Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    ९. नवमवग्गो

    9. Navamavaggo

    १. आनिसंसदस्सावीकथावण्णना

    1. Ānisaṃsadassāvīkathāvaṇṇanā

    ५४७. इदानि आनिसंसदस्सावीकथा नाम होति। तत्थ सकसमये सङ्खारे आदीनवतो निब्बानञ्‍च आनिसंसतो पस्सन्तस्स संयोजनप्पहानं होतीति निच्छयो। येसं पन तेसु द्वीसुपि एकंसिकवादं गहेत्वा ‘‘आनिसंसदस्साविनोव संयोजनप्पहानं होती’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्‍ञा इतरस्स। अथस्स ‘‘एकंसिकवादो तया गहितो, आदीनवोपि दट्ठब्बोयेवा’’ति विभागदस्सनत्थं सकवादी सङ्खारेतिआदिमाह।

    547. Idāni ānisaṃsadassāvīkathā nāma hoti. Tattha sakasamaye saṅkhāre ādīnavato nibbānañca ānisaṃsato passantassa saṃyojanappahānaṃ hotīti nicchayo. Yesaṃ pana tesu dvīsupi ekaṃsikavādaṃ gahetvā ‘‘ānisaṃsadassāvinova saṃyojanappahānaṃ hotī’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Athassa ‘‘ekaṃsikavādo tayā gahito, ādīnavopi daṭṭhabboyevā’’ti vibhāgadassanatthaṃ sakavādī saṅkhāretiādimāha.

    सङ्खारे च अनिच्‍चतो मनसिकरोति, निब्बाने च आनिसंसदस्सावी होतीति पञ्हस्मिं अयमधिप्पायो – आनिसंसदस्साविस्स संयोजनानं पहानं होतीति तेसं लद्धि। ननु सङ्खारे अनिच्‍चतो मनसिकरोतो संयोजना पहीयन्तीति च पुट्ठो आमन्ताति पटिजानाति। तेन ते सङ्खारे च अनिच्‍चतो मनसिकरोति, निब्बाने च आनिसंसदस्सावी होतीति इदं आपज्‍जति, किं सम्पटिच्छसि एतन्ति। ततो परवादी एकचित्तक्खणं सन्धाय पटिक्खिपति, दुतियं पुट्ठो नानाचित्तवसेन पटिजानाति। सकवादी पनस्स अधिप्पायं मद्दित्वा अनिच्‍चमनसिकारस्स आनिसंसदस्साविताय च एकतो पटिञ्‍ञातत्ता द्विन्‍नं फस्सानं द्विन्‍नं चित्तानं समोधानं होतीति पुच्छति। इतरो द्विन्‍नं समोधानं अपस्सन्तो पटिक्खिपति। दुक्खतोतिआदिपञ्हेसुपि एसेव नयो। किं पनेत्थ सन्‍निट्ठानं, किं अनिच्‍चादितो मनसिकरोतो संयोजना पहीयन्ति, उदाहु निब्बाने आनिसंसदस्साविस्स, उदाहु द्वेपि एकतो करोन्तस्साति। यदि ताव अनिच्‍चादितो मनसिकरोतो पहानं भवेय्य, विपस्सनाचित्तेनेव भवेय्य। अथ आनिसंसदस्साविनो, अनुस्सववसेन निब्बाने आनिसंसं पस्सन्तस्स विपस्सनाचित्तेनेव भवेय्य, अथ द्वेपि एकतो करोन्तस्स भवेय्य, द्विन्‍नं फस्सादीनं समोधानं भवेय्य। यस्मा पन अरियमग्गक्खणे अनिच्‍चादिमनसिकारस्स किच्‍चं निप्फत्तिं गच्छति पुन निच्‍चतोतिआदिगहणस्स अनुप्पत्तिधम्मभावतो, निब्बाने च पच्‍चक्खतोव आनिसंसदस्सनं इज्झति, तस्मा किच्‍चनिप्फत्तिवसेन अनिच्‍चादितो मनसिकरोतो आरम्मणं कत्वा पवत्तिवसेन च निब्बाने आनिसंसदस्साविस्स संयोजनानं पहानं होतीति वेदितब्बं।

    Saṅkhāreca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti pañhasmiṃ ayamadhippāyo – ānisaṃsadassāvissa saṃyojanānaṃ pahānaṃ hotīti tesaṃ laddhi. Nanu saṅkhāre aniccato manasikaroto saṃyojanā pahīyantīti ca puṭṭho āmantāti paṭijānāti. Tena te saṅkhāre ca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti idaṃ āpajjati, kiṃ sampaṭicchasi etanti. Tato paravādī ekacittakkhaṇaṃ sandhāya paṭikkhipati, dutiyaṃ puṭṭho nānācittavasena paṭijānāti. Sakavādī panassa adhippāyaṃ madditvā aniccamanasikārassa ānisaṃsadassāvitāya ca ekato paṭiññātattā dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti pucchati. Itaro dvinnaṃ samodhānaṃ apassanto paṭikkhipati. Dukkhatotiādipañhesupi eseva nayo. Kiṃ panettha sanniṭṭhānaṃ, kiṃ aniccādito manasikaroto saṃyojanā pahīyanti, udāhu nibbāne ānisaṃsadassāvissa, udāhu dvepi ekato karontassāti. Yadi tāva aniccādito manasikaroto pahānaṃ bhaveyya, vipassanācitteneva bhaveyya. Atha ānisaṃsadassāvino, anussavavasena nibbāne ānisaṃsaṃ passantassa vipassanācitteneva bhaveyya, atha dvepi ekato karontassa bhaveyya, dvinnaṃ phassādīnaṃ samodhānaṃ bhaveyya. Yasmā pana ariyamaggakkhaṇe aniccādimanasikārassa kiccaṃ nipphattiṃ gacchati puna niccatotiādigahaṇassa anuppattidhammabhāvato, nibbāne ca paccakkhatova ānisaṃsadassanaṃ ijjhati, tasmā kiccanipphattivasena aniccādito manasikaroto ārammaṇaṃ katvā pavattivasena ca nibbāne ānisaṃsadassāvissa saṃyojanānaṃ pahānaṃ hotīti veditabbaṃ.

    ५४८. निब्बाने सुखानुपस्सीति सुत्तं निब्बाने सुखानुपस्सनादिभावमेव साधेति, न आनिसंसदस्सावितामत्तेन संयोजनानं पहानं। तस्मा आभतम्पि अनाभतसदिसमेवाति।

    548. Nibbāne sukhānupassīti suttaṃ nibbāne sukhānupassanādibhāvameva sādheti, na ānisaṃsadassāvitāmattena saṃyojanānaṃ pahānaṃ. Tasmā ābhatampi anābhatasadisamevāti.

    आनिसंसदस्सावीकथावण्णना।

    Ānisaṃsadassāvīkathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (८४) १. आनिसंसदस्सावीकथा • (84) 1. Ānisaṃsadassāvīkathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. आनिसंसदस्सावीकथावण्णना • 1. Ānisaṃsadassāvīkathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. आनिसंसदस्सावीकथावण्णना • 1. Ānisaṃsadassāvīkathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact