Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पण्डकवत्थुकथावण्णना

    Paṇḍakavatthukathāvaṇṇanā

    १०९. पण्डकवत्थुम्हि ‘‘यो काळपक्खे इत्थी होति, जुण्हपक्खे पुरिसो, अयं पक्खपण्डको’’ति केचि वदन्ति, अट्ठकथायं पन ‘‘काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहो वूपसम्मती’’ति अपण्डकपक्खे परिळाहवूपसमस्सेव वुत्तत्ता पण्डकपक्खे उस्सन्‍नपरिळाहता पण्डकभावापत्तीति विञ्‍ञायति, तस्मा इदमेवेत्थ सारतो पच्‍चेतब्बं। इत्थिभावो पुम्भावो वा नत्थि एतस्साति अभावको। तस्मिं येवस्स पक्खे पब्बज्‍जा वारिताति एत्थ ‘‘अपण्डकपक्खे पब्बाजेत्वा पण्डकपक्खे नासेतब्बो’’ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘अपण्डकपक्खे पब्बजितो सचे किलेसक्खयं पापुणाति, न नासेतब्बो’’ति वदन्ति, तं तेसं मतिमत्तं पण्डकस्स किलेसक्खयासम्भवतो खीणकिलेसस्स च पण्डकभावानुपपत्तितो। अहेतुकपटिसन्धिकथायञ्हि अविसेसेन पण्डकस्स अहेतुकपटिसन्धिता वुत्ता। आसित्तउसूयपक्खपण्डकानञ्‍च पटिसन्धितो पट्ठायेव पण्डकसभावो, न पवत्तियंयेवाति वदन्ति। तेनेव अहेतुकपटिसन्धिनिद्देसे जच्‍चन्धबधिरादयो विय पण्डको जातिसद्देन विसेसेत्वा न निद्दिट्ठो। इधापि चतुत्थपाराजिकसंवण्णनायं (पारा॰ अट्ठ॰ २.२३३) ‘‘अभब्बपुग्गले दस्सेन्तेन पण्डकतिरच्छानगतउभतोब्यञ्‍जनका तयो वत्थुविपन्‍ना अहेतुकपटिसन्धिका, तेसं सग्गो अवारितो, मग्गो पन वारितो’’ति अविसेसेन वुत्तं।

    109. Paṇḍakavatthumhi ‘‘yo kāḷapakkhe itthī hoti, juṇhapakkhe puriso, ayaṃ pakkhapaṇḍako’’ti keci vadanti, aṭṭhakathāyaṃ pana ‘‘kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammatī’’ti apaṇḍakapakkhe pariḷāhavūpasamasseva vuttattā paṇḍakapakkhe ussannapariḷāhatā paṇḍakabhāvāpattīti viññāyati, tasmā idamevettha sārato paccetabbaṃ. Itthibhāvo pumbhāvo vā natthi etassāti abhāvako. Tasmiṃ yevassa pakkhe pabbajjā vāritāti ettha ‘‘apaṇḍakapakkhe pabbājetvā paṇḍakapakkhe nāsetabbo’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘apaṇḍakapakkhe pabbajito sace kilesakkhayaṃ pāpuṇāti, na nāsetabbo’’ti vadanti, taṃ tesaṃ matimattaṃ paṇḍakassa kilesakkhayāsambhavato khīṇakilesassa ca paṇḍakabhāvānupapattito. Ahetukapaṭisandhikathāyañhi avisesena paṇḍakassa ahetukapaṭisandhitā vuttā. Āsittausūyapakkhapaṇḍakānañca paṭisandhito paṭṭhāyeva paṇḍakasabhāvo, na pavattiyaṃyevāti vadanti. Teneva ahetukapaṭisandhiniddese jaccandhabadhirādayo viya paṇḍako jātisaddena visesetvā na niddiṭṭho. Idhāpi catutthapārājikasaṃvaṇṇanāyaṃ (pārā. aṭṭha. 2.233) ‘‘abhabbapuggale dassentena paṇḍakatiracchānagataubhatobyañjanakā tayo vatthuvipannā ahetukapaṭisandhikā, tesaṃ saggo avārito, maggo pana vārito’’ti avisesena vuttaṃ.

    पण्डकवत्थुकथावण्णना निट्ठिता।

    Paṇḍakavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ४७. पण्डकवत्थु • 47. Paṇḍakavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पण्डकवत्थुकथा • Paṇḍakavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पण्डकवत्थुकथावण्णना • Paṇḍakavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पण्डकवत्थुकथावण्णना • Paṇḍakavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४७. पण्डकवत्थुकथा • 47. Paṇḍakavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact