Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अञ्‍ञत्रपरिभोगपटिक्खेपादिकथावण्णना

    Aññatraparibhogapaṭikkhepādikathāvaṇṇanā

    ३२४. चक्‍कलिकन्ति कम्बलादीहि वेठेत्वा चक्‍कसण्ठानेन पादपुञ्छनयोग्गं कतं। परिभण्डकता भूमि नाम सण्हमत्तिकाहि कता काळवण्णादिभूमि। सेनासनं मञ्‍चपीठादि। तथेव वळञ्‍जेतुं वट्टतीति अञ्‍ञेहि आवासिकभिक्खूहि परिभुत्तनीहारेन परिभुञ्‍जितुं वट्टति। ‘‘नेवासिका पकतिया अनत्थताय भूमिया ठपेन्ति चे, तेसम्पि अनापत्तियेवा’’ति गण्ठिपदेसु वुत्तं। द्वारम्पीतिआदिना वुत्तद्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बा। लोमेसूति लोमेसु फुसन्तेसु।

    324.Cakkalikanti kambalādīhi veṭhetvā cakkasaṇṭhānena pādapuñchanayoggaṃ kataṃ. Paribhaṇḍakatā bhūmi nāma saṇhamattikāhi katā kāḷavaṇṇādibhūmi. Senāsanaṃ mañcapīṭhādi. Tatheva vaḷañjetuṃ vaṭṭatīti aññehi āvāsikabhikkhūhi paribhuttanīhārena paribhuñjituṃ vaṭṭati. ‘‘Nevāsikā pakatiyā anatthatāya bhūmiyā ṭhapenti ce, tesampi anāpattiyevā’’ti gaṇṭhipadesu vuttaṃ. Dvārampītiādinā vuttadvāravātapānādayo aparikammakatāpi na apassayitabbā. Lomesūti lomesu phusantesu.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / अञ्‍ञत्रपरिभोगपटिक्खेपादि • Aññatraparibhogapaṭikkhepādi

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / अञ्‍ञत्रपटिभोगपटिक्खेपादिकथा • Aññatrapaṭibhogapaṭikkhepādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / नवकम्मदानकथावण्णना • Navakammadānakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अञ्‍ञत्रपरिभोगपटिक्खेपादिकथावण्णना • Aññatraparibhogapaṭikkhepādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / अञ्‍ञत्रपरिभोगपटिक्खेपादिकथा • Aññatraparibhogapaṭikkhepādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact