Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    निगमनकथावण्णना

    Nigamanakathāvaṇṇanā

    अवसानगाथासु पन अयमत्थो। विभत्तदेसनन्ति उभतोविभङ्गखन्धकपरिवारेहि विभत्तदेसनं विनयपिटकन्ति योजेतब्बं। तस्साति तस्स विनयस्स।

    Avasānagāthāsu pana ayamattho. Vibhattadesananti ubhatovibhaṅgakhandhakaparivārehi vibhattadesanaṃ vinayapiṭakanti yojetabbaṃ. Tassāti tassa vinayassa.

    तत्रिदन्तिआदि पठमपाराजिकवण्णनायं वुत्तनयमेव।

    Tatridantiādi paṭhamapārājikavaṇṇanāyaṃ vuttanayameva.

    सत्थुमहाबोधिविभूसितोति सत्थुना परिभुत्तमहाबोधिविभूसितो मण्डितो, तस्स महाविहारस्स दक्खिणभागे उत्तमं यं पधानघरन्ति सम्बन्धो। तत्थ पधानघरन्ति तंनामकं परिवेणं। सुचिचारित्तसीलेन, भिक्खुसङ्घेन सेवितन्ति इदम्पि पधानघरविसेसनं।

    Satthumahābodhivibhūsitoti satthunā paribhuttamahābodhivibhūsito maṇḍito, tassa mahāvihārassa dakkhiṇabhāge uttamaṃ yaṃ padhānagharanti sambandho. Tattha padhānagharanti taṃnāmakaṃ pariveṇaṃ. Sucicārittasīlena, bhikkhusaṅghena sevitanti idampi padhānagharavisesanaṃ.

    तत्थाति तस्मिं पधानघरे। चारुपाकारसञ्‍चितन्ति मनापेन पाकारेन परिक्खित्तं। सीतच्छायतरूपेतन्ति घननिचितपत्तसञ्छन्‍नसाखापसाखताय सीतच्छायेहि रुक्खेहि उपेतं। विकसितकमलकुवलयपुण्डरीकसोगन्धिकादिपुप्फसञ्छन्‍नमधुरसीतलुदकपुण्णताय सम्पन्‍ना सलिलासया अस्साति सम्पन्‍नसलिलासयो। उद्दिसित्वाति बुद्धसिरिं नाम थेरं निस्साय, तस्स अज्झेसनं निस्सायाति वुत्तं होति। इद्धाति अत्थविनिच्छयादीहि इद्धा फीता परिपुण्णा।

    Tatthāti tasmiṃ padhānaghare. Cārupākārasañcitanti manāpena pākārena parikkhittaṃ. Sītacchāyatarūpetanti ghananicitapattasañchannasākhāpasākhatāya sītacchāyehi rukkhehi upetaṃ. Vikasitakamalakuvalayapuṇḍarīkasogandhikādipupphasañchannamadhurasītaludakapuṇṇatāya sampannā salilāsayā assāti sampannasalilāsayo. Uddisitvāti buddhasiriṃ nāma theraṃ nissāya, tassa ajjhesanaṃ nissāyāti vuttaṃ hoti. Iddhāti atthavinicchayādīhi iddhā phītā paripuṇṇā.

    सिरिनिवासस्साति सिरिया निवासट्ठानभूतस्स। जयसंवच्छरेति जयप्पत्तसंवच्छरे। अयन्ति थेरं बुद्धसिरिं उद्दिस्स या विनयवण्णना आरद्धा, अयं। धम्मूपसंहिताति कुसलसन्‍निस्सिता। इदानि सदेवकस्स लोकस्स अच्‍चन्तसुखाधिगमाय अत्तनो पुञ्‍ञं परिणामेन्तो ‘‘चिरट्ठितत्थ धम्मस्सा’’तिआदिमाह । तत्थ समाचितन्ति उपचितं। सब्बस्स आनुभावेनाति सब्बस्स तस्स पुञ्‍ञस्स तेजेन। सब्बेपि पाणिनोति कामावचरादिभेदा सब्बे सत्ता। सद्धम्मरससेविनोति यथारहं बोधित्तयाधिगमवसेन सद्धम्मरससेविनो भवन्तु। सेसमेत्थ सुविञ्‍ञेय्यमेव।

    Sirinivāsassāti siriyā nivāsaṭṭhānabhūtassa. Jayasaṃvacchareti jayappattasaṃvacchare. Ayanti theraṃ buddhasiriṃ uddissa yā vinayavaṇṇanā āraddhā, ayaṃ. Dhammūpasaṃhitāti kusalasannissitā. Idāni sadevakassa lokassa accantasukhādhigamāya attano puññaṃ pariṇāmento ‘‘ciraṭṭhitattha dhammassā’’tiādimāha . Tattha samācitanti upacitaṃ. Sabbassa ānubhāvenāti sabbassa tassa puññassa tejena. Sabbepi pāṇinoti kāmāvacarādibhedā sabbe sattā. Saddhammarasasevinoti yathārahaṃ bodhittayādhigamavasena saddhammarasasevino bhavantu. Sesamettha suviññeyyameva.

    निगमनकथावण्णना निट्ठिता।

    Nigamanakathāvaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact