Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. आमिससिक्खापदवण्णना

    4. Āmisasikkhāpadavaṇṇanā

    १६४. चतुत्थे ‘‘उपसम्पन्‍नं…पे॰… भिक्खुनोवादक’’न्ति इमेसं ‘‘मङ्कुकत्तुकामो’’ति इमिना सम्बन्धो। ‘‘अवण्णं कत्तुकामो अयसं कत्तुकामो’’ति इमेसं पन वसेन ‘‘उपसम्पन्‍न’’न्तिआदीसु ‘‘उपसम्पन्‍नस्सा’’ति विभत्तिविपरिणामो कातब्बोति इममत्थं सन्धाय ‘‘उज्झापनके वुत्तनयेनेवत्थो वेदितब्बो’’ति वुत्तं। ‘‘चीवरहेतु ओवदती’’तिआदिना भणन्तस्स एकेकस्मिं वचने निट्ठिते पाचित्तियं वेदितब्बं। ‘‘उपसम्पन्‍नं सङ्घेन असम्मत’’न्ति पाळिवचनतो ‘‘सम्मतेन वा सङ्घेन वा भारं कत्वा ठपितो’’ति अट्ठकथावचनतो च अट्ठहि अङ्गेहि समन्‍नागतो सम्मतेन वा विप्पवसितुकामेन ‘‘यावाहं आगमिस्सामि, ताव ते भारो होतू’’ति याचित्वा ठपितो तस्साभावतो सङ्घेन वा तथेव भारं कत्वा ठपितो अट्ठहि गरुधम्मेहि अञ्‍ञेन वा धम्मेन ओवदितुं लभतीति वेदितब्बं। तस्मा ‘‘यो पन, भिक्खु, असम्मतो भिक्खुनियो ओवदेय्य, पाचित्तिय’’न्ति इदं पगेव भारं कत्वा अट्ठपितं सन्धाय वुत्तन्ति गहेतब्बं।

    164. Catutthe ‘‘upasampannaṃ…pe… bhikkhunovādaka’’nti imesaṃ ‘‘maṅkukattukāmo’’ti iminā sambandho. ‘‘Avaṇṇaṃ kattukāmo ayasaṃ kattukāmo’’ti imesaṃ pana vasena ‘‘upasampanna’’ntiādīsu ‘‘upasampannassā’’ti vibhattivipariṇāmo kātabboti imamatthaṃ sandhāya ‘‘ujjhāpanake vuttanayenevattho veditabbo’’ti vuttaṃ. ‘‘Cīvarahetu ovadatī’’tiādinā bhaṇantassa ekekasmiṃ vacane niṭṭhite pācittiyaṃ veditabbaṃ. ‘‘Upasampannaṃ saṅghena asammata’’nti pāḷivacanato ‘‘sammatena vā saṅghena vā bhāraṃ katvā ṭhapito’’ti aṭṭhakathāvacanato ca aṭṭhahi aṅgehi samannāgato sammatena vā vippavasitukāmena ‘‘yāvāhaṃ āgamissāmi, tāva te bhāro hotū’’ti yācitvā ṭhapito tassābhāvato saṅghena vā tatheva bhāraṃ katvā ṭhapito aṭṭhahi garudhammehi aññena vā dhammena ovadituṃ labhatīti veditabbaṃ. Tasmā ‘‘yo pana, bhikkhu, asammato bhikkhuniyo ovadeyya, pācittiya’’nti idaṃ pageva bhāraṃ katvā aṭṭhapitaṃ sandhāya vuttanti gahetabbaṃ.

    १६८. अनापत्ति पकतिया चीवरहेतु…पे॰… ओवदन्तं भणतीति एत्थ आमिसहेतु ओवदन्तं ‘‘आमिसहेतु ओवदती’’ति सञ्‍ञाय एवं भणन्तस्स अनापत्ति, ‘‘न आमिसहेतु ओवदती’’ति सञ्‍ञिनो पन दुक्‍कटं, न आमिसहेतु ओवदन्तं पन ‘‘आमिसहेतु ओवदती’’ति सञ्‍ञाय भणन्तस्सपि अनापत्ति सचित्तकत्ता सिक्खापदस्स। सेसमेत्थ उत्तानमेव। उपसम्पन्‍नता, धम्मेन लद्धसम्मुतिता, अनामिसन्तरता, अवण्णकामताय एवं भणनन्ति इमानि पनेत्थ चत्तारि अङ्गानि।

    168.Anāpatti pakatiyā cīvarahetu…pe… ovadantaṃ bhaṇatīti ettha āmisahetu ovadantaṃ ‘‘āmisahetu ovadatī’’ti saññāya evaṃ bhaṇantassa anāpatti, ‘‘na āmisahetu ovadatī’’ti saññino pana dukkaṭaṃ, na āmisahetu ovadantaṃ pana ‘‘āmisahetu ovadatī’’ti saññāya bhaṇantassapi anāpatti sacittakattā sikkhāpadassa. Sesamettha uttānameva. Upasampannatā, dhammena laddhasammutitā, anāmisantaratā, avaṇṇakāmatāya evaṃ bhaṇananti imāni panettha cattāri aṅgāni.

    आमिससिक्खापदवण्णना निट्ठिता।

    Āmisasikkhāpadavaṇṇanā niṭṭhitā.

    १६९. पञ्‍चमं उत्तानत्थमेव।

    169. Pañcamaṃ uttānatthameva.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. ओवादवग्गो • 3. Ovādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā
    ४. आमिससिक्खापदवण्णना • 4. Āmisasikkhāpadavaṇṇanā
    ५. चीवरदानसिक्खापदवण्णना • 5. Cīvaradānasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    ४. आमिससिक्खापदवण्णना • 4. Āmisasikkhāpadavaṇṇanā
    ५. चीवरदानसिक्खापदवण्णना • 5. Cīvaradānasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ४. आमिससिक्खापदवण्णना • 4. Āmisasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    ४. आमिससिक्खापदं • 4. Āmisasikkhāpadaṃ
    ५. चीवरदानसिक्खापदं • 5. Cīvaradānasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact