Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. समुच्‍चयक्खन्धकं

    3. Samuccayakkhandhakaṃ

    सुक्‍कविस्सट्ठिकथावण्णना

    Sukkavissaṭṭhikathāvaṇṇanā

    ९७. समुच्‍चयक्खन्धके वुत्तनयेन वत्तं समादातब्बन्ति पारिवासिकक्खन्धकवण्णनायं वुत्तनयेन द्वीहि पदेहि एकेन वा समादातब्बं। वेदियामीति चित्तेन सम्पटिच्छित्वा सुखं अनुभवामि, न तप्पच्‍चया अहं दुक्खितोति अधिप्पायो। वुत्तनयेनेव सङ्घमज्झे निक्खिपितब्बन्ति पारिवासिकक्खन्धके वुत्तनयेन ‘‘मानत्तं निक्खिपामि, वत्तं निक्खिपामी’’ति इमेहि द्वीहि एकेन वा निक्खिपितब्बं। तस्स आरोचेत्वा निक्खिपितब्बन्ति अनारोचनेन वत्तभेददुक्‍कटपरिमोचनत्थं वुत्तं। द्वे लेड्डुपाते अतिक्‍कमित्वाति भिक्खूनं सज्झायनसद्दसवनूपचारविजहनत्थं वुत्तं, महामग्गतो ओक्‍कम्माति मग्गप्पटिपन्‍नभिक्खूनं उपचारविजहनत्थं, गुम्बेन वा वतिया वा पटिच्छन्‍नट्ठानेति दस्सनूपचारविजहनत्थं। अनिक्खित्तवत्तेन अन्तोउपचारगतानं सब्बेसम्पि आरोचेतब्बत्ता ‘‘अयं निक्खित्तवत्तस्स परिहारो’’ति वुत्तं। तत्थ निक्खित्तवत्तस्साति वत्तं निक्खिपित्वा परिवसन्तस्साति अत्थो। अयं पनेत्थ थेरस्स अधिप्पायो – वत्तं निक्खिपित्वा परिवसन्तस्स उपचारगतानं सब्बेसं आरोचनकिच्‍चं नत्थि, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं, अदिट्ठअसुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बं। इदं वत्तं निक्खिपित्वा परिवसन्तस्स लक्खणन्ति।

    97. Samuccayakkhandhake vuttanayena vattaṃ samādātabbanti pārivāsikakkhandhakavaṇṇanāyaṃ vuttanayena dvīhi padehi ekena vā samādātabbaṃ. Vediyāmīti cittena sampaṭicchitvā sukhaṃ anubhavāmi, na tappaccayā ahaṃ dukkhitoti adhippāyo. Vuttanayeneva saṅghamajjhe nikkhipitabbanti pārivāsikakkhandhake vuttanayena ‘‘mānattaṃ nikkhipāmi, vattaṃ nikkhipāmī’’ti imehi dvīhi ekena vā nikkhipitabbaṃ. Tassa ārocetvā nikkhipitabbanti anārocanena vattabhedadukkaṭaparimocanatthaṃ vuttaṃ. Dve leḍḍupāte atikkamitvāti bhikkhūnaṃ sajjhāyanasaddasavanūpacāravijahanatthaṃ vuttaṃ, mahāmaggato okkammāti maggappaṭipannabhikkhūnaṃ upacāravijahanatthaṃ, gumbena vā vatiyā vā paṭicchannaṭṭhāneti dassanūpacāravijahanatthaṃ. Anikkhittavattena antoupacāragatānaṃ sabbesampi ārocetabbattā ‘‘ayaṃ nikkhittavattassa parihāro’’ti vuttaṃ. Tattha nikkhittavattassāti vattaṃ nikkhipitvā parivasantassāti attho. Ayaṃ panettha therassa adhippāyo – vattaṃ nikkhipitvā parivasantassa upacāragatānaṃ sabbesaṃ ārocanakiccaṃ natthi, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ, adiṭṭhaasutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. Idaṃ vattaṃ nikkhipitvā parivasantassa lakkhaṇanti.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / १. सुक्‍कविस्सट्ठि • 1. Sukkavissaṭṭhi

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / सुक्‍कविस्सट्ठिकथा • Sukkavissaṭṭhikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सुक्‍कविस्सट्ठिकथावण्णना • Sukkavissaṭṭhikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सुक्‍कविस्सट्ठिकथावण्णना • Sukkavissaṭṭhikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact