Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उद्देसभत्तकथावण्णना

    Uddesabhattakathāvaṇṇanā

    अत्तनो विहारद्वारेति विहारस्स द्वारकोट्ठकसमीपं सन्धाय वुत्तं। भोजनसालायाति भत्तुद्देसट्ठानभूताय भोजनसालाय। ‘‘दिन्‍नं पना’’ति वत्वा यथा सो दायको देति, तं विधिं दस्सेतुं ‘‘सङ्घतो भन्ते’’तिआदिमाह। अन्तरघरेति अन्तोगेहे। अन्तोउपचारगतानन्ति एत्थ गामद्वारवीथिचतुक्‍केसु द्वादसहत्थब्भन्तरं अन्तोउपचारो नाम। अन्तरघरस्स उपचारे पन लब्भमानविसेसं दस्सेतुं ‘‘घरूपचारो चेत्था’’तिआदिमाह। एकवळञ्‍जन्ति एकेन द्वारेन वळञ्‍जितब्बं। नानानिवेसनेसूति नानाकुलस्स निवेसनेसु। लज्‍जी पेसलो अगतिगमनं वज्‍जेत्वा मेधावी च उपपरिक्खित्वा उद्दिसिस्सतीति आह ‘‘पेसलो लज्‍जी मेधावी इच्छितब्बो’’ति। निसिन्‍नस्सपि निद्दायन्तस्सपीति अनादरे सामिवचनं। तिचीवरपरिवारन्ति एत्थ ‘‘उदकपत्तलाभी विय अञ्‍ञोपि उद्देसभत्तं अलभित्वा वत्थादिमनेकप्पकारकं लभति चे, तस्सेव त’’न्ति गण्ठिपदेसु वुत्तं। अत्तनो रुचिवसेन यं किञ्‍चि वत्वा आहरितुं विस्सज्‍जितत्ता विस्सट्ठदूतो नाम। यं इच्छतीति ‘‘उद्देसपत्तं देथा’’तिआदीनि वदन्तो यं इच्छति। पुच्छासभागेनाति पुच्छासदिसेन।

    Attano vihāradvāreti vihārassa dvārakoṭṭhakasamīpaṃ sandhāya vuttaṃ. Bhojanasālāyāti bhattuddesaṭṭhānabhūtāya bhojanasālāya. ‘‘Dinnaṃ panā’’ti vatvā yathā so dāyako deti, taṃ vidhiṃ dassetuṃ ‘‘saṅghato bhante’’tiādimāha. Antaraghareti antogehe. Antoupacāragatānanti ettha gāmadvāravīthicatukkesu dvādasahatthabbhantaraṃ antoupacāro nāma. Antaragharassa upacāre pana labbhamānavisesaṃ dassetuṃ ‘‘gharūpacāro cetthā’’tiādimāha. Ekavaḷañjanti ekena dvārena vaḷañjitabbaṃ. Nānānivesanesūti nānākulassa nivesanesu. Lajjī pesalo agatigamanaṃ vajjetvā medhāvī ca upaparikkhitvā uddisissatīti āha ‘‘pesalo lajjī medhāvī icchitabbo’’ti. Nisinnassapi niddāyantassapīti anādare sāmivacanaṃ. Ticīvaraparivāranti ettha ‘‘udakapattalābhī viya aññopi uddesabhattaṃ alabhitvā vatthādimanekappakārakaṃ labhati ce, tasseva ta’’nti gaṇṭhipadesu vuttaṃ. Attano rucivasena yaṃ kiñci vatvā āharituṃ vissajjitattā vissaṭṭhadūto nāma. Yaṃ icchatīti ‘‘uddesapattaṃ dethā’’tiādīni vadanto yaṃ icchati. Pucchāsabhāgenāti pucchāsadisena.

    ‘‘एका कूटट्ठितिका नाम होती’’ति वत्वा तमेव ठितिकं विभावेन्तो ‘‘रञ्‍ञो वा ही’’तिआदिमाह। अञ्‍ञेहि उद्देसभत्तेहि अमिस्सेत्वा विसुंयेव ठितिकाय गहेतब्बत्ता ‘‘एकचारिकभत्तानी’’ति वुत्तं। थेय्याय हरन्तीति पत्तहारका हरन्ति। गीवा होतीति आणापकस्स गीवा होति। ‘‘मनुस्सानं वचनं कातुं वट्टती’’ति गच्छन्तीति ‘‘मनुस्सानं वचनं कातुं वट्टती’’ति तेन भिक्खुना वुत्ता गच्छन्ति। अकतभागो नामाति आगन्तुकभागो नाम। ‘‘सब्बो सङ्घो परिभुञ्‍जतू’’ति वुत्तेति एत्थ ‘‘पठममेव ‘सब्बं सङ्घिकं पत्तं देथा’ति वत्वा पच्छा ‘सब्बो सङ्घो परिभुञ्‍जतू’ति अवुत्तेपि भाजेत्वाव परिभुञ्‍जितब्ब’’न्ति गण्ठिपदेसु वुत्तं।

    ‘‘Ekā kūṭaṭṭhitikā nāma hotī’’ti vatvā tameva ṭhitikaṃ vibhāvento ‘‘rañño vā hī’’tiādimāha. Aññehi uddesabhattehi amissetvā visuṃyeva ṭhitikāya gahetabbattā ‘‘ekacārikabhattānī’’ti vuttaṃ. Theyyāya harantīti pattahārakā haranti. Gīvā hotīti āṇāpakassa gīvā hoti. ‘‘Manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti gacchantīti ‘‘manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti tena bhikkhunā vuttā gacchanti. Akatabhāgo nāmāti āgantukabhāgo nāma. ‘‘Sabbo saṅgho paribhuñjatū’’tivutteti ettha ‘‘paṭhamameva ‘sabbaṃ saṅghikaṃ pattaṃ dethā’ti vatvā pacchā ‘sabbo saṅgho paribhuñjatū’ti avuttepi bhājetvāva paribhuñjitabba’’nti gaṇṭhipadesu vuttaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact