Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अपञ्‍ञत्ते पञ्‍ञत्तवग्गवण्णना

    Apaññatte paññattavaggavaṇṇanā

    ५००. सत्त आपत्तिक्खन्धा पञ्‍ञत्तं नामाति सम्बन्धो। ककुसन्धकोणागमनकस्सपा एव सत्त आपत्तिक्खन्धे पञ्‍ञपेसुं, विपस्सीआदयो पन ओवादपातिमोक्खं उद्दिसिंसु, न सिक्खापदं पञ्‍ञपेसुन्ति आह ‘‘ककुसन्धञ्‍च…पे॰… अन्तरा केनचि अपञ्‍ञत्ते सिक्खापदे’’ति। सेसमेत्थ सुविञ्‍ञेय्यमेव।

    500. Satta āpattikkhandhā paññattaṃ nāmāti sambandho. Kakusandhakoṇāgamanakassapā eva satta āpattikkhandhe paññapesuṃ, vipassīādayo pana ovādapātimokkhaṃ uddisiṃsu, na sikkhāpadaṃ paññapesunti āha ‘‘kakusandhañca…pe… antarā kenaci apaññatte sikkhāpade’’ti. Sesamettha suviññeyyameva.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    परिवारट्ठकथावण्णना समत्ता।

    Parivāraṭṭhakathāvaṇṇanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / ४. अपञ्‍ञत्ते पञ्‍ञत्तवग्गो • 4. Apaññatte paññattavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / अत्थवसवग्गादिवण्णना • Atthavasavaggādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अपञ्‍ञत्तेपञ्‍ञत्तवग्गवण्णना • Apaññattepaññattavaggavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अत्थवसवग्गादिवण्णना • Atthavasavaggādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / अत्थवसवग्गादिवण्णना • Atthavasavaggādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact