Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पकिण्णककथावण्णना

    Pakiṇṇakakathāvaṇṇanā

    दारुखण्डादीसु ‘‘भारियमिदं, त्वं एकपस्सं उक्खिपाहि, अहं एकपस्सं उक्खिपामी’’ति उभयेसं पयोगेन एकस्स वत्थुनो ठानाचावनं सन्धाय ‘‘साहत्थिकाणत्तिक’’न्ति वुत्तं। इदञ्‍च कायवाचानं ईदिसे ठाने अङ्गभावमत्तदस्सनत्थं वुत्तं। याय पन चेतनाय समुट्ठापितो पयोगो साहत्थिको आणत्तिको वा पधानभावेन ठानाचावनं साधेति, तस्सा वसेन आपत्ति कारेतब्बा। अञ्‍ञथा साहत्थिकं वा आणत्तिकस्स अङ्गं न होति, आणत्तिकं वा साहत्थिकस्साति इदं विरुज्झति।

    Dārukhaṇḍādīsu ‘‘bhāriyamidaṃ, tvaṃ ekapassaṃ ukkhipāhi, ahaṃ ekapassaṃ ukkhipāmī’’ti ubhayesaṃ payogena ekassa vatthuno ṭhānācāvanaṃ sandhāya ‘‘sāhatthikāṇattika’’nti vuttaṃ. Idañca kāyavācānaṃ īdise ṭhāne aṅgabhāvamattadassanatthaṃ vuttaṃ. Yāya pana cetanāya samuṭṭhāpito payogo sāhatthiko āṇattiko vā padhānabhāvena ṭhānācāvanaṃ sādheti, tassā vasena āpatti kāretabbā. Aññathā sāhatthikaṃ vā āṇattikassa aṅgaṃ na hoti, āṇattikaṃ vā sāhatthikassāti idaṃ virujjhati.

    पकिण्णककथावण्णना निट्ठिता।

    Pakiṇṇakakathāvaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact