Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. पारिवासिकक्खन्धकं

    2. Pārivāsikakkhandhakaṃ

    पारिवासिकवत्तकथावण्णना

    Pārivāsikavattakathāvaṇṇanā

    ७५. पारिवासिकक्खन्धके नवकतरं पारिवासिकन्ति अत्तनो नवकतरं पारिवासिकं। पारिवासिकस्स हि अत्तनो नवकतरं पारिवासिकं ठपेत्वा अञ्‍ञे मूलायपटिकस्सनारहमानत्तारहमानत्तचारिकअब्भानारहापि पकतत्तट्ठानेयेव तिट्ठन्ति। तेनाह ‘‘अन्तमसो मूलायपअकस्सनारहादीनम्पी’’ति। पादे घंसेन्ति एतेनाति पादघंसनं, सक्खरकथलादि। ‘‘अनुजानामि, भिक्खवे, तिस्सो पादघंसनियो सक्खरं कथलं समुद्दफेणक’’न्ति (चूळव॰ २६९) हि वुत्तं। सद्धिविहारिकादीनम्पि सादियन्तस्साति सद्धिविहारिकानम्पि अभिवादनादिं सादियन्तस्स। ‘‘मा मं गामप्पवेसनं आपुच्छथा’’ति वुत्ते अनापुच्छापि गामं पविसितुं वट्टति। यो यो वुड्ढोति पारिवासिकेसु भिक्खूसु यो यो वुड्ढो। नवकतरस्स सादितुन्ति पारिवासिकनवकतरस्स अभिवादनादिं सादितुं।

    75. Pārivāsikakkhandhake navakataraṃ pārivāsikanti attano navakataraṃ pārivāsikaṃ. Pārivāsikassa hi attano navakataraṃ pārivāsikaṃ ṭhapetvā aññe mūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahāpi pakatattaṭṭhāneyeva tiṭṭhanti. Tenāha ‘‘antamaso mūlāyapaakassanārahādīnampī’’ti. Pāde ghaṃsenti etenāti pādaghaṃsanaṃ, sakkharakathalādi. ‘‘Anujānāmi, bhikkhave, tisso pādaghaṃsaniyo sakkharaṃ kathalaṃ samuddapheṇaka’’nti (cūḷava. 269) hi vuttaṃ. Saddhivihārikādīnampi sādiyantassāti saddhivihārikānampi abhivādanādiṃ sādiyantassa. ‘‘Mā maṃ gāmappavesanaṃ āpucchathā’’ti vutte anāpucchāpi gāmaṃ pavisituṃ vaṭṭati. Yo yo vuḍḍhoti pārivāsikesu bhikkhūsu yo yo vuḍḍho. Navakatarassa sāditunti pārivāsikanavakatarassa abhivādanādiṃ sādituṃ.

    तत्थेवाति सङ्घनवकट्ठानेयेव। अत्तनो पाळिया पवारेतब्बन्ति अत्तनो वस्सग्गेन पत्तपाळिया पवारेतब्बं, न पन सब्बेसु पवारितेसूति अत्थो। यदि पन न गण्हाति न विस्सज्‍जेतीति यदि पुरिमदिवसे अत्तनो न गण्हाति गहेत्वा च न विस्सज्‍जेति। चतुस्सालभत्तन्ति भोजनसालायं पटिपाटिया दिय्यमानभत्तं। हत्थपासे ठितेनाति दायकस्स हत्थपासे ठितेन।

    Tatthevāti saṅghanavakaṭṭhāneyeva. Attano pāḷiyā pavāretabbanti attano vassaggena pattapāḷiyā pavāretabbaṃ, na pana sabbesu pavāritesūti attho. Yadi pana na gaṇhāti na vissajjetīti yadi purimadivase attano na gaṇhāti gahetvā ca na vissajjeti. Catussālabhattanti bhojanasālāyaṃ paṭipāṭiyā diyyamānabhattaṃ. Hatthapāse ṭhitenāti dāyakassa hatthapāse ṭhitena.

    ७६. अञ्‍ञो सामणेरो न गहेतब्बोति उपज्झायेन हुत्वा अञ्‍ञो सामणेरो न गहेतब्बो। उपज्झं दत्वा गहितसामणेरापीति पकतत्तकाले उपज्झं दत्वा गहितसामणेरापि। लद्धसम्मुतिकेन आणत्तोपि गरुधम्मेहि अञ्‍ञेहि वा ओवदितुं लभतीति आह ‘‘पटिबलस्स वा भिक्खुस्स भारो कातब्बो’’ति। आगता भिक्खुनियो वत्तब्बाति सम्बन्धो। सवचनीयन्ति सदोसं । जेट्ठकट्ठानं न कातब्बन्ति पधानट्ठानं न कातब्बं। किं तन्ति आह ‘‘पातिमोक्खुद्देसकेन वा’’तिआदि।

    76.Añño sāmaṇero na gahetabboti upajjhāyena hutvā añño sāmaṇero na gahetabbo. Upajjhaṃ datvā gahitasāmaṇerāpīti pakatattakāle upajjhaṃ datvā gahitasāmaṇerāpi. Laddhasammutikena āṇattopi garudhammehi aññehi vā ovadituṃ labhatīti āha ‘‘paṭibalassa vā bhikkhussa bhāro kātabbo’’ti. Āgatā bhikkhuniyo vattabbāti sambandho. Savacanīyanti sadosaṃ . Jeṭṭhakaṭṭhānaṃ na kātabbanti padhānaṭṭhānaṃ na kātabbaṃ. Kiṃ tanti āha ‘‘pātimokkhuddesakena vā’’tiādi.

    रजेहि हता उपहता भूमि एतिस्साति रजोहतभूमि, रजोकिण्णभूमीति अत्थो। पच्‍चयन्ति वस्सावासिकलाभं सन्धाय वुत्तं। एकपस्से ठत्वाति पाळिं विहाय भिक्खूनं पच्छतो ठत्वा। सेनासनं न लभतीति सेय्यापरियन्तभागिताय वस्सग्गेन गण्हितुं न लभति। अस्साति भवेय्य। ‘‘आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्ब’’न्ति अविसेसेन वुत्तत्ता सचे द्वे पारिवासिका गतट्ठाने अञ्‍ञमञ्‍ञं पस्सन्ति, उभोहिपि अञ्‍ञमञ्‍ञस्स आरोचेतब्बं। यथा बहि दिस्वा आरोचितस्स भिक्खुनो विहारं आगते पुन आरोचनकिच्‍चं नत्थि, एवं अञ्‍ञं विहारं गतेनपि तत्थ पुब्बे आरोचितस्स पुन आरोचनकिच्‍चं नत्थीति वदन्ति।

    Rajehi hatā upahatā bhūmi etissāti rajohatabhūmi, rajokiṇṇabhūmīti attho. Paccayanti vassāvāsikalābhaṃ sandhāya vuttaṃ. Ekapasse ṭhatvāti pāḷiṃ vihāya bhikkhūnaṃ pacchato ṭhatvā. Senāsanaṃ na labhatīti seyyāpariyantabhāgitāya vassaggena gaṇhituṃ na labhati. Assāti bhaveyya. ‘‘Āgantukena ārocetabbaṃ, āgantukassa ārocetabba’’nti avisesena vuttattā sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohipi aññamaññassa ārocetabbaṃ. Yathā bahi disvā ārocitassa bhikkhuno vihāraṃ āgate puna ārocanakiccaṃ natthi, evaṃ aññaṃ vihāraṃ gatenapi tattha pubbe ārocitassa puna ārocanakiccaṃ natthīti vadanti.

    ८१. अविसेसेनाति पारिवासिकस्स उक्खित्तकस्स च अविसेसेन। ओबद्धन्ति पलिबुद्धं।

    81.Avisesenāti pārivāsikassa ukkhittakassa ca avisesena. Obaddhanti palibuddhaṃ.

    ८३. सहवासोति वुत्तप्पकारे छन्‍ने पकतत्तेन भिक्खुना सद्धिं सयनमेव अधिप्पेतं, न सेसइरियापथकप्पनं। सेसमेत्थ सुविञ्‍ञेय्यमेव।

    83.Sahavāsoti vuttappakāre channe pakatattena bhikkhunā saddhiṃ sayanameva adhippetaṃ, na sesairiyāpathakappanaṃ. Sesamettha suviññeyyameva.

    पारिवासिकक्खन्धकवण्णना निट्ठिता।

    Pārivāsikakkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / १. पारिवासिकवत्तं • 1. Pārivāsikavattaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / पारिवासिकवत्तकथा • Pārivāsikavattakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पारिवासिकवत्तकथावण्णना • Pārivāsikavattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पारिवासिकवत्तकथावण्णना • Pārivāsikavattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. पारिवासिकवत्तकथा • 1. Pārivāsikavattakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact