Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    यसस्स पब्बज्‍जाकथावण्णना

    Yasassa pabbajjākathāvaṇṇanā

    २५. इदानि यसस्स पब्बज्‍जं दस्सेतुं ‘‘तेन खो पन समयेना’’तिआदि आरद्धं। तत्रायं अनुत्तानपदवण्णना – हेमन्तिकोतिआदीसु (दी॰ नि॰ अट्ठ॰ २.४२; अ॰ नि॰ अट्ठ॰ २.३.३९) यत्थ सुखं होति हेमन्तकाले वसितुं, अयं हेमन्तिको। इतरेसुपि एसेव नयो। अयं पनेत्थ वचनत्थो – हेमन्ते वासो हेमन्तं उत्तरपदलोपेन, हेमन्तं अरहतीति हेमन्तिको। इतरेसुपि एसेव नयो। तत्थ वस्सिको पासादो नातिउच्‍चो होति नातिनीचो, द्वारवातपानानिपिस्स नातिबहूनि नातितनूनि, भूमत्थरणपच्‍चत्थरणखज्‍जभोज्‍जानिपेत्थ मिस्सकानेव वट्टन्ति। हेमन्तिके थम्भापि भित्तियोपि नीचा होन्ति, द्वारवातपानानि तनुकानि सुखुमछिद्दानि, उण्हप्पवेसनत्थाय भित्तिनिय्यूहानि हरियन्ति, भूमत्थरणपच्‍चत्थरणनिवासनपारुपनानि पनेत्थ उण्हविकिरियानि कम्बलादीनि वट्टन्ति, खज्‍जभोज्‍जं सिनिद्धं कटुकसन्‍निस्सितञ्‍च। गिम्हिके थम्भापि भित्तियोपि उच्‍चा होन्ति, द्वारवातपानानि पनेत्थ बहूनि विपुलजातानि होन्ति, भूमत्थरणानि सीतविकिरियानि दुकूलमयानि वट्टन्ति, खज्‍जभोज्‍जानि मधुररससीतविकिरियानि, वातपानसमीपेसु चेत्थ नवा चाटियो ठपेत्वा उदकस्स पूरेत्वा नीलुप्पलादीहि सञ्छादेन्ति, तेसु तेसु पदेसेसु उदकयन्तानि करोन्ति, येहि देवे वस्सन्ते विय उदकधारा निक्खमन्ति।

    25. Idāni yasassa pabbajjaṃ dassetuṃ ‘‘tena kho pana samayenā’’tiādi āraddhaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – hemantikotiādīsu (dī. ni. aṭṭha. 2.42; a. ni. aṭṭha. 2.3.39) yattha sukhaṃ hoti hemantakāle vasituṃ, ayaṃ hemantiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho – hemante vāso hemantaṃ uttarapadalopena, hemantaṃ arahatīti hemantiko. Itaresupi eseva nayo. Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa nātibahūni nātitanūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumachiddāni, uṇhappavesanatthāya bhittiniyyūhāni hariyanti, bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhavikiriyāni kambalādīni vaṭṭanti, khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca. Gimhike thambhāpi bhittiyopi uccā honti, dvāravātapānāni panettha bahūni vipulajātāni honti, bhūmattharaṇāni sītavikiriyāni dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītavikiriyāni, vātapānasamīpesu cettha navā cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti, tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti.

    निप्पुरिसेहीति पुरिसविरहितेहि। न केवलञ्‍चेत्थ तूरियानेव निप्पुरिसानि, सब्बट्ठानानिपि निप्पुरिसानेव। दोवारिकापि इत्थियोव, नहापनादिपरिकम्मकरापि इत्थियोव। पिता किर ‘‘तथारूपं इस्सरियसुखसम्पत्तिं अनुभवमानस्स पुरिसं दिस्वा परिसङ्का उप्पज्‍जति, सा मे पुत्तस्स मा अहोसी’’ति सब्बकिच्‍चेसु इत्थियोव ठपापेसि। पञ्‍चहि कामगुणेहीति रूपसद्दादीहि पञ्‍चहि कामकोट्ठासेहि। समप्पितस्साति सम्मा अप्पितस्स, उपेतस्साति अत्थो। समङ्गीभूतस्साति तस्सेव वेवचनं। परिचारयमानस्साति परितो चारयमानस्स, तस्मिं तस्मिं कामगुणे इन्द्रियानि चारयमानस्साति अत्थो। आळम्बरन्ति पणवं। विकेसिकन्ति मुत्तकेसं, विप्पकिण्णकेसन्ति अत्थो। विक्खेळिकन्ति विस्सन्दमानलालं। विप्पलपन्तियोति विरुद्धं पलपन्तियो वा रुदन्तियो वा। सुसानं मञ्‍ञेति आमकसुसानं विय अद्दस सकं परिजनन्ति सम्बन्धो। उदानं उदानेसीति संवेगवसेन उदानं उदानेसि, संवेगवसप्पवत्तं वाचं निच्छारेसीति अत्थो।

    Nippurisehīti purisavirahitehi. Na kevalañcettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nahāpanādiparikammakarāpi itthiyova. Pitā kira ‘‘tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī’’ti sabbakiccesu itthiyova ṭhapāpesi. Pañcahi kāmaguṇehīti rūpasaddādīhi pañcahi kāmakoṭṭhāsehi. Samappitassāti sammā appitassa, upetassāti attho. Samaṅgībhūtassāti tasseva vevacanaṃ. Paricārayamānassāti parito cārayamānassa, tasmiṃ tasmiṃ kāmaguṇe indriyāni cārayamānassāti attho. Āḷambaranti paṇavaṃ. Vikesikanti muttakesaṃ, vippakiṇṇakesanti attho. Vikkheḷikanti vissandamānalālaṃ. Vippalapantiyoti viruddhaṃ palapantiyo vā rudantiyo vā. Susānaṃ maññeti āmakasusānaṃ viya addasa sakaṃ parijananti sambandho. Udānaṃ udānesīti saṃvegavasena udānaṃ udānesi, saṃvegavasappavattaṃ vācaṃ nicchāresīti attho.

    २६. इदं खो यसाति भगवा निब्बानं सन्धायाह। तञ्हि तण्हादीहि किलेसेहि अनुपद्दुतं अनुपस्सट्ठञ्‍च। अनुपुब्बिं कथन्ति (दी॰ नि॰ अट्ठ॰ २.७५; म॰ नि॰ अट्ठ॰ २.६९) दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवमनुपटिपाटिकथं। तत्थ दानकथा नाम ‘‘इदं दानं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गति परायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि। इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथवीसदिसं, आरम्मणट्ठेन आलम्बनरज्‍जुसदिसं, इदञ्हि दुक्खनित्थरणट्ठेन नावा, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन सुसङ्खतनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन अग्गि, दुरासदट्ठेन आसीविसो, असन्तासनट्ठेन सीहो, बलवन्तट्ठेन हत्थी, अभिमङ्गलसम्मतट्ठेन सेतउसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहको अस्सराजा। दानं नामेतं मया गतमग्गो, मय्हेवेसो वंसो, मया दस पारमियो पूरेन्तेन वेलाममहायञ्‍ञा महागोविन्दमहायञ्‍ञा महासुदस्सनमहायञ्‍ञा वेस्सन्तरमहायञ्‍ञाति अनेके महायञ्‍ञा पवत्तिता, ससभूतेन जलिते अग्गिक्खन्धे अत्तानं निय्यातेन्तेन सम्पत्तयाचकानं चित्तं गहितं। दानञ्हि लोके सक्‍कसम्पत्तिं देति, मारसम्पत्तिं ब्रह्मसम्पत्तिं चक्‍कवत्तिसम्पत्तिं सावकपारमिञाणं पच्‍चेकबोधिञाणं अभिसम्बोधिञाणं देती’’ति एवमादिना दानगुणप्पटिसंयुत्तकथा।

    26.Idaṃ kho yasāti bhagavā nibbānaṃ sandhāyāha. Tañhi taṇhādīhi kilesehi anupaddutaṃ anupassaṭṭhañca. Anupubbiṃ kathanti (dī. ni. aṭṭha. 2.75; ma. ni. aṭṭha. 2.69) dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evamanupaṭipāṭikathaṃ. Tattha dānakathā nāma ‘‘idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ, idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsīviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ nāmetaṃ mayā gatamaggo, mayheveso vaṃso, mayā dasa pāramiyo pūrentena velāmamahāyaññā mahāgovindamahāyaññā mahāsudassanamahāyaññā vessantaramahāyaññāti aneke mahāyaññā pavattitā, sasabhūtena jalite aggikkhandhe attānaṃ niyyātentena sampattayācakānaṃ cittaṃ gahitaṃ. Dānañhi loke sakkasampattiṃ deti, mārasampattiṃ brahmasampattiṃ cakkavattisampattiṃ sāvakapāramiñāṇaṃ paccekabodhiñāṇaṃ abhisambodhiñāṇaṃ detī’’ti evamādinā dānaguṇappaṭisaṃyuttakathā.

    यस्मा पन दानं ददन्तो सीलं समादातुं सक्‍कोति, तस्मा तदनन्तरं सीलकथं कथेसि। दानञ्हि नाम दक्खिणेय्येसु हितज्झासयेन पूजनज्झासयेन वा अत्तनो सन्तकस्स परेसं परिच्‍चजनं, तस्मा दायको सत्तेसु एकन्तहितज्झासयो पुरिसपुग्गलो, परेसं वा सन्तकं हरतीति अट्ठानमेतं। तस्मा दानं ददन्तो सीलं समादातुं सक्‍कोतीति दानानन्तरं सीलं वुत्तं। अपिच दानकथा ताव पचुरजनेसुपि पवत्तिया सब्बसाधारणत्ता सुकरत्ता सीले पतिट्ठानस्स उपायभावतो च आदितो कथिता। परिच्‍चागसीलो हि पुग्गलो परिग्गहवत्थूसु निस्सङ्गभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति। सीलेन दायकपटिग्गाहकविसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो किरियधम्मं वत्वा अकिरियधम्मवचनतो भोगयससम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथिता।

    Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ sīlakathaṃ kathesi. Dānañhi nāma dakkhiṇeyyesu hitajjhāsayena pūjanajjhāsayena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako sattesu ekantahitajjhāsayo purisapuggalo, paresaṃ vā santakaṃ haratīti aṭṭhānametaṃ. Tasmā dānaṃ dadanto sīlaṃ samādātuṃ sakkotīti dānānantaraṃ sīlaṃ vuttaṃ. Apica dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraṇattā sukarattā sīle patiṭṭhānassa upāyabhāvato ca ādito kathitā. Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggāhakavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato kiriyadhammaṃ vatvā akiriyadhammavacanato bhogayasasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā.

    सीलकथा नाम ‘‘सीलं नामेतं अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं। सीलं नामेतं मम वंसो, अहं सङ्खपालनागराजकाले भूरिदत्तनागराजकाले चम्पेय्यनागराजकाले सीलवराजकाले मातुपोसकहत्थिराजकाले छद्दन्तहत्थिराजकालेति अनन्तेसु अत्तभावेसु सीलं परिपूरेसिं। इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो सीलसदिसा पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि, सीलालङ्कारसदिसो अलङ्कारो नत्थि, सीलपुप्फसदिसं पुप्फं नत्थि, सीलगन्धसदिसो गन्धो नत्थि। सीलालङ्कारेन हि अलङ्कतं सीलकुसुमपिळन्धनं सीलगन्धानुलित्तं सदेवकोपि लोको ओलोकेन्तो तित्तिं न गच्छती’’ति एवमादिसीलगुणप्पटिसंयुत्तकथा।

    Sīlakathā nāma ‘‘sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ. Sīlaṃ nāmetaṃ mama vaṃso, ahaṃ saṅkhapālanāgarājakāle bhūridattanāgarājakāle campeyyanāgarājakāle sīlavarājakāle mātuposakahatthirājakāle chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo sīlasadisā patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhanaṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatī’’ti evamādisīlaguṇappaṭisaṃyuttakathā.

    इदं पन सीलं निस्साय अयं सग्गो लब्भतीति दस्सनत्थं सीलानन्तरं सग्गकथं कथेसि। सग्गकथा नाम ‘‘अयं सग्गो नाम इट्ठो कन्तो मनापो , निच्‍चमेत्थ कीळा, निच्‍चं सम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं पटिलभन्ति, तावतिंसा तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानी’’ति एवमादिसग्गगुणपटिसंयुत्तकथा। सग्गसम्पत्तिं कथयन्तानञ्हि बुद्धानं मुखं नप्पहोति। वुत्तम्पि चेतं ‘‘अनेकपरियायेन खो अहं, भिक्खवे, सग्गकथं कथेय्य’’न्तिआदि।

    Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassanatthaṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathā nāma ‘‘ayaṃ saggo nāma iṭṭho kanto manāpo , niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānī’’ti evamādisaggaguṇapaṭisaṃyuttakathā. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ ‘‘anekapariyāyena kho ahaṃ, bhikkhave, saggakathaṃ katheyya’’ntiādi.

    एवं सग्गकथाय पलोभेत्वा पुन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय अयम्पि सग्गो अनिच्‍चो अद्धुवो, न एत्थ छन्दरागो कातब्बोति दस्सनत्थं ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (म॰ नि॰ १.१७७; पाचि॰ ४१७) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि। तत्थ आदीनवोति दोसो, अनिच्‍चतादिना अप्पस्सादतादिना च दूसितभावोति अत्थो। अथ वा आदीनं वाति पवत्ततीति आदीनवो, परमकपणता। तथा च कामा यथाभूतं पच्‍चवेक्खन्तानं पच्‍चुपतिट्ठन्ति। ओकारोति लामकभावो निहीनभावो असेट्ठेहि सेवितब्बता सेट्ठेहि न सेवितब्बता च। संकिलेसोति तेहि सत्तानं संकिलिस्सनं, विबाधेतब्बता उपतापेतब्बताति अत्थो।

    Evaṃ saggakathāya palobhetvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya ayampi saggo anicco addhuvo, na ettha chandarāgo kātabboti dassanatthaṃ ‘‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (ma. ni. 1.177; pāci. 417) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavoti doso, aniccatādinā appassādatādinā ca dūsitabhāvoti attho. Atha vā ādīnaṃ vāti pavattatīti ādīnavo, paramakapaṇatā. Tathā ca kāmā yathābhūtaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Okāroti lāmakabhāvo nihīnabhāvo aseṭṭhehi sevitabbatā seṭṭhehi na sevitabbatā ca. Saṃkilesoti tehi sattānaṃ saṃkilissanaṃ, vibādhetabbatā upatāpetabbatāti attho.

    एवं कामादीनवेन तज्‍जेत्वा नेक्खम्मे आनिसंसं पकासेसि। यत्तका च कामेसु आदीनवा, पटिपक्खतो तत्तकाव नेक्खम्मे आनिसंसा। अपिच ‘‘नेक्खम्मं नामेतं असम्बाधं असंकिलिट्ठं, निक्खन्तं कामेहि, निक्खन्तं कामसञ्‍ञाय, निक्खन्तं कामवितक्‍केहि, निक्खन्तं कामपरिळाहेहि, निक्खन्तं ब्यापारतो’’तिआदिना नयेन नेक्खम्मे आनिसंसं पकासेसि, पब्बज्‍जाय झानादीसु च गुणे विभावेसि वण्णेसि। एत्थ च सग्गं कथेत्वा स्वायं सग्गो रागादीहि उपक्‍किलिट्ठो, सब्बथापि अनुपक्‍किलिट्ठो अरियमग्गोति दस्सनत्थं सग्गानन्तरं मग्गो कथेतब्बो। मग्गञ्‍च कथेन्तेन तदधिगमुपायसन्दस्सनत्थं सग्गपरियापन्‍नापि पगेव इतरे सब्बेपि कामा नाम बह्वादीनवा अनिच्‍चा अद्धुवा विपरिणामधम्माति कामानं आदीनवो, हीना गम्मा पोथुज्‍जनिका अनरिया अनत्थसञ्हिताति तेसं ओकारो लामकभावो, सब्बेपि भवा किलेसानं वत्थुभूताति तत्थ संकिलेसो, सब्बसंकिलेसविप्पमुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति कामेसु आदीनवो ओकारो संकिलेसो नेक्खम्मे च आनिसंसो पकासितोति दट्ठब्बं।

    Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi. Yattakā ca kāmesu ādīnavā, paṭipakkhato tattakāva nekkhamme ānisaṃsā. Apica ‘‘nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ, nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpārato’’tiādinā nayena nekkhamme ānisaṃsaṃ pakāsesi, pabbajjāya jhānādīsu ca guṇe vibhāvesi vaṇṇesi. Ettha ca saggaṃ kathetvā svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathāpi anupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggo kathetabbo. Maggañca kathentena tadadhigamupāyasandassanatthaṃ saggapariyāpannāpi pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo, hīnā gammā pothujjanikā anariyā anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso, sabbasaṃkilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti kāmesu ādīnavo okāro saṃkileso nekkhamme ca ānisaṃso pakāsitoti daṭṭhabbaṃ.

    कल्‍लचित्तन्ति कम्मनियचित्तं, हेट्ठा पवत्तितदेसनाय अस्सद्धियादीनं चित्तदोसानं विगतत्ता उपरिदेसनाय भाजनभावूपगमनेन कम्मक्खमचित्तन्ति अत्थो। अस्सद्धियादयो वा यस्मा चित्तस्स रोगभूता तदा तस्स विगता, तस्मा कल्‍लचित्तं अरोगचित्तन्ति अत्थो। दिट्ठिमानादिकिलेसविगमेन मुदुचित्तं, कामच्छन्दादिविगमेन विनीवरणचित्तं, सम्मापटिपत्तियं उळारपीतिपामोज्‍जयोगेन उदग्गचित्तं। तत्थ सद्धासम्पत्तिया पसन्‍नचित्तं यदा भगवा अञ्‍ञासीति सम्बन्धो। अथ वा कल्‍लचित्तन्ति कामच्छन्दविगमेन अरोगचित्तं। मुदुचित्तन्ति ब्यापादविगमेन मेत्तावसेन अकठिनचित्तं। विनीवरणचित्तन्ति उद्धच्‍चकुक्‍कुच्‍चविगमेन विक्खेपस्स विगतत्ता तेन अपिहितचित्तं। उदग्गचित्तन्ति थिनमिद्धविगमेन सम्पग्गहवसेन अलीनचित्तं। पसन्‍नचित्तन्ति विचिकिच्छाविगमेन सम्मापटिपत्तियं अधिमुत्तचित्तन्ति एवम्पेत्थ अत्थो वेदितब्बो। सामुक्‍कंसिकाति सामं उक्‍कंसिका, अत्तनायेव उद्धरित्वा गहिता, सयम्भूञाणेन दिट्ठा असाधारणा अञ्‍ञेसन्ति अत्थो। का च पन साति? अरियसच्‍चदेसना। तेनेवाह ‘‘दुक्खं समुदयं निरोधं मग्ग’’न्ति।

    Kallacittanti kammaniyacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacittanti attho. Assaddhiyādayo vā yasmā cittassa rogabhūtā tadā tassa vigatā, tasmā kallacittaṃ arogacittanti attho. Diṭṭhimānādikilesavigamena muducittaṃ, kāmacchandādivigamena vinīvaraṇacittaṃ, sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ yadā bhagavā aññāsīti sambandho. Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akaṭhinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena vikkhepassa vigatattā tena apihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacittanti evampettha attho veditabbo. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā, attanāyeva uddharitvā gahitā, sayambhūñāṇena diṭṭhā asādhāraṇā aññesanti attho. Kā ca pana sāti? Ariyasaccadesanā. Tenevāha ‘‘dukkhaṃ samudayaṃ nirodhaṃ magga’’nti.

    सेय्यथापीतिआदिना उपमावसेन तस्स किलेसप्पहानं अरियमग्गुप्पादञ्‍च दस्सेति। अपगतकाळकन्ति विगतकाळकं। सम्मदेवाति सुट्ठु एव। रजनन्ति नीलपीतादिरङ्गजातं। पटिग्गण्हेय्याति गण्हेय्य, पभस्सरं भवेय्य। तस्मिंयेव आसनेति तस्संयेव निसज्‍जायं। एतेनस्स लहुविपस्सकता तिक्खपञ्‍ञता सुखपटिपदखिप्पाभिञ्‍ञता च दस्सिता होति। विरजन्तिआदि वुत्तनयमेव। तत्रिदं उपमासंसन्दनं – वत्थं विय चित्तं, वत्थस्स आगन्तुकमलेहि किलिट्ठभावो विय चित्तस्स रागादिमलेहि संकिलिट्ठभावो, धोवनसिला विय अनुपुब्बिकथा, उदकं विय सद्धा, उदकेन तेमेत्वा तेमेत्वा ऊसगोमयछारिकखारकेहि काळकपदेसे सम्मद्दित्वा वत्थस्स धोवनपयोगो विय सद्धासिनेहेन तेमेत्वा तेमेत्वा सतिसमाधिपञ्‍ञाहि दोसे सिथिले कत्वा सीलसुतादिविधिना चित्तस्स सोधने वीरियारम्भो, तेन पयोगेन वत्थे काळकापगमो विय वीरियारम्भेन किलेसविक्खम्भनं, रङ्गजातं विय अरियमग्गो, तेन सुद्धस्स वत्थस्स पभस्सरभावो विय विक्खम्भितकिलेसस्स चित्तस्स मग्गेन परियोदपनन्ति।

    Seyyathāpītiādinā upamāvasena tassa kilesappahānaṃ ariyamagguppādañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhu eva. Rajananti nīlapītādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya, pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tassaṃyeva nisajjāyaṃ. Etenassa lahuvipassakatā tikkhapaññatā sukhapaṭipadakhippābhiññatā ca dassitā hoti. Virajantiādi vuttanayameva. Tatridaṃ upamāsaṃsandanaṃ – vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanasilā viya anupubbikathā, udakaṃ viya saddhā, udakena temetvā temetvā ūsagomayachārikakhārakehi kāḷakapadese sammadditvā vatthassa dhovanapayogo viya saddhāsinehena temetvā temetvā satisamādhipaññāhi dose sithile katvā sīlasutādividhinā cittassa sodhane vīriyārambho, tena payogena vatthe kāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti.

    २७. अस्सदूतेति आरुळ्हअस्से दूते। इद्धाभिसङ्खारन्ति इद्धिकिरियं। अभिसङ्खरेसीति अभिसङ्खरि, अकासीति अत्थो। किमत्थन्ति चे? उभिन्‍नं पटिलभितब्बविसेसन्तरायनिसेधनत्थं। यदि हि सो पुत्तं पस्सेय्य, पुत्तस्सपि अरहत्तप्पत्ति सेट्ठिस्सपि धम्मचक्खुपटिलाभो न सिया। अदिट्ठसच्‍चोपि हि ‘‘देहि ते मातुया जीवित’’न्ति याचन्तो कथञ्हि नाम विक्खेपं पटिबाहित्वा भगवतो धम्मदेसनानुसारेन ञाणं पेसेत्वा धम्मचक्खुं पटिलभेय्य, यसो च एवं तेन याचियमानो कथं तं विक्खेपं पटिबाहित्वा अरहत्ते पतिट्ठहेय्य।

    27.Assadūteti āruḷhaasse dūte. Iddhābhisaṅkhāranti iddhikiriyaṃ. Abhisaṅkharesīti abhisaṅkhari, akāsīti attho. Kimatthanti ce? Ubhinnaṃ paṭilabhitabbavisesantarāyanisedhanatthaṃ. Yadi hi so puttaṃ passeyya, puttassapi arahattappatti seṭṭhissapi dhammacakkhupaṭilābho na siyā. Adiṭṭhasaccopi hi ‘‘dehi te mātuyā jīvita’’nti yācanto kathañhi nāma vikkhepaṃ paṭibāhitvā bhagavato dhammadesanānusārena ñāṇaṃ pesetvā dhammacakkhuṃ paṭilabheyya, yaso ca evaṃ tena yāciyamāno kathaṃ taṃ vikkhepaṃ paṭibāhitvā arahatte patiṭṭhaheyya.

    एतदवोचाति भगवतो धम्मदेसनं अब्भनुमोदमानो एतं ‘‘अभिक्‍कन्तं भन्ते’’तिआदिवचनं अवोच। अभिक्‍कन्त-सद्दो चायमिध अब्भनुमोदने, तस्मा साधु साधु भन्तेति वुत्तं होति।

    Etadavocāti bhagavato dhammadesanaṃ abbhanumodamāno etaṃ ‘‘abhikkantaṃ bhante’’tiādivacanaṃ avoca. Abhikkanta-saddo cāyamidha abbhanumodane, tasmā sādhu sādhu bhanteti vuttaṃ hoti.

    ‘‘भये कोधे पसंसायं, तुरिते कोतूहलच्छरे।

    ‘‘Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;

    हासे सोके पसादे च, करे आमेडितं बुधो’’ति॥ –

    Hāse soke pasāde ca, kare āmeḍitaṃ budho’’ti. –

    इमिनाव लक्खणेन इध पसादवसेन पसंसावसेन चायं द्विक्खत्तुं वुत्तोति वेदितब्बो। सेय्यथापीतिआदिना चतूहि उपमाहि भगवतो देसनं थोमेति। तत्थ निक्‍कुज्‍जितन्ति अधोमुखठपितं, हेट्ठामुखजातं वा। उक्‍कुज्‍जेय्याति उपरिमुखं करेय्य। पटिच्छन्‍नन्ति तिणपण्णादिछादितं। विवरेय्याति उग्घाटेय्य। मूळ्हस्साति दिसामूळ्हस्स। मग्गं आचिक्खेय्याति हत्थे गहेत्वा ‘‘एस मग्गो’’ति वदेय्य। अन्धकारेति काळपक्खचातुद्दसी अड्ढरत्ति घनवनसण्डमेघपटलेहि चतुरङ्गतमे।

    Imināva lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Seyyathāpītiādinā catūhi upamāhi bhagavato desanaṃ thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā ‘‘esa maggo’’ti vadeyya. Andhakāreti kāḷapakkhacātuddasī aḍḍharatti ghanavanasaṇḍameghapaṭalehi caturaṅgatame.

    एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्‍नचित्तो पसन्‍नाकारं करोन्तो ‘‘एसाह’’न्तिआदिमाह। तत्थ एसाहन्ति एसो अहं। उपासकं मं भगवा धारेतूति मं भगवा ‘‘उपासको अय’’न्ति एवं धारेतु, जानातूति अत्थो। अज्‍जतग्गेति एत्थायं अग्ग-सद्दो आदिअत्थे, तस्मा अज्‍जतग्गेति अज्‍जतं आदिं कत्वाति एवमत्थो वेदितब्बो। अज्‍जतन्ति अज्‍जभावं। ‘‘अज्‍जदग्गे’’ति वा पाठो, -कारो पदसन्धिकरो, अज्‍ज अग्गं कत्वाति अत्थो। पाणुपेतन्ति पाणेहि उपेतं। याव मे जीवितं पवत्तति, ताव उपेतं, अनञ्‍ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भगवा धारेतु जानातु। अहञ्हि सचेपि मे तिखिणेन असिना सीसं छिन्देय्य, नेव बुद्धं ‘‘न बुद्धो’’ति वा, धम्मं ‘‘न धम्मो’’ति वा, सङ्घं ‘‘न सङ्घो’’ति वा वदेय्यन्ति एवं अत्तसन्‍निय्यातनेन सरणं अगमासि। एवं ‘‘अभिक्‍कन्त’’न्तिआदीनं अनुत्तानपदत्थो वेदितब्बो, वित्थारो पन हेट्ठा वेरञ्‍जकण्डवण्णनायं आगतोयेवाति इध न दस्सितो।

    Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto ‘‘esāha’’ntiādimāha. Tattha esāhanti eso ahaṃ. Upāsakaṃ maṃ bhagavā dhāretūti maṃ bhagavā ‘‘upāsako aya’’nti evaṃ dhāretu, jānātūti attho. Ajjataggeti etthāyaṃ agga-saddo ādiatthe, tasmā ajjataggeti ajjataṃ ādiṃ katvāti evamattho veditabbo. Ajjatanti ajjabhāvaṃ. ‘‘Ajjadagge’’ti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ. Yāva me jīvitaṃ pavattati, tāva upetaṃ, anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ ‘‘na buddho’’ti vā, dhammaṃ ‘‘na dhammo’’ti vā, saṅghaṃ ‘‘na saṅgho’’ti vā vadeyyanti evaṃ attasanniyyātanena saraṇaṃ agamāsi. Evaṃ ‘‘abhikkanta’’ntiādīnaṃ anuttānapadattho veditabbo, vitthāro pana heṭṭhā verañjakaṇḍavaṇṇanāyaṃ āgatoyevāti idha na dassito.

    २८. भूमिं पच्‍चवेक्खन्तस्साति अत्तना दिट्ठमत्थं पच्‍चवेक्खन्तस्स। इद्धाभिसङ्खारं पटिप्पस्सम्भेसीति यथा तं सेट्ठि गहपति तत्थ निसिन्‍नोव यसं कुलपुत्तं पस्सति, तथा अधिट्ठासीति अत्थो। अधिवासेतूति सम्पटिच्छतु। अज्‍जतनायाति यं मे तुम्हेसु सक्‍कारं करोतो अज्‍ज भविस्सति पुञ्‍ञञ्‍च पीतिपामोज्‍जञ्‍च, तदत्थाय। अधिवासेसि भगवा तुण्हीभावेनाति भगवा कायङ्गं वा वाचङ्गं वा अचोपेत्वा अब्भन्तरेयेव खन्तिं करोन्तो तुण्हीभावेन अधिवासेसि, सेट्ठिस्स अनुग्गहत्थं मनसाव सम्पटिच्छीति वुत्तं होति। ‘‘एहि भिक्खू’’ति भगवा अवोचाति तस्स किर इद्धिमयपत्तचीवरस्स उपनिस्सयं ओलोकेन्तो अनेकासु जातीसु चीवरादिअट्ठपरिक्खारदानं दिस्वा ‘‘एहि भिक्खू’’ति अवोच। सो तावदेव भण्डु कासाववसनो अट्ठहि भिक्खुपरिक्खारेहि सरीरे पटिमुक्‍केहेव वस्ससट्ठिकत्थेरो विय भगवन्तं नमस्समानोव निसीदि। यो हि चीवरादिके अट्ठ परिक्खारे पत्तचीवरमेव वा सोतापन्‍नादिअरियस्स पुथुज्‍जनस्सेव वा सीलसम्पन्‍नस्स दत्वा ‘‘इदं परिक्खारदानं अनागते एहिभिक्खुभावाय पच्‍चयो होतू’’ति पत्थनं पट्ठपेति, तस्स तं सति अधिकारसम्पत्तियं बुद्धानं सम्मुखीभावे इद्धिमयपरिक्खारलाभाय संवत्ततीति वेदितब्बं।

    28.Bhūmiṃ paccavekkhantassāti attanā diṭṭhamatthaṃ paccavekkhantassa. Iddhābhisaṅkhāraṃ paṭippassambhesīti yathā taṃ seṭṭhi gahapati tattha nisinnova yasaṃ kulaputtaṃ passati, tathā adhiṭṭhāsīti attho. Adhivāsetūti sampaṭicchatu. Ajjatanāyāti yaṃ me tumhesu sakkāraṃ karoto ajja bhavissati puññañca pītipāmojjañca, tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenāti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ karonto tuṇhībhāvena adhivāsesi, seṭṭhissa anuggahatthaṃ manasāva sampaṭicchīti vuttaṃ hoti. ‘‘Ehi bhikkhū’’ti bhagavā avocāti tassa kira iddhimayapattacīvarassa upanissayaṃ olokento anekāsu jātīsu cīvarādiaṭṭhaparikkhāradānaṃ disvā ‘‘ehi bhikkhū’’ti avoca. So tāvadeva bhaṇḍu kāsāvavasano aṭṭhahi bhikkhuparikkhārehi sarīre paṭimukkeheva vassasaṭṭhikatthero viya bhagavantaṃ namassamānova nisīdi. Yo hi cīvarādike aṭṭha parikkhāre pattacīvarameva vā sotāpannādiariyassa puthujjanasseva vā sīlasampannassa datvā ‘‘idaṃ parikkhāradānaṃ anāgate ehibhikkhubhāvāya paccayo hotū’’ti patthanaṃ paṭṭhapeti, tassa taṃ sati adhikārasampattiyaṃ buddhānaṃ sammukhībhāve iddhimayaparikkhāralābhāya saṃvattatīti veditabbaṃ.

    २९. पणीतेनाति उत्तमेन। सहत्थाति सहत्थेन। सन्तप्पेत्वाति सुट्ठु तप्पेत्वा, परिपुण्णं सुहितं यावदत्थं कत्वा। सम्पवारेत्वाति सुट्ठु पवारेत्वा, अलं अलन्ति हत्थसञ्‍ञाय पटिक्खिपापेत्वा। भुत्ताविन्ति भुत्तवन्तं । ओनीतपत्तपाणिन्ति पत्ततो ओनीतपाणिं, अपनीतहत्थन्ति वुत्तं होति। ‘‘ओनित्तपत्तपाणि’’न्तिपि पाठो, तस्सत्थो – ओनित्तं नानाभूतं विनाभूतं पत्तं पाणितो अस्साति ओनित्तपत्तपाणि, तं ओनित्तपत्तपाणिं, हत्थे च पत्तञ्‍च धोवित्वा एकमन्तं पत्तं निक्खिपित्वा निसिन्‍नन्ति अत्थो। एकमन्तं निसीदिंसूति भगवन्तं एवंभूतं ञत्वा एकस्मिं ओकासे निसीदिंसूति अत्थो। धम्मिया कथायातिआदीसु तङ्खणानुरूपाय धम्मिया कथाय दिट्ठधम्मिकसम्परायिकअत्थं सन्दस्सेत्वा कुसले च धम्मे समादपेत्वा तत्थ च नं समुत्तेजेत्वा सउस्साहं कत्वा ताय च सउस्साहताय अञ्‍ञेहि च विज्‍जमानगुणेहि सम्पहंसेत्वा धम्मरतनवस्सं वस्सित्वा उट्ठायासना पक्‍कामि।

    29.Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā, alaṃ alanti hatthasaññāya paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ . Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. ‘‘Onittapattapāṇi’’ntipi pāṭho, tassattho – onittaṃ nānābhūtaṃ vinābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇi, taṃ onittapattapāṇiṃ, hatthe ca pattañca dhovitvā ekamantaṃ pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdiṃsūti bhagavantaṃ evaṃbhūtaṃ ñatvā ekasmiṃ okāse nisīdiṃsūti attho. Dhammiyā kathāyātiādīsu taṅkhaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaatthaṃ sandassetvā kusale ca dhamme samādapetvā tattha ca naṃ samuttejetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi.

    यसस्स पब्बज्‍जाकथावण्णना निट्ठिता।

    Yasassa pabbajjākathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ७. पब्बज्‍जाकथा • 7. Pabbajjākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पब्बज्‍जाकथावण्णना • Pabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पब्बज्‍जाकथावण्णना • Pabbajjākathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact