Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    निमन्तनभत्तकथावण्णना

    Nimantanabhattakathāvaṇṇanā

    ‘‘एत्तके भिक्खू सङ्घतो उद्दिसित्वा देथा’’तिआदीनि अवत्वा ‘‘एत्तकानं भिक्खूनं भत्तं गण्हथा’’ति वत्वा दिन्‍नं सङ्घिकं निमन्तनं नाम। पिण्डपातिकानम्पि वट्टतीति भिक्खापरियायेन वुत्तत्ता वट्टति। पटिपाटियाति लद्धपटिपाटिया। विच्छिन्दित्वाति ‘‘भत्तं गण्हथा’’ति पदं अवत्वा। तेनेवाह ‘‘भत्तन्ति अवदन्तेना’’ति। आलोपसङ्खेपेनाति एकेकपिण्डवसेन। अयञ्‍च नयो निमन्तनेयेव, न उद्देसभत्ते। तत्थ हि एकस्स पहोनकप्पमाणंयेव भाजेतब्बं, तस्मा उद्देसभत्ते आलोपट्ठितिका नाम नत्थि। अच्छतीति तिट्ठति। ‘‘एकवारन्ति याव तस्मिं आवासे वसन्ति भिक्खू, सब्बे लभन्ती’’ति गण्ठिपदेसु वुत्तं। अयं पनेत्थ अधिप्पायो – एकवारन्ति न एकदिवसं सन्धाय वुत्तं, यत्तका पन भिक्खू तस्मिं आवासे वसन्ति, ते सब्बे। एकस्मिं दिवसे गहितभिक्खू अञ्‍ञदा अग्गहेत्वा याव एकवारं सब्बे भिक्खू भोजिता होन्ति, ताव ये जानन्ति, ते गहेत्वा गन्तब्बन्ति।

    ‘‘Ettake bhikkhū saṅghato uddisitvā dethā’’tiādīni avatvā ‘‘ettakānaṃ bhikkhūnaṃ bhattaṃ gaṇhathā’’ti vatvā dinnaṃ saṅghikaṃ nimantanaṃ nāma. Piṇḍapātikānampi vaṭṭatīti bhikkhāpariyāyena vuttattā vaṭṭati. Paṭipāṭiyāti laddhapaṭipāṭiyā. Vicchinditvāti ‘‘bhattaṃ gaṇhathā’’ti padaṃ avatvā. Tenevāha ‘‘bhattanti avadantenā’’ti. Ālopasaṅkhepenāti ekekapiṇḍavasena. Ayañca nayo nimantaneyeva, na uddesabhatte. Tattha hi ekassa pahonakappamāṇaṃyeva bhājetabbaṃ, tasmā uddesabhatte ālopaṭṭhitikā nāma natthi. Acchatīti tiṭṭhati. ‘‘Ekavāranti yāva tasmiṃ āvāse vasanti bhikkhū, sabbe labhantī’’ti gaṇṭhipadesu vuttaṃ. Ayaṃ panettha adhippāyo – ekavāranti na ekadivasaṃ sandhāya vuttaṃ, yattakā pana bhikkhū tasmiṃ āvāse vasanti, te sabbe. Ekasmiṃ divase gahitabhikkhū aññadā aggahetvā yāva ekavāraṃ sabbe bhikkhū bhojitā honti, tāva ye jānanti, te gahetvā gantabbanti.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact