Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    १०. पथवीधातुसनिदस्सनातिआदिकथावण्णना

    10. Pathavīdhātusanidassanātiādikathāvaṇṇanā

    ४६५-४७०. इदानि पथवीधातु सनिदस्सनातिआदिकथा नाम होति। तत्थ येसं पासाणउदकजालरुक्खचलनानञ्‍चेव पञ्‍चिन्द्रियपतिट्ठोकासानञ्‍च वण्णायतनं कायविञ्‍ञत्तिकाले हत्थपादादिरूपञ्‍च दिस्वा ‘‘पथवीधातुआदयो सनिदस्सना’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय सब्बकथासु आदिपुच्छा सकवादिस्स, पटिञ्‍ञा इतरस्स। सेसं सब्बत्थ पाळिअनुसारेन चेव हेट्ठा वुत्तनयेन च वेदितब्बन्ति। पथवीधातु सनिदस्सनाति आदिं कत्वा कायकम्मं सनिदस्सनन्ति परियोसानकथा निट्ठिता।

    465-470. Idāni pathavīdhātu sanidassanātiādikathā nāma hoti. Tattha yesaṃ pāsāṇaudakajālarukkhacalanānañceva pañcindriyapatiṭṭhokāsānañca vaṇṇāyatanaṃ kāyaviññattikāle hatthapādādirūpañca disvā ‘‘pathavīdhātuādayo sanidassanā’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya sabbakathāsu ādipucchā sakavādissa, paṭiññā itarassa. Sesaṃ sabbattha pāḷianusārena ceva heṭṭhā vuttanayena ca veditabbanti. Pathavīdhātu sanidassanāti ādiṃ katvā kāyakammaṃ sanidassananti pariyosānakathā niṭṭhitā.

    छट्ठो वग्गो।

    Chaṭṭho vaggo.







    Related texts:




    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact