Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अनाथपिण्डिकवत्थुकथावण्णना

    Anāthapiṇḍikavatthukathāvaṇṇanā

    ३०४. अनाथपिण्डिकसेट्ठिवत्थुम्हि (सं॰ नि॰ अट्ठ॰ १.१.२४२) केनचिदेव करणीयेनाति वाणिज्‍जकम्मं अधिप्पेतं। अनाथपिण्डिको किर राजगहसेट्ठि च अञ्‍ञमञ्‍ञं भगिनिपतिका होन्ति। यदा राजगहे उट्ठानकभण्डं समग्घं होति, तदा राजगहसेट्ठि तं गहेत्वा सकटसतेहि सावत्थिं गन्त्वा योजनमत्ते ठितो अत्तनो आगतभावं जानापेति। अनाथपिण्डिको पच्‍चुग्गन्त्वा तस्स महासक्‍कारं कत्वा एकं यानं आरोपेत्वा सावत्थिं पविसति। सो सचे भण्डं लहुकं विक्‍कीयति, विक्‍किणाति। नो चे, भगिनिघरे ठपेत्वा पक्‍कमति। अनाथपिण्डिकोपि तथेव करोति। स्वायं तदापि तेनेव करणीयेन अगमासि। तं सन्धायेतं वुत्तं।

    304. Anāthapiṇḍikaseṭṭhivatthumhi (saṃ. ni. aṭṭha. 1.1.242) kenacideva karaṇīyenāti vāṇijjakammaṃ adhippetaṃ. Anāthapiṇḍiko kira rājagahaseṭṭhi ca aññamaññaṃ bhaginipatikā honti. Yadā rājagahe uṭṭhānakabhaṇḍaṃ samagghaṃ hoti, tadā rājagahaseṭṭhi taṃ gahetvā sakaṭasatehi sāvatthiṃ gantvā yojanamatte ṭhito attano āgatabhāvaṃ jānāpeti. Anāthapiṇḍiko paccuggantvā tassa mahāsakkāraṃ katvā ekaṃ yānaṃ āropetvā sāvatthiṃ pavisati. So sace bhaṇḍaṃ lahukaṃ vikkīyati, vikkiṇāti. No ce, bhaginighare ṭhapetvā pakkamati. Anāthapiṇḍikopi tatheva karoti. Svāyaṃ tadāpi teneva karaṇīyena agamāsi. Taṃ sandhāyetaṃ vuttaṃ.

    तं दिवसं पन राजगहसेट्ठि योजनमत्ते ठितेन अनाथपिण्डिकेन आगतभावजाननत्थं पेसितं पण्णं न सुणि, धम्मस्सवनत्थाय विहारं अगमासि। सो धम्मकथं सुत्वा स्वातनाय बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा अत्तनो घरे उद्धनखणापनदारुफालनादीनि कारेसि। अनाथपिण्डिकोपि ‘‘इदानि मय्हं पच्‍चुग्गमनं करिस्सति, इदानि करिस्सती’’ति घरद्वारेपि पच्‍चुग्गमनं अलभित्वा अन्तोघरं पविट्ठो पटिसन्थारम्पि न बहुं अलत्थ। ‘‘किं महासेट्ठि कुसलं दारकरूपानं, नसि मग्गे किलन्तो’’ति एत्तकोव पटिसन्थारो अहोसि। तेन वुत्तं ‘‘अथ खो अनाथपिण्डिकस्स गहपतिस्स एतदहोसी’’तिआदि।

    Taṃ divasaṃ pana rājagahaseṭṭhi yojanamatte ṭhitena anāthapiṇḍikena āgatabhāvajānanatthaṃ pesitaṃ paṇṇaṃ na suṇi, dhammassavanatthāya vihāraṃ agamāsi. So dhammakathaṃ sutvā svātanāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā attano ghare uddhanakhaṇāpanadāruphālanādīni kāresi. Anāthapiṇḍikopi ‘‘idāni mayhaṃ paccuggamanaṃ karissati, idāni karissatī’’ti gharadvārepi paccuggamanaṃ alabhitvā antogharaṃ paviṭṭho paṭisanthārampi na bahuṃ alattha. ‘‘Kiṃ mahāseṭṭhi kusalaṃ dārakarūpānaṃ, nasi magge kilanto’’ti ettakova paṭisanthāro ahosi. Tena vuttaṃ ‘‘atha kho anāthapiṇḍikassa gahapatissa etadahosī’’tiādi.

    बुद्धोति त्वं गहपति वदेसीति तस्स किर मुखतो बुद्धसद्दं सुत्वा अनाथपिण्डिको पञ्‍चवण्णं पीतिं पटिलभति, सा तस्स सीसे उट्ठहित्वा याव पादपिट्ठिया, पादपिट्ठिया उट्ठाय याव सीसा गच्छति, उभतो उट्ठाय मज्झे ओसरति, मज्झे उट्ठाय उभतो गच्छति। सो पीतिया निरन्तरं फुटो ‘‘बुद्धोति त्वं गहपति वदेसी’’ति एवं तिक्खत्तुं पुच्छि। अकालो खो, गहपति, इमं कालं तं भगवन्तं दस्सनाय उपसङ्कमितुन्ति ‘‘बुद्धा नाम दुरासदा आसीविससदिसा होन्ति, सत्था च सिवथिकाय समीपे वसति, न सक्‍का तत्थ इमाय वेलाय इमिना गन्तु’’न्ति मञ्‍ञमानो एवमाह। बुद्धगताय सतिया निपज्‍जीति अञ्‍ञं किञ्‍चि अचिन्तेत्वा बुद्धगताय एव सतिया निपज्‍जि। तं दिवसं किरस्स भण्डसकटेसु वा उपट्ठाकेसु वा चित्तम्पि नुप्पज्‍जि, सायमासम्पि न अकासि। सत्तभूमिकं पन पासादं आरुय्ह सुपञ्‍ञत्तालङ्कतवरसयने ‘‘बुद्धो बुद्धो’’ति सज्झायं करोन्तोव निपज्‍जित्वा निद्दं ओक्‍कमि। तिक्खत्तुं वुट्ठासि पभातं मञ्‍ञमानोति पठमयामे ताव वीतिवत्ते उट्ठाय बुद्धं अनुस्सरि, अथस्स बलवप्पसादो उदपादि, पीतिआलोको अहोसि, सब्बतमं विगच्छि, दीपसहस्सुज्‍जलनं विय चन्दुट्ठानसूरियुट्ठानं विय च जातं। सो ‘‘पमादं आपन्‍नोम्हि, वञ्‍चितोम्हि, सूरियो उग्गतो’’ति उट्ठाय आकासतले ठत्वा चन्दं ओलोकेत्वा ‘‘एकोव यामो गतो, अञ्‍ञे द्वे अत्थी’’ति पुन पविसित्वा निपज्‍जि, एतेनुपायेन मज्झिमयामावसानेपि पच्छिमयामावसानेपि तिक्खत्तुं उट्ठासि। पच्छिमयामावसाने पन बलवपच्‍चूसेयेव उट्ठाय आकासतलं आगन्त्वा महाद्वाराभिमुखो अहोसि, सत्तभूमिकद्वारं सयमेव विवटं अहोसि, पासादा ओरुय्ह अन्तरवीथिं पटिपज्‍जि।

    Buddhoti tvaṃ gahapati vadesīti tassa kira mukhato buddhasaddaṃ sutvā anāthapiṇḍiko pañcavaṇṇaṃ pītiṃ paṭilabhati, sā tassa sīse uṭṭhahitvā yāva pādapiṭṭhiyā, pādapiṭṭhiyā uṭṭhāya yāva sīsā gacchati, ubhato uṭṭhāya majjhe osarati, majjhe uṭṭhāya ubhato gacchati. So pītiyā nirantaraṃ phuṭo ‘‘buddhoti tvaṃ gahapati vadesī’’ti evaṃ tikkhattuṃ pucchi. Akālo kho, gahapati, imaṃ kālaṃ taṃ bhagavantaṃdassanāya upasaṅkamitunti ‘‘buddhā nāma durāsadā āsīvisasadisā honti, satthā ca sivathikāya samīpe vasati, na sakkā tattha imāya velāya iminā gantu’’nti maññamāno evamāha. Buddhagatāya satiyā nipajjīti aññaṃ kiñci acintetvā buddhagatāya eva satiyā nipajji. Taṃ divasaṃ kirassa bhaṇḍasakaṭesu vā upaṭṭhākesu vā cittampi nuppajji, sāyamāsampi na akāsi. Sattabhūmikaṃ pana pāsādaṃ āruyha supaññattālaṅkatavarasayane ‘‘buddho buddho’’ti sajjhāyaṃ karontova nipajjitvā niddaṃ okkami. Tikkhattuṃ vuṭṭhāsi pabhātaṃ maññamānoti paṭhamayāme tāva vītivatte uṭṭhāya buddhaṃ anussari, athassa balavappasādo udapādi, pītiāloko ahosi, sabbatamaṃ vigacchi, dīpasahassujjalanaṃ viya canduṭṭhānasūriyuṭṭhānaṃ viya ca jātaṃ. So ‘‘pamādaṃ āpannomhi, vañcitomhi, sūriyo uggato’’ti uṭṭhāya ākāsatale ṭhatvā candaṃ oloketvā ‘‘ekova yāmo gato, aññe dve atthī’’ti puna pavisitvā nipajji, etenupāyena majjhimayāmāvasānepi pacchimayāmāvasānepi tikkhattuṃ uṭṭhāsi. Pacchimayāmāvasāne pana balavapaccūseyeva uṭṭhāya ākāsatalaṃ āgantvā mahādvārābhimukho ahosi, sattabhūmikadvāraṃ sayameva vivaṭaṃ ahosi, pāsādā oruyha antaravīthiṃ paṭipajji.

    ३०५. अमनुस्साति अधिगतविसेसा देवता। तथा हि ता सेट्ठिस्स भाविनिसम्पत्तिं पच्‍चक्खतो सम्पस्समाना ‘‘अयं महासेट्ठि ‘बुद्धुपट्ठानं गमिस्सामी’ति निक्खन्तो पठमदस्सनेनेव सोतापत्तिफले पतिट्ठाय तिण्णं रतनानं अग्गुपट्ठाको हुत्वा असदिसं सङ्घारामं कत्वा चातुद्दिसस्स अरियसङ्घस्स अनावटद्वारो भविस्सति, न युत्तमस्स द्वारं पिदहितु’’न्ति चिन्तेत्वा द्वारं विवरिंसु। अन्तरधायीति राजगहं किर आकिण्णमनुस्सं, अन्तोनगरे नव कोटियो बहिनगरे नवाति तं उपनिस्साय अट्ठारस मनुस्सकोटियो वसन्ति। अवेलाय मतमनुस्से बहि नीहरितुं असक्‍कोन्ता अट्टालके ठत्वा बहिद्वारे खिपन्ति। महासेट्ठि नगरतो बहि निक्खन्तमत्तोव अल्‍लसरीरं पादेन अक्‍कमि, अपरम्पि पिट्ठिपादेन पहरि, मक्खिका उप्पतित्वा पकिरिंसु, दुग्गन्धो नासापुटं अभिहनि, बुद्धप्पसादो तनुत्तं गतो। तेनस्स आलोको अन्तरधायि अन्धकारो पातुरहोसि पीतिवेगस्स तनुभावे तंसमुट्ठितरूपानं परिदुब्बलभावतो । सद्दमनुस्सावेसीति ‘‘सेट्ठिस्स उस्साहं जनेस्सामी’’ति सुवण्णकिङ्किणिकं घट्टेन्तो विय मधुरस्सरेन सद्दं अनुस्सावेसि।

    305.Amanussāti adhigatavisesā devatā. Tathā hi tā seṭṭhissa bhāvinisampattiṃ paccakkhato sampassamānā ‘‘ayaṃ mahāseṭṭhi ‘buddhupaṭṭhānaṃ gamissāmī’ti nikkhanto paṭhamadassaneneva sotāpattiphale patiṭṭhāya tiṇṇaṃ ratanānaṃ aggupaṭṭhāko hutvā asadisaṃ saṅghārāmaṃ katvā cātuddisassa ariyasaṅghassa anāvaṭadvāro bhavissati, na yuttamassa dvāraṃ pidahitu’’nti cintetvā dvāraṃ vivariṃsu. Antaradhāyīti rājagahaṃ kira ākiṇṇamanussaṃ, antonagare nava koṭiyo bahinagare navāti taṃ upanissāya aṭṭhārasa manussakoṭiyo vasanti. Avelāya matamanusse bahi nīharituṃ asakkontā aṭṭālake ṭhatvā bahidvāre khipanti. Mahāseṭṭhi nagarato bahi nikkhantamattova allasarīraṃ pādena akkami, aparampi piṭṭhipādena pahari, makkhikā uppatitvā pakiriṃsu, duggandho nāsāpuṭaṃ abhihani, buddhappasādo tanuttaṃ gato. Tenassa āloko antaradhāyi andhakāro pāturahosi pītivegassa tanubhāve taṃsamuṭṭhitarūpānaṃ paridubbalabhāvato . Saddamanussāvesīti ‘‘seṭṭhissa ussāhaṃ janessāmī’’ti suvaṇṇakiṅkiṇikaṃ ghaṭṭento viya madhurassarena saddaṃ anussāvesi.

    सतं कञ्‍ञासहस्सानीति पुरिमपदानिपि इमिनाव सहस्स-पदेन सद्धिं सम्बन्धितब्बानि। यथेव हि सतं कञ्‍ञासहस्सानि, एवं सतं सहस्सानि हत्थी, सतं सहस्सानि अस्सा, सतं सहस्सानि रथाति अयमेत्थ अत्थो, इति एकेकं सतसहस्सं दीपितं होति। पदवीतिहारस्साति पदं वीतिहरति एत्थाति पदवीतिहारो। सो दुतविलम्बितं अकत्वा समगमने द्विन्‍नं पदानं अन्तरे मुट्ठिरतनमत्तं। कलं नाग्घन्ति सोळसिन्ति तं एकं पदवीतिहारं सोळस भागे कत्वा ततो एको कोट्ठासो पुन सोळसधा, ततो एको सोळसधाति एवं सोळस वारे सोळसधा भिन्‍नस्स एको कोट्ठासो सोळसी कला नाम, तं सोळसिं कलं एतानि चत्तारि सतसहस्सानि न अग्घन्ति। इदं वुत्तं होति – सतं हत्थिसहस्सानि सतं अस्ससहस्सानि सतं रथसहस्सानि सतं कञ्‍ञासहस्सानि, ता च खो आमुक्‍कमणिकुण्डला सकलजम्बुदीपराजधीतरोवाति इमस्मा एत्तका लाभा विहारं गच्छन्तस्स तस्मिं सोळसिकलासङ्खाते पदेसे लङ्घनसाधनवसेन पवत्तचेतनाव उत्तरितराति। पदं वा वीतिहरति एतेनाति पदवीतिहारो, तथापवत्ता कुसलचेतना, तस्सा फलं सोळसधा कत्वाति च वदन्ति। इदं पन विहारगमनं कस्स वसेन गहितन्ति? विहारं गन्त्वा अनन्तरायेन सोतापत्तिफले पतिट्ठहन्तस्स वसेन गहितं। ‘‘गन्धमालादीहि पूजं करिस्सामि, चेतियं वन्दिस्सामि, धम्मं सोस्सामि, दीपपूजं करिस्सामि, सङ्घं निमन्तेत्वा दानं दस्सामि, सिक्खापदेसु वा सरणेसु वा पतिट्ठहिस्सामी’’ति गच्छतोपि वसेन वट्टतियेव।

    Sataṃ kaññāsahassānīti purimapadānipi imināva sahassa-padena saddhiṃ sambandhitabbāni. Yatheva hi sataṃ kaññāsahassāni, evaṃ sataṃ sahassāni hatthī, sataṃ sahassāni assā, sataṃ sahassāni rathāti ayamettha attho, iti ekekaṃ satasahassaṃ dīpitaṃ hoti. Padavītihārassāti padaṃ vītiharati etthāti padavītihāro. So dutavilambitaṃ akatvā samagamane dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Kalaṃ nāgghanti soḷasinti taṃ ekaṃ padavītihāraṃ soḷasa bhāge katvā tato eko koṭṭhāso puna soḷasadhā, tato eko soḷasadhāti evaṃ soḷasa vāre soḷasadhā bhinnassa eko koṭṭhāso soḷasī kalā nāma, taṃ soḷasiṃ kalaṃ etāni cattāri satasahassāni na agghanti. Idaṃ vuttaṃ hoti – sataṃ hatthisahassāni sataṃ assasahassāni sataṃ rathasahassāni sataṃ kaññāsahassāni, tā ca kho āmukkamaṇikuṇḍalā sakalajambudīparājadhītarovāti imasmā ettakā lābhā vihāraṃ gacchantassa tasmiṃ soḷasikalāsaṅkhāte padese laṅghanasādhanavasena pavattacetanāva uttaritarāti. Padaṃ vā vītiharati etenāti padavītihāro, tathāpavattā kusalacetanā, tassā phalaṃ soḷasadhā katvāti ca vadanti. Idaṃ pana vihāragamanaṃ kassa vasena gahitanti? Vihāraṃ gantvā anantarāyena sotāpattiphale patiṭṭhahantassa vasena gahitaṃ. ‘‘Gandhamālādīhi pūjaṃ karissāmi, cetiyaṃ vandissāmi, dhammaṃ sossāmi, dīpapūjaṃ karissāmi, saṅghaṃ nimantetvā dānaṃ dassāmi, sikkhāpadesu vā saraṇesu vā patiṭṭhahissāmī’’ti gacchatopi vasena vaṭṭatiyeva.

    अन्धकारो अन्तरधायीति सो किर चिन्तेसि ‘‘अहं एककोति सञ्‍ञं करोमि, अमनुस्सा च मे अनुगामिनो सहाया अत्थि, कस्मा भायामी’’ति सूरो अहोसि। अथस्स बलवा बुद्धप्पसादो उदपादि, तस्मा अन्धकारो अन्तरधायि। सेसवारेसुपि एसेव नयो। आलोको पातुरहोसीति पुरिमबुद्धेसु चिरकालपरिचयसम्भूतस्स बलवतो पसादस्स वसेन उप्पन्‍नाय उळाराय बुद्धारम्मणाय पीतिया समुट्ठापितो विपस्सनोभाससदिसो सातिसयो चित्तपच्‍चयउतुसमुट्ठानो आलोको पातुरहोसि। देवताहि कतोतिपि वदन्ति, पुरिमोयेवेत्थ युत्ततरो। एहि सुदत्ताति सो किर सेट्ठि गच्छमानोव चिन्तेसि ‘‘इमस्मिं लोके बहू पूरणकस्सपादयो तित्थिया ‘मयं बुद्धा, मयं बुद्धा’ति वदन्ति, कथं नु खो अहं सत्थु बुद्धभावं जानेय्य’’न्ति। अथस्स एतदहोसि ‘‘मय्हं गुणवसेन उप्पन्‍नं नामं महाजनो जानाति, कुलदत्तियं पन मे नामं अञ्‍ञत्र मया न कोचि जानाति, सचे बुद्धो भविस्सति, कुलदत्तिकनामेन मं आलपिस्सती’’ति। सत्था तस्स चित्तं ञत्वा एवमाह।

    Andhakāro antaradhāyīti so kira cintesi ‘‘ahaṃ ekakoti saññaṃ karomi, amanussā ca me anugāmino sahāyā atthi, kasmā bhāyāmī’’ti sūro ahosi. Athassa balavā buddhappasādo udapādi, tasmā andhakāro antaradhāyi. Sesavāresupi eseva nayo. Āloko pāturahosīti purimabuddhesu cirakālaparicayasambhūtassa balavato pasādassa vasena uppannāya uḷārāya buddhārammaṇāya pītiyā samuṭṭhāpito vipassanobhāsasadiso sātisayo cittapaccayautusamuṭṭhāno āloko pāturahosi. Devatāhi katotipi vadanti, purimoyevettha yuttataro. Ehi sudattāti so kira seṭṭhi gacchamānova cintesi ‘‘imasmiṃ loke bahū pūraṇakassapādayo titthiyā ‘mayaṃ buddhā, mayaṃ buddhā’ti vadanti, kathaṃ nu kho ahaṃ satthu buddhabhāvaṃ jāneyya’’nti. Athassa etadahosi ‘‘mayhaṃ guṇavasena uppannaṃ nāmaṃ mahājano jānāti, kuladattiyaṃ pana me nāmaṃ aññatra mayā na koci jānāti, sace buddho bhavissati, kuladattikanāmena maṃ ālapissatī’’ti. Satthā tassa cittaṃ ñatvā evamāha.

    परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो। आसत्तियोति रूपादीसु आसञ्‍जनट्ठेन आसत्तियो, तण्हायो। सन्तिन्ति किलेसवूपसमं। पप्पुय्याति अग्गमग्गेन पत्वा। सेसमेत्थ पाळिअनुसारेनेव वेदितब्बं। यञ्‍चेत्थ अनुत्तानमत्थं, तं अट्ठकथायं वुत्तमेव।

    Parinibbutoti kilesaparinibbānena parinibbuto. Āsattiyoti rūpādīsu āsañjanaṭṭhena āsattiyo, taṇhāyo. Santinti kilesavūpasamaṃ. Pappuyyāti aggamaggena patvā. Sesamettha pāḷianusāreneva veditabbaṃ. Yañcettha anuttānamatthaṃ, taṃ aṭṭhakathāyaṃ vuttameva.

    ३०६. वयमेव वेय्यायिकन्ति आह ‘‘वेय्यायिकन्ति वयकरणं वुच्‍चती’’ति।

    306. Vayameva veyyāyikanti āha ‘‘veyyāyikanti vayakaraṇaṃ vuccatī’’ti.

    अनाथपिण्डिकवत्थुकथावण्णना निट्ठिता।

    Anāthapiṇḍikavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / अनाथपिण्डिकवत्थु • Anāthapiṇḍikavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / विहारानुजाननकथा • Vihārānujānanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / विहारानुजाननकथावण्णना • Vihārānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विहारानुजाननकथावण्णना • Vihārānujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / विहारानुजाननकथा • Vihārānujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact