Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आपत्तिया अदस्सने उक्खेपनीयकम्मकथावण्णना

    Āpattiyā adassane ukkhepanīyakammakathāvaṇṇanā

    ५०. तस्सा अदस्सनेयेव कम्मं कातब्बन्ति तस्सा अदस्सनेयेव उक्खेपनीयकम्मं कातब्बं। तज्‍जनीयादिकम्मं पन आपत्तिं आरोपेत्वा तस्सा अदस्सने अप्पटिकम्मे वा भण्डनकारकादिअङ्गेहि कातब्बं। सेसमेत्थ उत्तानमेव।

    50.Tassā adassaneyeva kammaṃ kātabbanti tassā adassaneyeva ukkhepanīyakammaṃ kātabbaṃ. Tajjanīyādikammaṃ pana āpattiṃ āropetvā tassā adassane appaṭikamme vā bhaṇḍanakārakādiaṅgehi kātabbaṃ. Sesamettha uttānameva.

    कम्मक्खन्धकवण्णना निट्ठिता।

    Kammakkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / आकङ्खमानछक्‍कं • Ākaṅkhamānachakkaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / आपत्तिया अदस्सने उक्खेपनीयकम्मकथा • Āpattiyā adassane ukkhepanīyakammakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अधम्मकम्मद्वादसककथावण्णना • Adhammakammadvādasakakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. आपत्तिया अदस्सने उक्खेपनीयकम्मकथा • 5. Āpattiyā adassane ukkhepanīyakammakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact