Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ९. राजवग्गो

    9. Rājavaggo

    १. अन्तेपुरसिक्खापदवण्णना

    1. Antepurasikkhāpadavaṇṇanā

    ४९७-४९९. राजवग्गस्स पठमसिक्खापदे अट्ठकथायं सब्बं उत्तानत्थमेव। पाळियं पन अयमनुत्तानपदत्थो। कतं वा करिस्सन्ति वाति मेथुनवीतिक्‍कमनं कतं वा करिस्सन्ति वा। इमेसन्ति पदं विभत्तिविपरिणामं कत्वा उभयत्थ योजेतब्बं ‘‘इमेहि कतं इमे करिस्सन्ती’’ति। रतनन्ति मणिरतनादीसु यंकिञ्‍चि। उभतोति द्वीहि पक्खेहि। ‘‘उभतो सुजातो’’ति एत्तके वुत्ते येहि केहिचि द्वीहि भागेहि सुजातता विञ्‍ञायेय्य, सुजात-सद्दो च ‘‘सुजातो चारुदस्सनो’’तिआदीसु आरोहसम्पत्तिपरियायोति जातिवसेनेव सुजाततं विभावेतुं ‘‘मातितो च पितितो चा’’ति वुत्तं। अनोरसपुत्तवसेनपि लोके मातुपितुसमञ्‍ञा दिस्सति, इध पन सा ओरसपुत्तवसेनेव इच्छिताति दस्सेतुं ‘‘संसुद्धगहणिको’’ति वुत्तं। गब्भं गण्हाति धारेतीति गहणी, गब्भासयसञ्‍ञितो मातुकुच्छिप्पदेसो। संसुद्धा गहणी अस्साति संसुद्धगहणिको, संसुद्धा तस्स मातुकुच्छीति वुत्तं होति। ‘‘समवेपाकिनिया गहणिया’’ति एत्थ पन यथाभुत्तस्स आहारस्स विपाचनवसेन गण्हनतो अछड्डनतो कम्मजतेजोधातु ‘‘गहणी’’ति वुच्‍चति।

    497-499. Rājavaggassa paṭhamasikkhāpade aṭṭhakathāyaṃ sabbaṃ uttānatthameva. Pāḷiyaṃ pana ayamanuttānapadattho. Kataṃ vā karissanti vāti methunavītikkamanaṃ kataṃ vā karissanti vā. Imesanti padaṃ vibhattivipariṇāmaṃ katvā ubhayattha yojetabbaṃ ‘‘imehi kataṃ ime karissantī’’ti. Ratananti maṇiratanādīsu yaṃkiñci. Ubhatoti dvīhi pakkhehi. ‘‘Ubhato sujāto’’ti ettake vutte yehi kehici dvīhi bhāgehi sujātatā viññāyeyya, sujāta-saddo ca ‘‘sujāto cārudassano’’tiādīsu ārohasampattipariyāyoti jātivaseneva sujātataṃ vibhāvetuṃ ‘‘mātito ca pitito cā’’ti vuttaṃ. Anorasaputtavasenapi loke mātupitusamaññā dissati, idha pana sā orasaputtavaseneva icchitāti dassetuṃ ‘‘saṃsuddhagahaṇiko’’ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, gabbhāsayasaññito mātukucchippadeso. Saṃsuddhā gahaṇī assāti saṃsuddhagahaṇiko, saṃsuddhā tassa mātukucchīti vuttaṃ hoti. ‘‘Samavepākiniyā gahaṇiyā’’ti ettha pana yathābhuttassa āhārassa vipācanavasena gaṇhanato achaḍḍanato kammajatejodhātu ‘‘gahaṇī’’ti vuccati.

    याव सत्तमा पितामहयुगाति एत्थ पितु पिता पितामहो, पितामहस्स युगं पितामहयुगं। ‘‘युग’’न्ति आयुप्पमाणं वुच्‍चति। अभिलापमत्तमेव चेतं, अत्थतो पन पितामहोयेव पितामहयुगं। पिता च माता च पितरो, पितूनं पितरो पितामहा, तेसं युगो पितामहयुगो, तस्मा याव सत्तमा पितामहयुगा, पितामहद्वन्दाति एवमेत्थ अत्थो दट्ठब्बो। एवञ्हि पितामहग्गहणेनेव मातामहोपि गहितो होति। युग-सद्दो चेत्थ एकसेसेन दट्ठब्बो युगो च युगो च युगोति। एवञ्हि तत्थ तत्थ द्वन्दं गहितमेव होति, तस्मा ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहयुगग्गहणेनेव गहिता। एवं याव सत्तमो पितामहयुगो, ताव संसुद्धगहणिको।

    Yāvasattamā pitāmahayugāti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. ‘‘Yuga’’nti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo pitāmahayugo, tasmā yāva sattamā pitāmahayugā, pitāmahadvandāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇeneva mātāmahopi gahito hoti. Yuga-saddo cettha ekasesena daṭṭhabbo yugo ca yugo ca yugoti. Evañhi tattha tattha dvandaṃ gahitameva hoti, tasmā tato uddhaṃ sabbepi pubbapurisā pitāmahayugaggahaṇeneva gahitā. Evaṃ yāva sattamo pitāmahayugo, tāva saṃsuddhagahaṇiko.

    अक्खित्तोति ‘‘अपनेथ एतं, किं इमिना’’ति एवं अक्खित्तो अनवक्खित्तो। अनुपकुट्ठोति न उपकुट्ठो, न अक्‍कोसं वा निन्दं वा पत्तपुब्बो। केन कारणेनाति आह ‘‘जातिवादेना’’ति। एत्थ च ‘‘उभतो…पे॰… पितामहयुगा’’ति एतेन तस्स योनिदोसाभावो दस्सितो संसुद्धगहणिकभावकित्तनतो, ‘‘अक्खित्तो’’ति इमिना किरियापराधाभावो। किरियापराधेन हि सत्ता खेपं पापुणन्ति। ‘‘अनुपकुट्ठो’’ति इमिना अयुत्तसंसग्गाभावो। अयुत्तसंसग्गञ्हि पटिच्‍च सत्ता अक्‍कोसं लभन्ति। सेसमेत्थ उत्तानमेव। खत्तियता, अभिसित्तता, उभिन्‍नम्पि सयनिघरतो अनिक्खन्तता, अप्पटिसंविदितता, इन्दखीलातिक्‍कमोति इमानि पनेत्थ पञ्‍च अङ्गानि।

    Akkhittoti ‘‘apanetha etaṃ, kiṃ iminā’’ti evaṃ akkhitto anavakkhitto. Anupakuṭṭhoti na upakuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti āha ‘‘jātivādenā’’ti. Ettha ca ‘‘ubhato…pe… pitāmahayugā’’ti etena tassa yonidosābhāvo dassito saṃsuddhagahaṇikabhāvakittanato, ‘‘akkhitto’’ti iminā kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. ‘‘Anupakuṭṭho’’ti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā akkosaṃ labhanti. Sesamettha uttānameva. Khattiyatā, abhisittatā, ubhinnampi sayanigharato anikkhantatā, appaṭisaṃviditatā, indakhīlātikkamoti imāni panettha pañca aṅgāni.

    अन्तेपुरसिक्खापदवण्णना निट्ठिता।

    Antepurasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ९. रतनवग्गो • 9. Ratanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. अन्तेपुरसिक्खापदवण्णना • 1. Antepurasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १. अन्तेपुरसिक्खापदवण्णना • 1. Antepurasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. अन्तेपुरसिक्खापदवण्णना • 1. Antepurasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. अन्तेपुरसिक्खापद-अत्थयोजना • 1. Antepurasikkhāpada-atthayojanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact