Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अनत्तलक्खणसुत्तवण्णना

    Anattalakkhaṇasuttavaṇṇanā

    २०. आमन्तेसीति आसाळ्हीपुण्णमदिवसे धम्मचक्‍कप्पवत्तनतो पट्ठाय अनुक्‍कमेन सोतापत्तिफले पतिट्ठिते अञ्‍ञासिकोण्डञ्‍ञप्पमुखे पञ्‍चवग्गिये ‘‘इदानि तेसं आसवक्खयाय धम्मं देसेस्सामी’’ति पञ्‍चमिया पक्खस्स आमन्तेसि। अनत्ताति अवसवत्तनट्ठेन असामिकट्ठेन सुञ्‍ञतट्ठेन अत्तपटिक्खेपट्ठेनाति एवं चतूहि कारणेहि अनत्ता। तत्थ ‘‘उप्पन्‍नं रूपं ठितिं मा पापुणातु, ठानप्पत्तं मा जीरतु, जरप्पत्तं मा भिज्‍जतु, उदयब्बयेहि मा किलमयतू’’ति न एत्थ कस्सचि वसीभावो अत्थि, स्वायमस्स अवसवत्तनट्ठो। सामिभूतस्स कस्सचि अभावो असामिकट्ठो। निवासीकारकवेदकअधिट्ठायकविरहेन ततो सुञ्‍ञता सुञ्‍ञतट्ठो। परपरिकप्पितअत्तसभावाभावो एव अत्तपटिक्खेपट्ठो। इदानि अनत्ततंयेव विभावेतुं ‘‘रूपञ्‍च हिदं भिक्खवे’’तिआदिमाह। तत्थ अत्ता अभविस्साति कारको वेदको सयंवसीति एवंभूतो अत्ता अभविस्साति अधिप्पायो। एवञ्हि सति रूपस्स आबाधाय संवत्तनं अयुज्‍जमानकं सिया। कामञ्‍चेत्थ ‘‘यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तती’’ति रूपस्स अनत्तताय दुक्खता विभाविता विय दिस्सति, तथापि ‘‘यस्मा रूपं आबाधाय संवत्तति, तस्मा अनत्ता’’ति पाकटाय साबाधताय रूपस्स अत्तसाराभावो विभावितो, ततो एव च ‘‘न च लब्भति रूपे ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’ति’’ रूपे कस्सचि अनिस्सरता तस्स च अवसवत्तनाकारो दस्सितो। वेदनादीसुपि एसेव नयो।

    20.Āmantesīti āsāḷhīpuṇṇamadivase dhammacakkappavattanato paṭṭhāya anukkamena sotāpattiphale patiṭṭhite aññāsikoṇḍaññappamukhe pañcavaggiye ‘‘idāni tesaṃ āsavakkhayāya dhammaṃ desessāmī’’ti pañcamiyā pakkhassa āmantesi. Anattāti avasavattanaṭṭhena asāmikaṭṭhena suññataṭṭhena attapaṭikkhepaṭṭhenāti evaṃ catūhi kāraṇehi anattā. Tattha ‘‘uppannaṃ rūpaṃ ṭhitiṃ mā pāpuṇātu, ṭhānappattaṃ mā jīratu, jarappattaṃ mā bhijjatu, udayabbayehi mā kilamayatū’’ti na ettha kassaci vasībhāvo atthi, svāyamassa avasavattanaṭṭho. Sāmibhūtassa kassaci abhāvo asāmikaṭṭho. Nivāsīkārakavedakaadhiṭṭhāyakavirahena tato suññatā suññataṭṭho. Paraparikappitaattasabhāvābhāvo eva attapaṭikkhepaṭṭho. Idāni anattataṃyeva vibhāvetuṃ ‘‘rūpañca hidaṃ bhikkhave’’tiādimāha. Tattha attā abhavissāti kārako vedako sayaṃvasīti evaṃbhūto attā abhavissāti adhippāyo. Evañhi sati rūpassa ābādhāya saṃvattanaṃ ayujjamānakaṃ siyā. Kāmañcettha ‘‘yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattatī’’ti rūpassa anattatāya dukkhatā vibhāvitā viya dissati, tathāpi ‘‘yasmā rūpaṃ ābādhāya saṃvattati, tasmā anattā’’ti pākaṭāya sābādhatāya rūpassa attasārābhāvo vibhāvito, tato eva ca ‘‘na ca labbhati rūpe ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti’’ rūpe kassaci anissaratā tassa ca avasavattanākāro dassito. Vedanādīsupi eseva nayo.

    २१. तं किंमञ्‍ञथ भिक्खवेति इदं कस्मा आरद्धं? एत्तकेन ठानेन अनत्तलक्खणमेव कथितं, न अनिच्‍चदुक्खलक्खणानि, इदानि तानि दस्सेत्वा समोधानेत्वा तीणिपि लक्खणानि दस्सेतुं इदमारद्धन्ति वेदितब्बं। अनिच्‍चं भन्तेति भन्ते यस्मा हुत्वा न होति, तस्मा अनिच्‍चं। यस्मा पुब्बे असन्तं पच्‍चयसमवायेन हुत्वा उप्पज्‍जित्वा पुन भङ्गुपगमनेन न होति, तस्मा न निच्‍चन्ति अनिच्‍चं, अद्धुवन्ति अधिप्पायो। अथ वा उप्पादवयवन्तताय तावकालिकताय विपरिणामकोटिया निच्‍चप्पटिक्खेपतोति इमेहिपि कारणेहि अनिच्‍चं। एत्थ खणे खणे उप्पज्‍जनवसेन निरुज्झनवसेन च पवत्तनतो उप्पादवयवन्तता। तङ्खणिकताय तावकालिकता। विपरिणामवन्तताय विपरिणामकोटि। रूपञ्हि उप्पादादिविकारापज्‍जनेन विपरिणामन्तं विनासं पापुणाति। निच्‍चसभावाभावो एव निच्‍चपटिक्खेपो। अनिच्‍चा हि धम्मा, तेनेव अत्तनो अनिच्‍चभावेन अत्थतो निच्‍चतं पटिक्खिपन्ति नाम।

    21.Taṃ kiṃmaññatha bhikkhaveti idaṃ kasmā āraddhaṃ? Ettakena ṭhānena anattalakkhaṇameva kathitaṃ, na aniccadukkhalakkhaṇāni, idāni tāni dassetvā samodhānetvā tīṇipi lakkhaṇāni dassetuṃ idamāraddhanti veditabbaṃ. Aniccaṃ bhanteti bhante yasmā hutvā na hoti, tasmā aniccaṃ. Yasmā pubbe asantaṃ paccayasamavāyena hutvā uppajjitvā puna bhaṅgupagamanena na hoti, tasmā na niccanti aniccaṃ, addhuvanti adhippāyo. Atha vā uppādavayavantatāya tāvakālikatāya vipariṇāmakoṭiyā niccappaṭikkhepatoti imehipi kāraṇehi aniccaṃ. Ettha khaṇe khaṇe uppajjanavasena nirujjhanavasena ca pavattanato uppādavayavantatā. Taṅkhaṇikatāya tāvakālikatā. Vipariṇāmavantatāya vipariṇāmakoṭi. Rūpañhi uppādādivikārāpajjanena vipariṇāmantaṃ vināsaṃ pāpuṇāti. Niccasabhāvābhāvo eva niccapaṭikkhepo. Aniccā hi dhammā, teneva attano aniccabhāvena atthato niccataṃ paṭikkhipanti nāma.

    दुक्खं भन्तेति भन्ते पटिपीळनाकारेन दुक्खं। उप्पादजराभङ्गवसेन हि रूपस्स निरन्तरं बाधति, पटिपीळनाकारेनस्स दुक्खता। अथ वा सन्तापट्ठेन दुक्खमट्ठेन दुक्खवत्थुकट्ठेन सुखपटिक्खेपट्ठेन चाति चतूहि कारणेहि दुक्खं। एत्थ च सन्तापो नाम दुक्खदुक्खतादिवसेन सन्तापनं परिदहनं। ततो एवस्स दुस्सहताय दुक्खमता। तिस्सन्‍नं दुक्खतानं संसारदुक्खस्स च अधिट्ठानताय दुक्खवत्थुकता। सुखसभावाभावो एव सुखपटिक्खेपो। विपरिणामधम्मन्ति जराय मरणेन च विपरिणामसभावं। कल्‍लं नूति युत्तं नु। न्ति एवं अनिच्‍चं दुक्खं विपरिणामधम्मं रूपं। एतं ममाति तण्हागाहो ममङ्कारभावतो। एसोहमस्मीति मानगाहो अहङ्कारभावतो। एसो मे अत्ताति दिट्ठिगाहो अत्तभावविपल्‍लासग्गाहतो। तण्हागाहो चेत्थ अट्ठसततण्हाविचरितवसेन, मानगाहो नवविधमानवसेन, दिट्ठिगाहो द्वासट्ठिदिट्ठिवसेन वेदितब्बो। इमेसं तिण्णं तण्हामानदिट्ठिगाहानं वसेन युत्तं नु तं समनुपस्सितुन्ति वुत्तं होति।

    Dukkhaṃ bhanteti bhante paṭipīḷanākārena dukkhaṃ. Uppādajarābhaṅgavasena hi rūpassa nirantaraṃ bādhati, paṭipīḷanākārenassa dukkhatā. Atha vā santāpaṭṭhena dukkhamaṭṭhena dukkhavatthukaṭṭhena sukhapaṭikkhepaṭṭhena cāti catūhi kāraṇehi dukkhaṃ. Ettha ca santāpo nāma dukkhadukkhatādivasena santāpanaṃ paridahanaṃ. Tato evassa dussahatāya dukkhamatā. Tissannaṃ dukkhatānaṃ saṃsāradukkhassa ca adhiṭṭhānatāya dukkhavatthukatā. Sukhasabhāvābhāvo eva sukhapaṭikkhepo. Vipariṇāmadhammanti jarāya maraṇena ca vipariṇāmasabhāvaṃ. Kallaṃ nūti yuttaṃ nu. Tanti evaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ rūpaṃ. Etaṃ mamāti taṇhāgāho mamaṅkārabhāvato. Esohamasmīti mānagāho ahaṅkārabhāvato. Eso me attāti diṭṭhigāho attabhāvavipallāsaggāhato. Taṇhāgāho cettha aṭṭhasatataṇhāvicaritavasena, mānagāho navavidhamānavasena, diṭṭhigāho dvāsaṭṭhidiṭṭhivasena veditabbo. Imesaṃ tiṇṇaṃ taṇhāmānadiṭṭhigāhānaṃ vasena yuttaṃ nu taṃ samanupassitunti vuttaṃ hoti.

    इति भगवा अनिच्‍चदुक्खवसेन अनत्तलक्खणंयेव दस्सेसि। भगवा हि कत्थचि अनिच्‍चवसेन अनत्ततं दस्सेति, कत्थचि दुक्खवसेन, कत्थचि उभयवसेन। तथा हि ‘‘चक्खु अत्ताति यो वदेय्य, तं न उपपज्‍जति, चक्खुस्स उप्पादोपि वयोपि पञ्‍ञायति। यस्स खो पन उप्पादोपि वयोपि पञ्‍ञायति, ‘अत्ता मे उप्पज्‍जति चेव वेति चा’ति इच्‍चस्स एवमागतं होति, तस्मा तं न उपपज्‍जति। ‘चक्खु अत्ता’ति यो वदेय्य, इति चक्खु अनत्ता’’ति इमस्मिञ्‍च छछक्‍कसुत्ते (म॰ नि॰ ३.४२२) अनिच्‍चवसेन अनत्ततं दस्सेसि। ‘‘रूपञ्‍च हिदं, भिक्खवे, अत्ता अभविस्स…पे॰… एवं मे रूपं मा अहोसी’’ति इमस्मिंयेव अनत्तलक्खणसुत्ते दुक्खवसेन अनत्ततं दस्सेसि। ‘‘रूपं, भिक्खवे, अनिच्‍चं, यदनिच्‍चं तं दुक्खं, यं दुक्खं तदनत्ता, यदनत्ता, तं ‘नेतं मम, नेसोहमस्मि, न मे सो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दट्ठब्ब’’न्ति इमस्मिं अरहन्तसुत्ते (सं॰ नि॰ ३.७६-७७) उभयवसेन अनत्ततं दस्सेसि। कस्मा? अनिच्‍चं दुक्खञ्‍च पाकटं, अनत्ता अपाकटं। परिभोगभाजनादीसु हि भिन्‍नेसु ‘‘अहो अनिच्‍च’’न्ति वदन्ति, ‘‘अहो अनत्ता’’ति पन वत्ता नाम नत्थि। सरीरे गण्डपिळकासु वा उट्ठितासु कण्टकेन वा विद्धा ‘‘अहो दुक्ख’’न्ति वदन्ति, ‘‘अहो अनत्ता’’ति पन वत्ता नाम नत्थि। कस्मा? इदञ्हि अनत्तलक्खणं नाम अविभूतं दुद्दसं दुप्पञ्‍ञापनं। तथा हि सरभङ्गादयोपि सत्थारो नाद्दसंसु, कुतो पञ्‍ञापना, तेन नं भगवा अनिच्‍चवसेन वा दुक्खवसेन वा उभयवसेन वा दस्सेसि। तयिदं इमस्मिम्पि तेपरिवट्टे अनिच्‍चदुक्खवसेनेव दस्सितं। वेदनादीसुपि एसेव नयो।

    Iti bhagavā aniccadukkhavasena anattalakkhaṇaṃyeva dassesi. Bhagavā hi katthaci aniccavasena anattataṃ dasseti, katthaci dukkhavasena, katthaci ubhayavasena. Tathā hi ‘‘cakkhu attāti yo vadeyya, taṃ na upapajjati, cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ceva veti cā’ti iccassa evamāgataṃ hoti, tasmā taṃ na upapajjati. ‘Cakkhu attā’ti yo vadeyya, iti cakkhu anattā’’ti imasmiñca chachakkasutte (ma. ni. 3.422) aniccavasena anattataṃ dassesi. ‘‘Rūpañca hidaṃ, bhikkhave, attā abhavissa…pe… evaṃ me rūpaṃ mā ahosī’’ti imasmiṃyeva anattalakkhaṇasutte dukkhavasena anattataṃ dassesi. ‘‘Rūpaṃ, bhikkhave, aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabba’’nti imasmiṃ arahantasutte (saṃ. ni. 3.76-77) ubhayavasena anattataṃ dassesi. Kasmā? Aniccaṃ dukkhañca pākaṭaṃ, anattā apākaṭaṃ. Paribhogabhājanādīsu hi bhinnesu ‘‘aho anicca’’nti vadanti, ‘‘aho anattā’’ti pana vattā nāma natthi. Sarīre gaṇḍapiḷakāsu vā uṭṭhitāsu kaṇṭakena vā viddhā ‘‘aho dukkha’’nti vadanti, ‘‘aho anattā’’ti pana vattā nāma natthi. Kasmā? Idañhi anattalakkhaṇaṃ nāma avibhūtaṃ duddasaṃ duppaññāpanaṃ. Tathā hi sarabhaṅgādayopi satthāro nāddasaṃsu, kuto paññāpanā, tena naṃ bhagavā aniccavasena vā dukkhavasena vā ubhayavasena vā dassesi. Tayidaṃ imasmimpi teparivaṭṭe aniccadukkhavaseneva dassitaṃ. Vedanādīsupi eseva nayo.

    २२. तस्मातिहाति तस्मा इच्‍चेव वुत्तं। ति-कार -कारा निपाता, यस्मा इमे पञ्‍चक्खन्धा अनिच्‍चा दुक्खा अनत्ता, तस्माति अत्थो। यं किञ्‍चीति अनवसेसपरियादानमेतं। न्ति हि सामञ्‍ञेन अनियमदस्सनं, किञ्‍चीति पकारतो भेदं आमसित्वा अनियमदस्सनं। उभयेनपि अतीतं वा…पे॰… सन्तिके वा अप्पं वा बहुं वा यादिसं वा तादिसं वा नपुंसकनिद्देसारहं सब्बं ब्यापेत्वा सङ्गण्हाति, तस्मा अनवसेसपरियादानमेतं ‘‘यं किञ्‍ची’’ति। एवञ्‍च सति अञ्‍ञेसुपि नपुंसकनिद्देसारहेसु पसङ्गं दिस्वा तत्थ अधिप्पेतत्थं अधिच्‍च पवत्तनतो अतिप्पसङ्गस्स नियमनत्थं ‘‘रूप’’न्ति वुत्तं। एवं पदद्वयेनपि रूपस्स असेसपरिग्गहो कतो होति। अथस्स अतीतादिविभागं आरभति ‘‘अतीतानागतपच्‍चुप्पन्‍न’’न्तिआदिना। तञ्हि किञ्‍चि अतीतं किञ्‍चि अनागतादिभेदन्ति। एस नयो वेदनादीसुपि।

    22.Tasmātihāti tasmā icceva vuttaṃ. Ti-kāra ha-kārā nipātā, yasmā ime pañcakkhandhā aniccā dukkhā anattā, tasmāti attho. Yaṃ kiñcīti anavasesapariyādānametaṃ. Yanti hi sāmaññena aniyamadassanaṃ, kiñcīti pakārato bhedaṃ āmasitvā aniyamadassanaṃ. Ubhayenapi atītaṃ vā…pe… santike vā appaṃ vā bahuṃ vā yādisaṃ vā tādisaṃ vā napuṃsakaniddesārahaṃ sabbaṃ byāpetvā saṅgaṇhāti, tasmā anavasesapariyādānametaṃ ‘‘yaṃ kiñcī’’ti. Evañca sati aññesupi napuṃsakaniddesārahesu pasaṅgaṃ disvā tattha adhippetatthaṃ adhicca pavattanato atippasaṅgassa niyamanatthaṃ ‘‘rūpa’’nti vuttaṃ. Evaṃ padadvayenapi rūpassa asesapariggaho kato hoti. Athassa atītādivibhāgaṃ ārabhati ‘‘atītānāgatapaccuppanna’’ntiādinā. Tañhi kiñci atītaṃ kiñci anāgatādibhedanti. Esa nayo vedanādīsupi.

    तत्थ रूपं ताव अद्धासन्ततिसमयखणवसेन चतुधा अतीतं नाम होति, तथा अनागतपच्‍चुप्पन्‍नं। तत्थ अद्धावसेन ताव एकस्स एकस्मिं भवे पटिसन्धितो पुब्बे अतीतं, चुतितो उद्धमनागतं, उभिन्‍नमन्तरे पच्‍चुप्पन्‍नं। सन्ततिवसेन सभागेकउतुसमुट्ठानएकाहारसमउट्ठानञ्‍च पुब्बापरियवसेन वत्तमानम्पि पच्‍चुप्पन्‍नं, ततो पुब्बे विसभागउतुआहारसमुट्ठानं अतीतं, पच्छा अनागतं। चित्तजं एकवीथिएकजवनएकसमापत्तिसमुट्ठानं पच्‍चुप्पन्‍नं, ततो पुब्बे अतीतं, पच्छा अनागतं। कम्मसमुट्ठानस्स पाटियेक्‍कं सन्ततिवसेन अतीतादिभेदो नत्थि। तेसंयेव पन उतुआहारचित्तसमुट्ठानानं उपत्थम्भकवसेन तस्स अतीतादिभावो वेदितब्बो। समयवसेन एकमुहुत्तपुब्बण्हसायन्हरत्तिदिवादीसु समयेसु सन्तानवसेन पवत्तमानं तंतंसमयवन्तं रूपं पच्‍चुप्पन्‍नं नाम, ततो पुब्बे अतीतं, पच्छा अनागतं। खणवसेन उप्पादादिक्खणत्तयपरियापन्‍नं पच्‍चुप्पन्‍नं, ततो पुब्बे अतीतं, पच्छा अनागतं, इदमेवेत्थ निप्परियायं, सेसा परियायकथा।

    Tattha rūpaṃ tāva addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma hoti, tathā anāgatapaccuppannaṃ. Tattha addhāvasena tāva ekassa ekasmiṃ bhave paṭisandhito pubbe atītaṃ, cutito uddhamanāgataṃ, ubhinnamantare paccuppannaṃ. Santativasena sabhāgekautusamuṭṭhānaekāhārasamauṭṭhānañca pubbāpariyavasena vattamānampi paccuppannaṃ, tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ. Cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ. Kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītādibhedo natthi. Tesaṃyeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattidivādīsu samayesu santānavasena pavattamānaṃ taṃtaṃsamayavantaṃ rūpaṃ paccuppannaṃ nāma, tato pubbe atītaṃ, pacchā anāgataṃ. Khaṇavasena uppādādikkhaṇattayapariyāpannaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ, idamevettha nippariyāyaṃ, sesā pariyāyakathā.

    अज्झत्तं वा बहिद्धा वाति चक्खादिपञ्‍चविधं रूपं अत्तभावं अधिकिच्‍च पवत्तत्ता अज्झत्तं, सेसं ततो बाहिरत्ता बहिद्धा। अपिच नियकज्झत्तम्पि इध अज्झत्तं, परपुग्गलिकम्पि च बहिद्धाति वेदितब्बं। ओळारिकं वा सुखुमं वाति चक्खादीनि नव, आपोधातुवज्‍जा तिस्सो धातुयो चाति द्वादसविधं रूपं घट्टनवसेन गहेतब्बतो ओळारिकं, सेसं ततो विपरीतत्ता सुखुमं। हीनं वा पणीतं वाति एत्थ हीनपणीतभावो परियायतो निप्परियायतो च। तत्थ अकनिट्ठानं रूपतो सुदस्सीनं रूपं हीनं, तदेव सुदस्सानं रूपतो पणीतं। एवं याव नरकसत्तानं रूपं, ताव परियायतो हीनपणीतता वेदितब्बा। निप्परियायतो पन यं आरम्मणं कत्वा अकुसलविपाकविञ्‍ञाणं उप्पज्‍जति, तं हीनं अनिट्ठभावतो। यं पन आरम्मणं कत्वा कुसलविपाकविञ्‍ञाणं उप्पज्‍जति, तं पणीतं इट्ठभावतो। यथा हि अकुसलविपाको सयं अनिट्ठो अनिट्ठे एव उप्पज्‍जति, न इट्ठे, एवं कुसलविपाकोपि सयं इट्ठो इट्ठेयेव उप्पज्‍जति, न अनिट्ठे। यं दूरे सन्तिके वाति यं सुखुमं, तदेव दुप्पटिविज्झसभावत्ता दूरे, इतरं सुप्पटिविज्झसभावत्ता सन्तिके। अपिचेत्थ ओकासतोपि उपादायुपादाय दूरसन्तिकता वेदितब्बा। तं सब्बन्ति तं अतीतादीहि पदेहि विसुं निद्दिट्ठं सब्बं रूपं। सम्मप्पञ्‍ञाय दट्ठब्बन्ति सहविपस्सनाय मग्गपञ्‍ञाय दट्ठब्बं।

    Ajjhattaṃvā bahiddhā vāti cakkhādipañcavidhaṃ rūpaṃ attabhāvaṃ adhikicca pavattattā ajjhattaṃ, sesaṃ tato bāhirattā bahiddhā. Apica niyakajjhattampi idha ajjhattaṃ, parapuggalikampi ca bahiddhāti veditabbaṃ. Oḷārikaṃ vā sukhumaṃ vāti cakkhādīni nava, āpodhātuvajjā tisso dhātuyo cāti dvādasavidhaṃ rūpaṃ ghaṭṭanavasena gahetabbato oḷārikaṃ, sesaṃ tato viparītattā sukhumaṃ. Hīnaṃ vā paṇītaṃ vāti ettha hīnapaṇītabhāvo pariyāyato nippariyāyato ca. Tattha akaniṭṭhānaṃ rūpato sudassīnaṃ rūpaṃ hīnaṃ, tadeva sudassānaṃ rūpato paṇītaṃ. Evaṃ yāva narakasattānaṃ rūpaṃ, tāva pariyāyato hīnapaṇītatā veditabbā. Nippariyāyato pana yaṃ ārammaṇaṃ katvā akusalavipākaviññāṇaṃ uppajjati, taṃ hīnaṃ aniṭṭhabhāvato. Yaṃ pana ārammaṇaṃ katvā kusalavipākaviññāṇaṃ uppajjati, taṃ paṇītaṃ iṭṭhabhāvato. Yathā hi akusalavipāko sayaṃ aniṭṭho aniṭṭhe eva uppajjati, na iṭṭhe, evaṃ kusalavipākopi sayaṃ iṭṭho iṭṭheyeva uppajjati, na aniṭṭhe. Yaṃ dūre santike vāti yaṃ sukhumaṃ, tadeva duppaṭivijjhasabhāvattā dūre, itaraṃ suppaṭivijjhasabhāvattā santike. Apicettha okāsatopi upādāyupādāya dūrasantikatā veditabbā. Taṃ sabbanti taṃ atītādīhi padehi visuṃ niddiṭṭhaṃ sabbaṃ rūpaṃ. Sammappaññāya daṭṭhabbanti sahavipassanāya maggapaññāya daṭṭhabbaṃ.

    या काचि वेदनातिआदीसु पन सन्ततिवसेन च खणवसेन च वेदनाय अतीतानागतपच्‍चुप्पन्‍नभावो वेदितब्बो। तत्थ (विसुद्धि॰ २.४९७ आदयो) सन्ततिवसेन एकवीथिएकजवनएकसमापत्तिपरियापन्‍ना एकविधविसयसमायोगप्पवत्ता च दिवसम्पि बुद्धरूपं पस्सन्तस्स धम्मं सुणन्तस्स पवत्तसद्धादिसहितवेदना पच्‍चुप्पन्‍ना, ततो पुब्बे अतीता, पच्छा अनागता। खणवसेन खणत्तयपरियापन्‍ना पच्‍चुप्पन्‍ना, ततो पुब्बे अतीता, पच्छा अनागता। अज्झत्तबहिद्धाभेदो नियकज्झत्तवसेन वेदितब्बो। ओळारिकसुखुमभेदो ‘‘अकुसला वेदना ओळारिका, कुसलाब्याकता वेदना सुखुमा’’तिआदिना नयेन विभङ्गे (विभ॰ ११) वुत्तेन जातिसभावपुग्गललोकियलोकुत्तरवसेन वेदितब्बो। जातिवसेन ताव अकुसलवेदना सावज्‍जकिरियहेतुतो किलेससन्तापसभावतो च अवूपसन्तवुत्तीति कुसलवेदनाय ओळारिका, सब्यापारतो सउस्साहतो सविपाकतो किलेससन्तापसभावतो सावज्‍जतो च विपाकाब्याकताय ओळारिका, सविपाकतो किलेससन्तापसभावतो सब्यापज्‍जतो सावज्‍जतो च किरियाब्याकताय ओळारिका, कुसलाब्याकता पन वुत्तविपरियायतो अकुसलाय सुखुमा। द्वेपि कुसलाकुसलवेदना सब्यापारतो सउस्साहतो सविपाकतो च यथायोगं दुविधायपि अब्याकताय ओळारिका, वुत्तविपरियायेन दुविधापि अब्याकता ताहि सुखुमा। एवं ताव जातिवसेन ओळारिकसुखुमता वेदितब्बा।

    kāci vedanātiādīsu pana santativasena ca khaṇavasena ca vedanāya atītānāgatapaccuppannabhāvo veditabbo. Tattha (visuddhi. 2.497 ādayo) santativasena ekavīthiekajavanaekasamāpattipariyāpannā ekavidhavisayasamāyogappavattā ca divasampi buddharūpaṃ passantassa dhammaṃ suṇantassa pavattasaddhādisahitavedanā paccuppannā, tato pubbe atītā, pacchā anāgatā. Khaṇavasena khaṇattayapariyāpannā paccuppannā, tato pubbe atītā, pacchā anāgatā. Ajjhattabahiddhābhedo niyakajjhattavasena veditabbo. Oḷārikasukhumabhedo ‘‘akusalā vedanā oḷārikā, kusalābyākatā vedanā sukhumā’’tiādinā nayena vibhaṅge (vibha. 11) vuttena jātisabhāvapuggalalokiyalokuttaravasena veditabbo. Jātivasena tāva akusalavedanā sāvajjakiriyahetuto kilesasantāpasabhāvato ca avūpasantavuttīti kusalavedanāya oḷārikā, sabyāpārato saussāhato savipākato kilesasantāpasabhāvato sāvajjato ca vipākābyākatāya oḷārikā, savipākato kilesasantāpasabhāvato sabyāpajjato sāvajjato ca kiriyābyākatāya oḷārikā, kusalābyākatā pana vuttavipariyāyato akusalāya sukhumā. Dvepi kusalākusalavedanā sabyāpārato saussāhato savipākato ca yathāyogaṃ duvidhāyapi abyākatāya oḷārikā, vuttavipariyāyena duvidhāpi abyākatā tāhi sukhumā. Evaṃ tāva jātivasena oḷārikasukhumatā veditabbā.

    सभाववसेन पन दुक्खवेदना निरस्सादतो सविप्फारतो उब्बेजनीयतो अभिभवनतो च इतराहि द्वीहि ओळारिका, इतरा पन द्वे साततो सन्ततो पणीततो मनापतो मज्झत्ततो च यथायोगं दुक्खाय सुखुमा। उभो पन सुखदुक्खा सविप्फारतो खोभकरणतो पाकटतो च अदुक्खमसुखाय ओळारिका, सा वुत्तविपरियायेन तदुभयतो सुखुमा। एवं सभाववसेन ओळारिकसुखुमता वेदितब्बा। पुग्गलवसेन पन असमापन्‍नस्स वेदना नानारम्मणविक्खित्तभावतो समापन्‍नस्स वेदनाय ओळारिका, विपरियायेन इतरा सुखुमा। एवं पुग्गलवसेन ओळारिकसुखुमता वेदितब्बा। लोकियलोकुत्तरवसेन पन सासवा वेदना लोकिया। सा आसवुप्पत्तिहेतुतो ओघनियतो योगनियतो गन्थनियतो नीवरणियतो उपादानियतो संकिलेसिकतो पुथुज्‍जनसाधारणतो च अनासवाय ओळारिका, सा विपरियायेन सासवाय सुखुमा। एवं लोकियलोकुत्तरवसेन ओळारिकसुखुमता वेदितब्बा।

    Sabhāvavasena pana dukkhavedanā nirassādato savipphārato ubbejanīyato abhibhavanato ca itarāhi dvīhi oḷārikā, itarā pana dve sātato santato paṇītato manāpato majjhattato ca yathāyogaṃ dukkhāya sukhumā. Ubho pana sukhadukkhā savipphārato khobhakaraṇato pākaṭato ca adukkhamasukhāya oḷārikā, sā vuttavipariyāyena tadubhayato sukhumā. Evaṃ sabhāvavasena oḷārikasukhumatā veditabbā. Puggalavasena pana asamāpannassa vedanā nānārammaṇavikkhittabhāvato samāpannassa vedanāya oḷārikā, vipariyāyena itarā sukhumā. Evaṃ puggalavasena oḷārikasukhumatā veditabbā. Lokiyalokuttaravasena pana sāsavā vedanā lokiyā. Sā āsavuppattihetuto oghaniyato yoganiyato ganthaniyato nīvaraṇiyato upādāniyato saṃkilesikato puthujjanasādhāraṇato ca anāsavāya oḷārikā, sā vipariyāyena sāsavāya sukhumā. Evaṃ lokiyalokuttaravasena oḷārikasukhumatā veditabbā.

    तत्थ जातिआदिवसेन सम्भेदो परिहरितब्बो। अकुसलविपाककायविञ्‍ञाणसम्पयुत्ता हि वेदना जातिवसेन अब्याकतत्ता सुखुमापि समाना सभावादिवसेन ओळारिका होति। वुत्तञ्हेतं ‘‘अब्याकता वेदना सुखुमा, दुक्खा वेदना ओळारिका। असमापन्‍नस्स वेदना ओळारिका, सासवा वेदना ओळारिका’’ति (विभ॰ ११)। यथा च दुक्खवेदना, एवं सुखादयोपि जातिवसेन ओळारिका, सभावादिवसेन सुखुमा होन्ति। तस्मा यथा जातिआदिवसेन सम्भेदो न होति, तथा वेदनानं ओळारिकसुखुमता वेदितब्बा। सेय्यथिदं – अब्याकता जातिवसेन कुसलाकुसलाहि सुखुमा। न तत्थ ‘‘कतमा अब्याकता, किं दुक्खा, किं सुखा, किं समापन्‍नस्स, किं असमापन्‍नस्स, किं सासवा, किं अनासवा’’ति एवं सभावादिभेदो परामसितब्बो। एस नयो सब्बत्थ।

    Tattha jātiādivasena sambhedo pariharitabbo. Akusalavipākakāyaviññāṇasampayuttā hi vedanā jātivasena abyākatattā sukhumāpi samānā sabhāvādivasena oḷārikā hoti. Vuttañhetaṃ ‘‘abyākatā vedanā sukhumā, dukkhā vedanā oḷārikā. Asamāpannassa vedanā oḷārikā, sāsavā vedanā oḷārikā’’ti (vibha. 11). Yathā ca dukkhavedanā, evaṃ sukhādayopi jātivasena oḷārikā, sabhāvādivasena sukhumā honti. Tasmā yathā jātiādivasena sambhedo na hoti, tathā vedanānaṃ oḷārikasukhumatā veditabbā. Seyyathidaṃ – abyākatā jātivasena kusalākusalāhi sukhumā. Na tattha ‘‘katamā abyākatā, kiṃ dukkhā, kiṃ sukhā, kiṃ samāpannassa, kiṃ asamāpannassa, kiṃ sāsavā, kiṃ anāsavā’’ti evaṃ sabhāvādibhedo parāmasitabbo. Esa nayo sabbattha.

    अपिच ‘‘तं तं वा पन वेदनं उपादायुपादाय वेदना ओळारिका सुखुमा दट्ठब्बा’’ति वचनतो अकुसलादीसुपि लोभसहगताय दोससहगतवेदना अग्गि विय अत्तनो निस्सयदहनतो ओळारिका, लोभसहगता सुखुमा। दोससहगतापि नियता ओळारिका, अनियता सुखुमा। नियतापि कप्पट्ठितिका ओळारिका, इतरा सुखुमा। कप्पट्ठितिकासुपि असङ्खारिका ओळारिका, इतरा सुखुमा। लोभसहगता पन दिट्ठिसम्पयुत्ता ओळारिका, इतरा सुखुमा। सापि नियता कप्पट्ठितिका असङ्खारिका ओळारिका, इतरा सुखुमा, अविसेसेन अकुसला बहुविपाका ओळारिका, अप्पविपाका सुखुमा। कुसला पन अप्पविपाका ओळारिका, बहुविपाका सुखुमा।

    Apica ‘‘taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā oḷārikā sukhumā daṭṭhabbā’’ti vacanato akusalādīsupi lobhasahagatāya dosasahagatavedanā aggi viya attano nissayadahanato oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi niyatā oḷārikā, aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, itarā sukhumā. Kappaṭṭhitikāsupi asaṅkhārikā oḷārikā, itarā sukhumā. Lobhasahagatā pana diṭṭhisampayuttā oḷārikā, itarā sukhumā. Sāpi niyatā kappaṭṭhitikā asaṅkhārikā oḷārikā, itarā sukhumā, avisesena akusalā bahuvipākā oḷārikā, appavipākā sukhumā. Kusalā pana appavipākā oḷārikā, bahuvipākā sukhumā.

    अपिच कामावचरकुसला ओळारिका, रूपावचरा सुखुमा, ततो अरूपावचरा, ततो लोकुत्तरा। कामावचरा च दानमया ओळारिका, सीलमया सुखुमा, ततो भावनामया। भावनामयापि दुहेतुका ओळारिका , तिहेतुका सुखुमा। तिहेतुकापि ससङ्खारिका ओळारिका, असङ्खारिका सुखुमा। रूपावचरा पठमज्झानिका ओळारिका…पे॰… पञ्‍चमज्झानिका सुखुमाव। अरूपावचरा आकासानञ्‍चायतनसम्पयुत्ता ओळारिका…पे॰… नेवसञ्‍ञानासञ्‍ञायतनसम्पयुत्ता सुखुमाव। लोकुत्तरा च सोतापत्तिमग्गसम्पयुत्ता ओळारिका…पे॰… अरहत्तमग्गसम्पयुत्ता सुखुमाव। एस नयो तंतंभूमिविपाककिरियवेदनासु दुक्खादिअसमापन्‍नादिसासवादिवसेन वुत्तवेदनासु च।

    Apica kāmāvacarakusalā oḷārikā, rūpāvacarā sukhumā, tato arūpāvacarā, tato lokuttarā. Kāmāvacarā ca dānamayā oḷārikā, sīlamayā sukhumā, tato bhāvanāmayā. Bhāvanāmayāpi duhetukā oḷārikā , tihetukā sukhumā. Tihetukāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Rūpāvacarā paṭhamajjhānikā oḷārikā…pe… pañcamajjhānikā sukhumāva. Arūpāvacarā ākāsānañcāyatanasampayuttā oḷārikā…pe… nevasaññānāsaññāyatanasampayuttā sukhumāva. Lokuttarā ca sotāpattimaggasampayuttā oḷārikā…pe… arahattamaggasampayuttā sukhumāva. Esa nayo taṃtaṃbhūmivipākakiriyavedanāsu dukkhādiasamāpannādisāsavādivasena vuttavedanāsu ca.

    ओकासवसेन चापि निरये दुक्खा ओळारिका, तिरच्छानयोनियं सुखुमा…पे॰… परनिम्मितवसवत्ती सुखुमाव। यथा च दुक्खा, एवं सुखापि सब्बत्थ यथानुरूपं योजेतब्बा। वत्थुवसेन चापि हीनवत्थुका या काचि वेदना ओळारिका, पणीतवत्थुका सुखुमा। हीनप्पणीतभेदे या ओळारिका, सा हीना। या च सुखुमा, सा पणीताति वेदितब्बा। दूरपदं पन अकुसला वेदना कुसलाब्याकताहि वेदनाहि दूरे, सन्तिकपदं अकुसला वेदना अकुसलाय वेदनाय सन्तिकेतिआदिना नयेन विभत्तं। तस्मा अकुसला वेदना विसभागतो असंसट्ठतो असरिक्खतो च कुसलाब्याकताहि दूरे, तथा कुसलाब्याकता अकुसलाय। एस नयो सब्बवारेसु। अकुसला पन वेदना सभागतो च संसट्ठतो च सरिक्खतो च अकुसलाय सन्तिकेति। तंतंवेदनासम्पयुत्तानं पन सञ्‍ञादीनम्पि एवमेव वेदितब्बं।

    Okāsavasena cāpi niraye dukkhā oḷārikā, tiracchānayoniyaṃ sukhumā…pe… paranimmitavasavattī sukhumāva. Yathā ca dukkhā, evaṃ sukhāpi sabbattha yathānurūpaṃ yojetabbā. Vatthuvasena cāpi hīnavatthukā yā kāci vedanā oḷārikā, paṇītavatthukā sukhumā. Hīnappaṇītabhede yā oḷārikā, sā hīnā. Yā ca sukhumā, sā paṇītāti veditabbā. Dūrapadaṃ pana akusalā vedanā kusalābyākatāhi vedanāhi dūre, santikapadaṃ akusalā vedanā akusalāya vedanāya santiketiādinā nayena vibhattaṃ. Tasmā akusalā vedanā visabhāgato asaṃsaṭṭhato asarikkhato ca kusalābyākatāhi dūre, tathā kusalābyākatā akusalāya. Esa nayo sabbavāresu. Akusalā pana vedanā sabhāgato ca saṃsaṭṭhato ca sarikkhato ca akusalāya santiketi. Taṃtaṃvedanāsampayuttānaṃ pana saññādīnampi evameva veditabbaṃ.

    २३. सुतवाति आगमाधिगमसङ्खातेन बाहुसच्‍चेन समन्‍नागतत्ता सुतवा। निब्बिन्दतीति उक्‍कण्ठति। एत्थ च निब्बिदाति वुट्ठानगामिनीविपस्सना अधिप्पेता। निब्बिन्दं विरज्‍जतीति एत्थ विरागवसेन चत्तारो मग्गा कथिता। विरागा विमुच्‍चतीति विरागेन मग्गेनेव हेतुभूतेन पटिप्पस्सद्धिविमुत्तिवसेन विमुच्‍चति। इमिना चत्तारि सामञ्‍ञफलानि कथितानि। विमुत्तस्मिं विमुत्तमिति ञाणं होतीति इमिना पन पच्‍चवेक्खणञाणं कथितं। खीणा जातीतिआदीहि तस्स भूमि। तेन हि ञाणेन अरियसावको पच्‍चवेक्खन्तो ‘‘खीणा जाती’’तिआदीनि पजानाति। कतमा पनस्स जाति खीणा, कथञ्‍च नं पजानातीति? न तावस्स अतीता जाति खीणा पुब्बेव खीणत्ता, न अनागता अनागते वायामाभावतो, न पच्‍चुप्पन्‍ना। या पन मग्गस्स अभावितत्ता उप्पज्‍जेय्य एकचतुपञ्‍चवोकारभवेसु एकचतुपञ्‍चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्‍जनेन खीणा, तं सो मग्गभावनाय पहीनकिलेसे पच्‍चवेक्खित्वा किलेसाभावे विज्‍जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होतीति जानन्तो पजानाति।

    23.Sutavāti āgamādhigamasaṅkhātena bāhusaccena samannāgatattā sutavā. Nibbindatīti ukkaṇṭhati. Ettha ca nibbidāti vuṭṭhānagāminīvipassanā adhippetā. Nibbindaṃ virajjatīti ettha virāgavasena cattāro maggā kathitā. Virāgā vimuccatīti virāgena maggeneva hetubhūtena paṭippassaddhivimuttivasena vimuccati. Iminā cattāri sāmaññaphalāni kathitāni. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotīti iminā pana paccavekkhaṇañāṇaṃ kathitaṃ. Khīṇā jātītiādīhi tassa bhūmi. Tena hi ñāṇena ariyasāvako paccavekkhanto ‘‘khīṇā jātī’’tiādīni pajānāti. Katamā panassa jāti khīṇā, kathañca naṃ pajānātīti? Na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā anāgate vāyāmābhāvato, na paccuppannā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanto pajānāti.

    वुसितन्ति वुत्थं परिवुत्थं, कतं चरितं निट्ठितन्ति अत्थो। ब्रह्मचरियन्ति मग्गब्रह्मचरियं। पुथुज्‍जनकल्याणकेन हि सद्धिं सत्त सेक्खा मग्गब्रह्मचरियं वसन्ति नाम, खीणासवो वुत्थवासो, तस्मा अरियसावको अत्तनो ब्रह्मचरियवासं पच्‍चवेक्खन्तो ‘‘वुसितं ब्रह्मचरिय’’न्ति पजानाति। कतं करणीयन्ति चतूसु सच्‍चेसु चतूहि मग्गेहि परिञ्‍ञापहानसच्छिकिरियाभावनावसेन सोळसविधम्पि किच्‍चं निट्ठापितन्ति अत्थो। पुथुज्‍जनकल्याणकादयो हि तं किच्‍चं करोन्ति, खीणासवो कतकरणीयो। तस्मा अरियसावको अत्तनो करणीयं पच्‍चवेक्खन्तो ‘‘कतं करणीय’’न्ति पजानाति। नापरं इत्थत्तायाति इदानि पुन इत्थभावाय एवंसोळसकिच्‍चभावाय, किलेसक्खयाय वा मग्गभावनाकिच्‍चं मे नत्थीति पजानाति। अथ वा इत्थत्तायाति इत्थभावा इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं मय्हं नत्थि, इमे पन पञ्‍चक्खन्धा परिञ्‍ञाता तिट्ठन्ति छिन्‍नमूलका रुक्खा विय। ते चरिमकविञ्‍ञाणनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्तीति पजानाति।

    Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā maggabrahmacariyaṃ vasanti nāma, khīṇāsavo vutthavāso, tasmā ariyasāvako attano brahmacariyavāsaṃ paccavekkhanto ‘‘vusitaṃ brahmacariya’’nti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā ariyasāvako attano karaṇīyaṃ paccavekkhanto ‘‘kataṃ karaṇīya’’nti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃsoḷasakiccabhāvāya, kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvā imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti pajānāti.

    २४. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति ते भिक्खू सकमना तुट्ठमना, पीतिसोमनस्सेहि वा समत्तमना हुत्वा करवीकरुतमञ्‍जुना कण्णसुखेन पण्डितजनहदयानं अमताभिसेकसदिसेन ब्रह्मस्सरेन भासतो भगवतो वचनं सुकथितं सुलपितं ‘‘एवमेतं भगवा, एवमेतं सुगता’’ति मत्थकेन सम्पटिच्छन्ता अनुमोदिंसु चेव सम्पटिच्छिंसु चाति अत्थो। अयञ्हि अभिनन्द-सद्दो ‘‘अभिनन्दति अभिवदती’’तिआदीसु (सं॰ नि॰ ३.५; ४.११४, ११८) तण्हायपि आगतो। ‘‘अन्‍नमेवाभिनन्दन्ति, उभये देवमानुसा’’तिआदीसु (सं॰ नि॰ १.४३) उपगमनेपि।

    24.Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti te bhikkhū sakamanā tuṭṭhamanā, pītisomanassehi vā samattamanā hutvā karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsato bhagavato vacanaṃ sukathitaṃ sulapitaṃ ‘‘evametaṃ bhagavā, evametaṃ sugatā’’ti matthakena sampaṭicchantā anumodiṃsu ceva sampaṭicchiṃsu cāti attho. Ayañhi abhinanda-saddo ‘‘abhinandati abhivadatī’’tiādīsu (saṃ. ni. 3.5; 4.114, 118) taṇhāyapi āgato. ‘‘Annamevābhinandanti, ubhaye devamānusā’’tiādīsu (saṃ. ni. 1.43) upagamanepi.

    ‘‘चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतं।

    ‘‘Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

    ञातिमित्ता सुहज्‍जा च, अभिनन्दन्ति आगत’’न्ति॥ (ध॰ प॰ २१९; वि॰ व॰ ८६१) –

    Ñātimittā suhajjā ca, abhinandanti āgata’’nti. (dha. pa. 219; vi. va. 861) –

    आदीसु सम्पटिच्छनेपि। ‘‘अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म॰ नि॰ १.२०५) अनुमोदनेपि। स्वायमिध अनुमोदनसम्पटिच्छनेसु युज्‍जति। तेन वुत्तं ‘‘अनुमोदिंसु चेव सम्पटिच्छिंसु चा’’ति। अनुपादाय आसवेहि चित्तानि विमुच्‍चिंसूति अनुप्पादनिरोधेन निरुज्झमानेहि आसवेहि अनुपादाय अग्गहेत्वा कञ्‍चि धम्मं ‘‘अहं ममा’’ति अनादियित्वाव चित्तानि विमुच्‍चिंसु। छ अरहन्तोति भगवता सद्धिं छ जना अरहन्तो। अञ्‍ञेसं पन देवब्रह्मानम्पि अरहत्तप्पत्तिसम्भवतो इदं मनुस्सअरहन्तेयेव सन्धाय वुत्तन्ति आह ‘‘छ मनुस्सा अरहन्तो होन्ती’’ति।

    Ādīsu sampaṭicchanepi. ‘‘Abhinanditvā anumoditvā’’tiādīsu (ma. ni. 1.205) anumodanepi. Svāyamidha anumodanasampaṭicchanesu yujjati. Tena vuttaṃ ‘‘anumodiṃsu ceva sampaṭicchiṃsu cā’’ti. Anupādāya āsavehi cittāni vimucciṃsūti anuppādanirodhena nirujjhamānehi āsavehi anupādāya aggahetvā kañci dhammaṃ ‘‘ahaṃ mamā’’ti anādiyitvāva cittāni vimucciṃsu. Cha arahantoti bhagavatā saddhiṃ cha janā arahanto. Aññesaṃ pana devabrahmānampi arahattappattisambhavato idaṃ manussaarahanteyeva sandhāya vuttanti āha ‘‘cha manussā arahanto hontī’’ti.

    अनत्तलक्खणसुत्तवण्णना निट्ठिता।

    Anattalakkhaṇasuttavaṇṇanā niṭṭhitā.

    पञ्‍चवग्गियकथा निट्ठिता।

    Pañcavaggiyakathā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ६. पञ्‍चवग्गियकथा • 6. Pañcavaggiyakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पञ्‍चवग्गियकथा • Pañcavaggiyakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पञ्‍चवग्गियकथावण्णना • Pañcavaggiyakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पञ्‍चवग्गियकथावण्णना • Pañcavaggiyakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact