सनिदस्सनन्ति? आमन्ता। रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्‍ञेय्यं चक्खुस्मिं पटिहञ्‍ञति चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे॰…।

    469. Kāyakammaṃ sanidassananti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

    कायकम्मं सनिदस्सनन्ति? आमन्ता। चक्खुञ्‍च पटिच्‍च कायकम्मञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰…।

    Kāyakammaṃ sanidassananti? Āmantā. Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

    चक्खुञ्‍च पटिच्‍च कायकम्मञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? आमन्ता। ‘‘चक्खुञ्‍च पटिच्‍च कायकम्मञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता। हञ्‍चि ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्‍च पटिच्‍च कायकम्मञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति।

    Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇa’’nti.

    ४७०. न वत्तब्बं – ‘‘कायकम्मं सनिदस्सन’’न्ति? आमन्ता। ननु पस्सति अभिक्‍कमन्तं पटिक्‍कमन्तं आलोकेन्तं विलोकेन्तं समिञ्‍जेन्तं पसारेन्तन्ति? आमन्ता। हञ्‍चि पस्सति अभिक्‍कमन्तं पटिक्‍कमन्तं आलोकेन्तं विलोकेन्तं समिञ्‍जेन्तं पसारेन्तं, तेन वत रे वत्तब्बे – ‘‘कायकम्मं सनिदस्सन’’न्ति।

    470. Na vattabbaṃ – ‘‘kāyakammaṃ sanidassana’’nti? Āmantā. Nanu passati abhikkamantaṃ paṭikkamantaṃ ālokentaṃ vilokentaṃ samiñjentaṃ pasārentanti? Āmantā. Hañci passati abhikkamantaṃ paṭikkamantaṃ ālokentaṃ vilokentaṃ samiñjentaṃ pasārentaṃ, tena vata re vattabbe – ‘‘kāyakammaṃ sanidassana’’nti.

    कायकम्मं सनिदस्सनन्तिकथा निट्ठिता।

    Kāyakammaṃ sanidassanantikathā niṭṭhitā.

    छट्ठवग्गो।

    Chaṭṭhavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    नियमो असङ्खतो, पटिच्‍चसमुप्पादो असङ्खतो, चत्तारि सच्‍चानि असङ्खतानि, चत्तारो आरुप्पा असङ्खता, निरोधसमापत्ति असङ्खता, आकासो असङ्खतो, आकासो सनिदस्सनो, चत्तारो महाभूता, पञ्‍चिन्द्रियानि, तथेव कायकम्मन्ति।

    Niyamo asaṅkhato, paṭiccasamuppādo asaṅkhato, cattāri saccāni asaṅkhatāni, cattāro āruppā asaṅkhatā, nirodhasamāpatti asaṅkhatā, ākāso asaṅkhato, ākāso sanidassano, cattāro mahābhūtā, pañcindriyāni, tatheva kāyakammanti.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १०. पथवीधातुसनिदस्सनातिआदिकथावण्णना • 10. Pathavīdhātusanidassanātiādikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact