Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अनापत्तिभेदवण्णना

    Anāpattibhedavaṇṇanā

    १३१. याय सेय्याय सयितो कालं करोति, सा अनुट्ठानसेय्या नाम। ‘‘चित्तेन पन अधिवासेती’’ति वुत्तमत्थं विभावेतुं ‘‘न किञ्‍चि वदती’’ति वुत्तं। पाकतिकं कातुन्ति यत्तकं गहितं परिभुत्तं वा, तत्तकं दातब्बन्ति वुत्तं होति।

    131. Yāya seyyāya sayito kālaṃ karoti, sā anuṭṭhānaseyyā nāma. ‘‘Cittena pana adhivāsetī’’ti vuttamatthaṃ vibhāvetuṃ ‘‘na kiñci vadatī’’ti vuttaṃ. Pākatikaṃ kātunti yattakaṃ gahitaṃ paribhuttaṃ vā, tattakaṃ dātabbanti vuttaṃ hoti.

    पटिदस्सामीति यं गहितं, तदेव वा अञ्‍ञं वा तादिसं पुन दस्सामीति अत्थो। सङ्घसन्तके सङ्घं अनुजानापेतुमसक्‍कुणेय्यत्ता कस्सचि वत्थुनो अननुजानितब्बतो च ‘‘सङ्घसन्तकं पन पटिदातुमेव वट्टती’’ति वुत्तं।

    Paṭidassāmīti yaṃ gahitaṃ, tadeva vā aññaṃ vā tādisaṃ puna dassāmīti attho. Saṅghasantake saṅghaṃ anujānāpetumasakkuṇeyyattā kassaci vatthuno ananujānitabbato ca ‘‘saṅghasantakaṃ pana paṭidātumeva vaṭṭatī’’ti vuttaṃ.

    तस्मिंयेव अत्तभावे निब्बत्तापीति तस्मिंयेव मतसरीरे उप्पन्‍नापि। विनीतवत्थूसु साटकतण्हाय तस्मिंयेव मतसरीरे निब्बत्तपेतो वियाति दट्ठब्बं। रुक्खादीसु लग्गितसाटके वत्तब्बमेव नत्थीति मनुस्सेहि अपरिग्गहितं सन्धाय वुत्तं। सचे पन तं आरक्खकेहि परिग्गहितं होति, गहेतुं न वट्टतीति।

    Tasmiṃyeva attabhāve nibbattāpīti tasmiṃyeva matasarīre uppannāpi. Vinītavatthūsu sāṭakataṇhāya tasmiṃyeva matasarīre nibbattapeto viyāti daṭṭhabbaṃ. Rukkhādīsu laggitasāṭake vattabbameva natthīti manussehi apariggahitaṃ sandhāya vuttaṃ. Sace pana taṃ ārakkhakehi pariggahitaṃ hoti, gahetuṃ na vaṭṭatīti.

    अनापत्तिभेदवण्णना निट्ठिता।

    Anāpattibhedavaṇṇanā niṭṭhitā.

    पदभाजनीयवण्णना निट्ठिता।

    Padabhājanīyavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अनापत्तिभेदवण्णना • Anāpattibhedavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अनापत्तिभेदवण्णना • Anāpattibhedavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact