Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. रतनसिक्खापदवण्णना

    2. Ratanasikkhāpadavaṇṇanā

    ५०२. दुतिये महालतं नामाति पतिकुलं गच्छन्तिया किर तस्सा पिता महालतापिळन्धनं नाम कारापेसि। तस्मिं पिळन्धने चतस्सो वजिरनाळियो तत्थ तत्थ अप्पेतब्बट्ठाने अप्पनवसेन विनियोगं अगमंसु, मुत्तानं एकादस नाळियो, पवाळस्स द्वावीसति नाळियो, मणीनं तेत्तिंस नाळियो। इति एतेहि च अञ्‍ञेहि च वेळुरियलोहितङ्कमसारगल्‍लादीहि सत्तवण्णेहि च रतनेहि निट्ठानं अगमासि । तं सीसे पटिमुक्‍कं याव पादपिट्ठिया भस्सति, पञ्‍चन्‍नं हत्थीनं बलं धारयमानाव इत्थी नं धारेतुं सक्‍कोति। तं सन्धायेतं वुत्तं।

    502. Dutiye mahālataṃ nāmāti patikulaṃ gacchantiyā kira tassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo tattha tattha appetabbaṭṭhāne appanavasena viniyogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca veḷuriyalohitaṅkamasāragallādīhi sattavaṇṇehi ca ratanehi niṭṭhānaṃ agamāsi . Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva itthī naṃ dhāretuṃ sakkoti. Taṃ sandhāyetaṃ vuttaṃ.

    ५०६. आवसथस्स पन सुप्पपातो वा मुसलपातो वा उपचारो नामाति योजेतब्बं। आवसथोति चेत्थ अन्तोआरामे वा होतु अञ्‍ञत्थ वा, अत्तनो वसनट्ठानं वुच्‍चति। छन्देनपि भयेनपीति वड्ढकीआदीसु छन्देन, राजवल्‍लभेसु भयेन। तमेव भिक्खुं आसङ्कन्तीति विस्सरित्वा गमनकाले अत्तनो पच्छतो अञ्‍ञस्साभावा आसङ्कन्ति। पतिरूपं नाम रतनसम्मते पंसुकूलग्गहणं वा रतने निरुस्सुक्‍कगमनं वा। यदि हि तं रतनसम्मतं आमासं चे, ‘‘नत्थि एतस्स सामी’’ति पंसुकूलं गहेस्सति। अनामासं चे, ‘‘नत्थि एतस्स सामी’’ति पंसुकूलछिन्‍नपलिबोधो निरपेक्खो गमिस्सति। समादपेत्वाति अञ्‍ञं समादपेत्वा, ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियानयाचना’’ति (जा॰ १.७.५९) वुत्तनयेन याचित्वाति अत्थो। सेसमेत्थ उत्तानमेव। अननुञ्‍ञातकरणं, परसन्तकता, विस्सासग्गाहपंसुकूलसञ्‍ञानं अभावो, उग्गहणं वा उग्गहापनं वाति इमानि पनेत्थ चत्तारि अङ्गानि।

    506. Āvasathassa pana suppapāto vā musalapāto vā upacāro nāmāti yojetabbaṃ. Āvasathoti cettha antoārāme vā hotu aññattha vā, attano vasanaṭṭhānaṃ vuccati. Chandenapi bhayenapīti vaḍḍhakīādīsu chandena, rājavallabhesu bhayena. Tameva bhikkhuṃ āsaṅkantīti vissaritvā gamanakāle attano pacchato aññassābhāvā āsaṅkanti. Patirūpaṃ nāma ratanasammate paṃsukūlaggahaṇaṃ vā ratane nirussukkagamanaṃ vā. Yadi hi taṃ ratanasammataṃ āmāsaṃ ce, ‘‘natthi etassa sāmī’’ti paṃsukūlaṃ gahessati. Anāmāsaṃ ce, ‘‘natthi etassa sāmī’’ti paṃsukūlachinnapalibodho nirapekkho gamissati. Samādapetvāti aññaṃ samādapetvā, ‘‘uddissa ariyā tiṭṭhanti, esā ariyānayācanā’’ti (jā. 1.7.59) vuttanayena yācitvāti attho. Sesamettha uttānameva. Ananuññātakaraṇaṃ, parasantakatā, vissāsaggāhapaṃsukūlasaññānaṃ abhāvo, uggahaṇaṃ vā uggahāpanaṃ vāti imāni panettha cattāri aṅgāni.

    रतनसिक्खापदवण्णना निट्ठिता।

    Ratanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ९. रतनवग्गो • 9. Ratanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. रतनसिक्खापदवण्णना • 2. Ratanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / २. रतनसिक्खापदवण्णना • 2. Ratanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / २. रतनसिक्खापदवण्णना • 2. Ratanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २. रतनसिक्खापदं • 2. Ratanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact