Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अनापुच्छावरणवत्थुआदिकथावण्णना

    Anāpucchāvaraṇavatthuādikathāvaṇṇanā

    १०८. दण्डकम्ममस्स करोथाति अस्स दण्डकम्मं योजेथ आणापेथ। दण्डकम्मन्ति वा निग्गहकम्मं, तस्मा निग्गहमस्स करोथाति वुत्तं होति। एस नयो सब्बत्थ ईदिसेसु ठानेसु। सेनासनग्गाहो च पटिप्पस्सम्भतीति इमिना च छिन्‍नवस्सो च होतीति दीपेति। सचे आकिण्णदोसोव होति, आयतिं संवरे न तिट्ठति, निक्‍कड्ढितब्बोति एत्थ सचे यावततियं वुच्‍चमानो न ओरमति, सङ्घं अपलोकेत्वा नासेतब्बो। पुन पब्बज्‍जं याचमानोपि अपलोकेत्वा पब्बाजेतब्बोति वदन्ति। पच्छिमिकाय वस्सावासिकं लच्छतीति पच्छिमिकाय पुन वस्सं उपगतत्ता लच्छति। अपलोकेत्वा लाभो दातब्बोति छिन्‍नवस्सताय वुत्तं। इतरानि पञ्‍च सिक्खापदानीति विकालभोजनादीनि पञ्‍च। अच्‍चयं देसापेतब्बोति ‘‘अच्‍चयो मं, भन्ते, अच्‍चगमा’’तिआदिना नयेन देसापेतब्बो।

    108.Daṇḍakammamassa karothāti assa daṇḍakammaṃ yojetha āṇāpetha. Daṇḍakammanti vā niggahakammaṃ, tasmā niggahamassa karothāti vuttaṃ hoti. Esa nayo sabbattha īdisesu ṭhānesu. Senāsanaggāho ca paṭippassambhatīti iminā ca chinnavasso ca hotīti dīpeti. Sace ākiṇṇadosova hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabboti ettha sace yāvatatiyaṃ vuccamāno na oramati, saṅghaṃ apaloketvā nāsetabbo. Puna pabbajjaṃ yācamānopi apaloketvā pabbājetabboti vadanti. Pacchimikāya vassāvāsikaṃ lacchatīti pacchimikāya puna vassaṃ upagatattā lacchati. Apaloketvā lābho dātabboti chinnavassatāya vuttaṃ. Itarāni pañca sikkhāpadānīti vikālabhojanādīni pañca. Accayaṃ desāpetabboti ‘‘accayo maṃ, bhante, accagamā’’tiādinā nayena desāpetabbo.

    अनापुच्छावरणवत्थुआदिकथावण्णना निट्ठिता।

    Anāpucchāvaraṇavatthuādikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ४४. अनापुच्छावरणवत्थु • 44. Anāpucchāvaraṇavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / अनापुच्छावरणवत्थुआदिकथा • Anāpucchāvaraṇavatthuādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अनापुच्छावरणवत्थुआदिकथावण्णना • Anāpucchāvaraṇavatthuādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अनापुच्छावरणवत्थुआदिकथावण्णना • Anāpucchāvaraṇavatthuādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४३. अनापुच्छावरणवत्थुआदिकथा • 43. Anāpucchāvaraṇavatthuādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact