Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ६. अञ्‍ञातकविञ्‍ञत्तिसिक्खापदवण्णना

    6. Aññātakaviññattisikkhāpadavaṇṇanā

    ५१५. छट्ठे पतिकिट्ठोति निहीनो, लामकोति अत्थो। लोलजातिकोति लोलसभावो। पटुयेव पट्टो। तेनाह ‘‘छेको’’तिआदि। किस्मिं वियाति एत्थ ‘‘किस्मिं विया’’ति निपातवसेन समानत्थं ‘‘किंसु विया’’ति निपातपदन्ति आह ‘‘किंसु विया’’ति, किं वियाति अत्थो, दुक्खं वियाति अधिप्पायो। तेनाह ‘‘किलेसो विया’’तिआदि। धम्मवसेन उपचारवसेन निमन्तना धम्मनिमन्तनाति पाळिपदस्स अत्थो वेदितब्बो। सचे पन ‘‘वदेय्याथ, भन्ते, येनत्थो’’ति इदं सच्‍चमेव वुत्तं सिया, पवारितोयेव होति। यस्मा पन पवारेत्वापि अदातुकामो अप्पवारितट्ठानेयेव तिट्ठति, तस्मा भगवा पवारितापवारितभावं अविचारेत्वा ‘‘ञातको ते, उपनन्द, अञ्‍ञातको’’ति ञातकअञ्‍ञातकभावंयेव विचारेसि। मुसिंसूति विलुम्पिंसु।

    515. Chaṭṭhe patikiṭṭhoti nihīno, lāmakoti attho. Lolajātikoti lolasabhāvo. Paṭuyeva paṭṭo. Tenāha ‘‘cheko’’tiādi. Kismiṃ viyāti ettha ‘‘kismiṃ viyā’’ti nipātavasena samānatthaṃ ‘‘kiṃsu viyā’’ti nipātapadanti āha ‘‘kiṃsu viyā’’ti, kiṃ viyāti attho, dukkhaṃ viyāti adhippāyo. Tenāha ‘‘kileso viyā’’tiādi. Dhammavasena upacāravasena nimantanā dhammanimantanāti pāḷipadassa attho veditabbo. Sace pana ‘‘vadeyyātha, bhante, yenattho’’ti idaṃ saccameva vuttaṃ siyā, pavāritoyeva hoti. Yasmā pana pavāretvāpi adātukāmo appavāritaṭṭhāneyeva tiṭṭhati, tasmā bhagavā pavāritāpavāritabhāvaṃ avicāretvā ‘‘ñātako te, upananda, aññātako’’ti ñātakaaññātakabhāvaṃyeva vicāresi. Musiṃsūti vilumpiṃsu.

    ५१७. अनुपुब्बकथाति अनुपुब्बेन विनिच्छयकथा। सेसपरिक्खारानं सद्धिविहारिकेहि गहितत्ता निवासनपारुपनमत्तमेव अवसिट्ठन्ति आह ‘‘निवासनपारुपनमत्तंयेव हरित्वा’’ति। सद्धिविहारिकानं ताव आगमनस्स वा अनागमनस्स वा अजाननताय वुत्तं ‘‘थेरेहि नेव ताव…पे॰… भञ्‍जितब्ब’’न्ति। परेसम्पि अत्थाय लभन्तीति अत्तनो चीवरं ददमाना सयं साखाभङ्गेन पटिच्छादेन्तीति तेसं अत्थायपि भञ्‍जितुं लभन्ति। ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्ब’’न्ति वचनतो ईदिसेसु भूतगामपातब्यतापि अनुञ्‍ञातायेव होतीति आह – ‘‘नेव भूतगामपातब्यताय पाचित्तियं होती’’ति। न तेसं धारणे दुक्‍कटन्ति तेसं तित्थियद्धजानं धारणेपि दुक्‍कटं नत्थि।

    517.Anupubbakathāti anupubbena vinicchayakathā. Sesaparikkhārānaṃ saddhivihārikehi gahitattā nivāsanapārupanamattameva avasiṭṭhanti āha ‘‘nivāsanapārupanamattaṃyeva haritvā’’ti. Saddhivihārikānaṃ tāva āgamanassa vā anāgamanassa vā ajānanatāya vuttaṃ ‘‘therehi neva tāva…pe… bhañjitabba’’nti. Paresampi atthāya labhantīti attano cīvaraṃ dadamānā sayaṃ sākhābhaṅgena paṭicchādentīti tesaṃ atthāyapi bhañjituṃ labhanti. ‘‘Tiṇena vā paṇṇena vā paṭicchādetvā āgantabba’’nti vacanato īdisesu bhūtagāmapātabyatāpi anuññātāyeva hotīti āha – ‘‘neva bhūtagāmapātabyatāya pācittiyaṃ hotī’’ti. Na tesaṃ dhāraṇe dukkaṭanti tesaṃ titthiyaddhajānaṃ dhāraṇepi dukkaṭaṃ natthi.

    यानि च नेसं वत्थानि देन्तीति सम्बन्धो। थेरानं सयमेव दिन्‍नत्ता वुत्तं ‘‘अच्छिन्‍नचीवरट्ठाने ठितत्ता’’ति। यदि लद्धिं गण्हाति, तित्थियपक्‍कन्तको नाम होति, तस्मा वुत्तं ‘‘लद्धिं अग्गहेत्वा’’ति। ‘‘नो चे होति सङ्घस्स विहारचीवरं वा…पे॰… आपत्ति दुक्‍कटस्सा’’ति इमिना अन्तरामग्गे पविट्ठविहारतो निक्खमित्वा अञ्‍ञत्थ अत्तनो अभिरुचितट्ठानं गच्छन्तस्स दुक्‍कटं वुत्तं। इमिना च ‘‘यं आवासं पठमं उपगच्छती’’ति वुत्तं अन्तरामग्गे ठितविहारम्पि सचे नग्गो हुत्वा गच्छति, दुक्‍कटमेवाति वेदितब्बं। यदि एवं तत्थ कस्मा न वुत्तन्ति चे? अनोकासत्ता। तत्थ हि ‘‘अनुजानामि, भिक्खवे, अच्छिन्‍नचीवरस्स वा…पे॰… चीवरं विञ्‍ञापेतु’’न्ति इमिना सम्बन्धेन सङ्घिकम्पि चीवरं निवासेतुं पारुपितुञ्‍च अनुजानन्तो ‘‘यं आवासं पठमं…पे॰… गहेत्वा पारुपितु’’न्ति आह, तस्मा तत्थ अनोकासत्ता दुक्‍कटं न वुत्तं।

    Yāni ca nesaṃ vatthāni dentīti sambandho. Therānaṃ sayameva dinnattā vuttaṃ ‘‘acchinnacīvaraṭṭhāne ṭhitattā’’ti. Yadi laddhiṃ gaṇhāti, titthiyapakkantako nāma hoti, tasmā vuttaṃ ‘‘laddhiṃ aggahetvā’’ti. ‘‘No ce hoti saṅghassa vihāracīvaraṃ vā…pe… āpatti dukkaṭassā’’ti iminā antarāmagge paviṭṭhavihārato nikkhamitvā aññattha attano abhirucitaṭṭhānaṃ gacchantassa dukkaṭaṃ vuttaṃ. Iminā ca ‘‘yaṃ āvāsaṃ paṭhamaṃ upagacchatī’’ti vuttaṃ antarāmagge ṭhitavihārampi sace naggo hutvā gacchati, dukkaṭamevāti veditabbaṃ. Yadi evaṃ tattha kasmā na vuttanti ce? Anokāsattā. Tattha hi ‘‘anujānāmi, bhikkhave, acchinnacīvarassa vā…pe… cīvaraṃ viññāpetu’’nti iminā sambandhena saṅghikampi cīvaraṃ nivāsetuṃ pārupituñca anujānanto ‘‘yaṃ āvāsaṃ paṭhamaṃ…pe… gahetvā pārupitu’’nti āha, tasmā tattha anokāsattā dukkaṭaṃ na vuttaṃ.

    विहारचीवरन्ति सेनासनचीवरं। चिमिलिकाहीति पटपिलोतिकाहि। तस्स उपरीति भूमत्थरणस्स उपरि। विदेसगतेनाति अञ्‍ञं चीवरं अलभित्वा विदेसगतेन। एकस्मिं…पे॰… ठपेतब्बन्ति एत्थ ‘‘लेसेन गहेत्वा अगतत्ता ठपेन्तेन च सङ्घिकपरिभोगेनेव ठपितत्ता अञ्‍ञस्मिं सेनासने नियमितम्पि अञ्‍ञत्थ ठपेतुं वट्टती’’ति वदन्ति। परिभोगेनेवाति अञ्‍ञं चीवरं अलभित्वा परिभुञ्‍जनेन।

    Vihāracīvaranti senāsanacīvaraṃ. Cimilikāhīti paṭapilotikāhi. Tassa uparīti bhūmattharaṇassa upari. Videsagatenāti aññaṃ cīvaraṃ alabhitvā videsagatena. Ekasmiṃ…pe… ṭhapetabbanti ettha ‘‘lesena gahetvā agatattā ṭhapentena ca saṅghikaparibhogeneva ṭhapitattā aññasmiṃ senāsane niyamitampi aññattha ṭhapetuṃ vaṭṭatī’’ti vadanti. Paribhogenevāti aññaṃ cīvaraṃ alabhitvā paribhuñjanena.

    ५१९-५२१. परिभोगजिण्णन्ति यथा तेन चीवरेन सरीरं पटिच्छादेतुं न सक्‍का, एवं जिण्णं। कप्पियवोहारेनाति कयविक्‍कयापत्तितो मोचनत्थं वुत्तं। ‘‘विञ्‍ञापेन्तस्सा’’ति इमस्सेव अत्थं विभावेति ‘‘चेतापेन्तस्स परिवत्तापेन्तस्सा’’ति। अत्तनो धनेन हि विञ्‍ञापनं नाम परिवत्तनमेवाति अधिप्पायो। सङ्घवसेन पवारितानं विञ्‍ञापने वत्तं दस्सेति ‘‘पमाणमेव वट्टती’’ति। सङ्घवसेन हि पवारिते सब्बेसं साधारणत्ता अधिकं विञ्‍ञापेतुं न वट्टति। यं यं पवारेतीति यं यं चीवरादिं दस्सामीति पवारेति। विञ्‍ञापनकिच्‍चं नत्थीति विना विञ्‍ञत्तिया दीयमानत्ता विञ्‍ञापेत्वा किं करिस्सतीति अधिप्पायो। अञ्‍ञस्सत्थायाति एत्थापि ‘‘ञातकानं पवारितान’’न्ति इदं अनुवत्ततियेवाति आह ‘‘अत्तनो ञातकपवारिते’’तिआदि। विकप्पनुपगचीवरता, समयाभावो, अञ्‍ञातकविञ्‍ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि।

    519-521.Paribhogajiṇṇanti yathā tena cīvarena sarīraṃ paṭicchādetuṃ na sakkā, evaṃ jiṇṇaṃ. Kappiyavohārenāti kayavikkayāpattito mocanatthaṃ vuttaṃ. ‘‘Viññāpentassā’’ti imasseva atthaṃ vibhāveti ‘‘cetāpentassa parivattāpentassā’’ti. Attano dhanena hi viññāpanaṃ nāma parivattanamevāti adhippāyo. Saṅghavasena pavāritānaṃ viññāpane vattaṃ dasseti ‘‘pamāṇameva vaṭṭatī’’ti. Saṅghavasena hi pavārite sabbesaṃ sādhāraṇattā adhikaṃ viññāpetuṃ na vaṭṭati. Yaṃ yaṃ pavāretīti yaṃ yaṃ cīvarādiṃ dassāmīti pavāreti. Viññāpanakiccaṃ natthīti vinā viññattiyā dīyamānattā viññāpetvā kiṃ karissatīti adhippāyo. Aññassatthāyāti etthāpi ‘‘ñātakānaṃ pavāritāna’’nti idaṃ anuvattatiyevāti āha ‘‘attano ñātakapavārite’’tiādi. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

    अञ्‍ञातकविञ्‍ञत्तिसिक्खापदवण्णना निट्ठिता।

    Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ६. अञ्‍ञातकविञ्‍ञत्तिसिक्खापदं • 6. Aññātakaviññattisikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ६. अञ्‍ञातकविञ्‍ञत्तिसिक्खापदवण्णना • 6. Aññātakaviññattisikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ६. अञ्‍ञातकविञ्‍ञत्तिसिक्खापदवण्णना • 6. Aññātakaviññattisikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ६. अञ्‍ञातकविञ्‍ञत्तिसिक्खापदवण्णना • 6. Aññātakaviññattisikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact