Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सङ्घभत्तादिअनुजाननकथावण्णना

    Saṅghabhattādianujānanakathāvaṇṇanā

    ३२५. उद्देसभत्तं निमन्तनन्ति इमं वोहारं पत्तानीति एत्थ इति-सद्दो आदिअत्थो, ‘‘उद्देसभत्तं निमन्तन’’न्तिआदिवोहारं पत्तानीति अयमेत्थ अत्थो। तम्पि अन्तो कत्वाति आयतिं भिक्खूनं कुक्‍कुच्‍चविनोदनत्थाय तम्पि सङ्घभत्तं अन्तो कत्वा।

    325.Uddesabhattaṃnimantananti imaṃ vohāraṃ pattānīti ettha iti-saddo ādiattho, ‘‘uddesabhattaṃ nimantana’’ntiādivohāraṃ pattānīti ayamettha attho. Tampi anto katvāti āyatiṃ bhikkhūnaṃ kukkuccavinodanatthāya tampi saṅghabhattaṃ anto katvā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / सङ्घभत्तादिअनुजाननं • Saṅghabhattādianujānanaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / सङ्घभत्तादिअनुजाननकथा • Saṅghabhattādianujānanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उद्देसभत्तकथावण्णना • Uddesabhattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सङ्घभत्तादिअनुजाननकथावण्णना • Saṅghabhattādianujānanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / सङ्घभत्तादिअनुजाननकथा • Saṅghabhattādianujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact