Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ९. नवमवग्गो

    9. Navamavaggo

    (८४) १. आनिसंसदस्सावीकथा

    (84) 1. Ānisaṃsadassāvīkathā

    ५४७. आनिसंसदस्साविस्स संयोजनानं पहानन्ति? आमन्ता। ननु सङ्खारे अनिच्‍चतो मनसिकरोतो संयोजना पहीयन्तीति? आमन्ता। हञ्‍चि सङ्खारे अनिच्‍चतो मनसिकरोतो संयोजना पहीयन्ति, नो च वत रे वत्तब्बे – ‘‘आनिसंसदस्साविस्स संयोजनानं पहान’’न्ति।

    547. Ānisaṃsadassāvissa saṃyojanānaṃ pahānanti? Āmantā. Nanu saṅkhāre aniccato manasikaroto saṃyojanā pahīyantīti? Āmantā. Hañci saṅkhāre aniccato manasikaroto saṃyojanā pahīyanti, no ca vata re vattabbe – ‘‘ānisaṃsadassāvissa saṃyojanānaṃ pahāna’’nti.

    ननु सङ्खारे दुक्खतो…पे॰… रोगतो… गण्डतो… सल्‍लतो… अघतो… आबाधतो… परतो… पलोकतो… ईतितो… उपद्दवतो… भयतो… उपसग्गतो… चलतो… पभङ्गुतो… अद्धुवतो… अताणतो… अलेणतो… असरणतो… असरणीभूततो… रित्ततो… तुच्छतो… सुञ्‍ञतो… अनत्ततो… आदीनवतो…पे॰… विपरिणामधम्मतो मनसिकरोतो संयोजना पहीयन्तीति? आमन्ता। हञ्‍चि सङ्खारे विपरिणामधम्मतो मनसिकरोतो संयोजना पहीयन्ति, नो च वत रे वत्तब्बे – ‘‘आनिसंसदस्साविस्स संयोजनानं पहान’’न्ति।

    Nanu saṅkhāre dukkhato…pe… rogato… gaṇḍato… sallato… aghato… ābādhato… parato… palokato… ītito… upaddavato… bhayato… upasaggato… calato… pabhaṅguto… addhuvato… atāṇato… aleṇato… asaraṇato… asaraṇībhūtato… rittato… tucchato… suññato… anattato… ādīnavato…pe… vipariṇāmadhammato manasikaroto saṃyojanā pahīyantīti? Āmantā. Hañci saṅkhāre vipariṇāmadhammato manasikaroto saṃyojanā pahīyanti, no ca vata re vattabbe – ‘‘ānisaṃsadassāvissa saṃyojanānaṃ pahāna’’nti.

    सङ्खारे च अनिच्‍चतो मनसि करोति निब्बाने च आनिसंसदस्सावी होतीति? न हेवं वत्तब्बे…पे॰… सङ्खारे च अनिच्‍चतो मनसि करोति निब्बाने च आनिसंसदस्सावी होतीति? आमन्ता। द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰… सङ्खारे च दुक्खतो…पे॰… विपरिणामधम्मतो मनसि करोति निब्बाने च आनिसंसदस्सावी होतीति? न हेवं वत्तब्बे…पे॰… सङ्खारे च विपरिणामधम्मतो मनसि करोति निब्बाने च आनिसंसदस्सावी होतीति? आमन्ता । द्विन्‍नं फस्सानं…पे॰… द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Saṅkhāre ca aniccato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Na hevaṃ vattabbe…pe… saṅkhāre ca aniccato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… saṅkhāre ca dukkhato…pe… vipariṇāmadhammato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Na hevaṃ vattabbe…pe… saṅkhāre ca vipariṇāmadhammato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Āmantā . Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    ५४८. न वत्तब्बं – ‘‘आनिसंसदस्साविस्स संयोजनानं पहान’’न्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु निब्बाने सुखानुपस्सी विहरति सुखसञ्‍ञी सुखपटिसंवेदी, सततं समितं अब्बोकिण्णं चेतसा अधिमुच्‍चमानो पञ्‍ञाय परियोगाहमानो’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि आनिसंसदस्साविस्स संयोजनानं पहानन्ति।

    548. Na vattabbaṃ – ‘‘ānisaṃsadassāvissa saṃyojanānaṃ pahāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī, satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno’’ti 2! Attheva suttantoti? Āmantā. Tena hi ānisaṃsadassāvissa saṃyojanānaṃ pahānanti.

    आनिसंसदस्सावीकथा निट्ठिता।

    Ānisaṃsadassāvīkathā niṭṭhitā.







    Footnotes:
    1. अ॰ नि॰ ७.१९
    2. a. ni. 7.19



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १. आनिसंसदस्सावीकथावण्णना • 1. Ānisaṃsadassāvīkathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. आनिसंसदस्सावीकथावण्णना • 1. Ānisaṃsadassāvīkathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. आनिसंसदस्सावीकथावण्णना • 1. Ānisaṃsadassāvīkathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact