Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ३. ततियवग्गो

    3. Tatiyavaggo

    (२२) २. अरियन्तिकथा

    (22) 2. Ariyantikathā

    ३५७. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता। मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं, सकदागामिमग्गो सकदागामिफलं, अनागामिमग्गो अनागामिफलं, अरहत्तमग्गो अरहत्तफलं, सतिपट्ठानं सम्मप्पधानं इद्धिपादो इन्द्रियं बलं बोज्झङ्गोति? न हेवं वत्तब्बे…पे॰…।

    357. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

    ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता । सुञ्‍ञतारम्मणन्ति? न हेवं वत्तब्बे…पे॰…। सुञ्‍ञतारम्मणन्ति? आमन्ता। ठानाठानञ्‍च मनसि करोति, सुञ्‍ञतञ्‍च मनसि करोतीति? न हेवं वत्तब्बे…पे॰…।

    Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā . Suññatārammaṇanti? Na hevaṃ vattabbe…pe…. Suññatārammaṇanti? Āmantā. Ṭhānāṭhānañca manasi karoti, suññatañca manasi karotīti? Na hevaṃ vattabbe…pe….

    ठानाठानञ्‍च मनसि करोति, सुञ्‍ञतञ्‍च मनसि करोतीति? आमन्ता। द्विन्‍नं फस्सानं द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰… ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता। अनिमित्तारम्मणं…पे॰… अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे॰… अप्पणिहितारम्मणन्ति? आमन्ता। ठानाठानञ्‍च मनसि करोति, अप्पणिहितञ्‍च मनसि करोतीति? न हेवं वत्तब्बे…पे॰…।

    Ṭhānāṭhānañca manasi karoti, suññatañca manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe… appaṇihitārammaṇanti? Āmantā. Ṭhānāṭhānañca manasi karoti, appaṇihitañca manasi karotīti? Na hevaṃ vattabbe…pe….

    ठानाठानञ्‍च मनसि करोति, अप्पणिहितञ्‍च मनसि करोतीति? आमन्ता। द्विन्‍नं फस्सानं द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Ṭhānāṭhānañca manasi karoti, appaṇihitañca manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    ३५८. सतिपट्ठाना अरिया सुञ्‍ञतारम्मणाति? आमन्ता। ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं सुञ्‍ञतारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    358. Satipaṭṭhānā ariyā suññatārammaṇāti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti? Na hevaṃ vattabbe…pe….

    सतिपट्ठाना अरिया अनिमित्तारम्मणा…पे॰… अप्पणिहितारम्मणाति? आमन्ता। ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Satipaṭṭhānā ariyā animittārammaṇā…pe… appaṇihitārammaṇāti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

    सम्मप्पधाना, इद्धिपादा, इन्द्रिया, बला, बोज्झङ्गा अरिया सुञ्‍ञतारम्मणाति? आमन्ता। ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं सुञ्‍ञतारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Sammappadhānā, iddhipādā, indriyā, balā, bojjhaṅgā ariyā suññatārammaṇāti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti? Na hevaṃ vattabbe…pe….

    बोज्झङ्गा अरिया अनिमित्तारम्मणा… अप्पणिहितारम्मणाति? आमन्ता । ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Bojjhaṅgā ariyā animittārammaṇā… appaṇihitārammaṇāti? Āmantā . Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

    ३५९. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘सुञ्‍ञतारम्मण’’न्ति? आमन्ता। सतिपट्ठाना अरिया न वत्तब्बा – ‘‘सुञ्‍ञतारम्मणा’’ति? न हेवं वत्तब्बे…पे॰…।

    359. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – ‘‘suññatārammaṇa’’nti? Āmantā. Satipaṭṭhānā ariyā na vattabbā – ‘‘suññatārammaṇā’’ti? Na hevaṃ vattabbe…pe….

    ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – अनिमित्तारम्मणं…पे॰… अप्पणिहितारम्मणन्ति ? आमन्ता। सतिपट्ठाना अरिया न वत्तब्बा – ‘‘अप्पणिहितारम्मणा’’ति? न हेवं वत्तब्बे…पे॰…।

    Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – animittārammaṇaṃ…pe… appaṇihitārammaṇanti ? Āmantā. Satipaṭṭhānā ariyā na vattabbā – ‘‘appaṇihitārammaṇā’’ti? Na hevaṃ vattabbe…pe….

    ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्‍ञतारम्मणं…पे॰… अनिमित्तारम्मणं…पे॰… अप्पणिहितारम्मणन्ति? आमन्ता। सम्मप्पधानं…पे॰… बोज्झङ्गा अरिया न वत्तब्बा – ‘‘अप्पणिहितारम्मणा’’ति? न हेवं वत्तब्बे…पे॰…।

    Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – suññatārammaṇaṃ…pe… animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā. Sammappadhānaṃ…pe… bojjhaṅgā ariyā na vattabbā – ‘‘appaṇihitārammaṇā’’ti? Na hevaṃ vattabbe…pe….

    ३६०. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता। मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे॰… बोज्झङ्गोति? न हेवं वत्तब्बे…पे॰…।

    360. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….

    सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता। सुञ्‍ञतारम्मणन्ति? न हेवं वत्तब्बे…पे॰… सुञ्‍ञातारम्मणन्ति ? आमन्ता। सत्तानं चुतूपपातञ्‍च मनसि करोति , सुञ्‍ञतञ्‍च मनसि करोतीति? न हेवं वत्तब्बे…पे॰…।

    Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Suññatārammaṇanti? Na hevaṃ vattabbe…pe… suññātārammaṇanti ? Āmantā. Sattānaṃ cutūpapātañca manasi karoti , suññatañca manasi karotīti? Na hevaṃ vattabbe…pe….

    सत्तानं चुतूपपातञ्‍च मनसि करोति, सुञ्‍ञतञ्‍च मनसि करोतीति? आमन्ता। द्विन्‍नं फस्सानं द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Sattānaṃ cutūpapātañca manasi karoti, suññatañca manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता। अनिमित्तारम्मणं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे॰… अप्पणिहितारम्मणन्ति? आमन्ता। सत्तानं चुतूपपातञ्‍च मनसि करोति, अप्पणिहितञ्‍च मनसि करोतीति? न हेवं वत्तब्बे…पे॰…।

    Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Animittārammaṇaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe… appaṇihitārammaṇanti? Āmantā. Sattānaṃ cutūpapātañca manasi karoti, appaṇihitañca manasi karotīti? Na hevaṃ vattabbe…pe….

    सत्तानं चुतूपपातञ्‍च मनसि करोति, अप्पणिहितञ्‍च मनसि करोतीति? आमन्ता। द्विन्‍नं फस्सानं द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Sattānaṃ cutūpapātañca manasi karoti, appaṇihitañca manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    ३६१. सतिपट्ठाना अरिया सुञ्‍ञतारम्मणा…पे॰… अनिमित्तारम्मणा…पे॰… अप्पणिहितारम्मणाति? आमन्ता। सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    361. Satipaṭṭhānā ariyā suññatārammaṇā…pe… animittārammaṇā…pe… appaṇihitārammaṇāti? Āmantā. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

    सम्मप्पधानं …पे॰… बोज्झङ्गा अरिया सुञ्‍ञतारम्मणा…पे॰… अनिमित्तारम्मणा…पे॰… अप्पणिहितारम्मणाति? आमन्ता। सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Sammappadhānaṃ …pe… bojjhaṅgā ariyā suññatārammaṇā…pe… animittārammaṇā…pe… appaṇihitārammaṇāti? Āmantā. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

    सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्‍ञतारम्मणं…पे॰… अनिमित्तारम्मणं…पे॰… अप्पणिहितारम्मणन्ति? आमन्ता। सतिपट्ठाना अरिया न वत्तब्बा – ‘‘अप्पपणिहितारम्मणा’’ति ? न हेवं वत्तब्बे…पे॰…।

    Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – suññatārammaṇaṃ…pe… animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā. Satipaṭṭhānā ariyā na vattabbā – ‘‘appapaṇihitārammaṇā’’ti ? Na hevaṃ vattabbe…pe….

    ३६२. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्‍ञतारम्मणं…पे॰… अनिमित्तारम्मणं…पे॰… अप्पणिहितारम्मणन्ति? आमन्ता। सम्मप्पधाना…पे॰… बोज्झङ्गा अरिया न वत्तब्बा – ‘‘अप्पणिहितारम्मणा’’ति? न हेवं वत्तब्बे…पे॰…।

    362. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – suññatārammaṇaṃ…pe… animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā. Sammappadhānā…pe… bojjhaṅgā ariyā na vattabbā – ‘‘appaṇihitārammaṇā’’ti? Na hevaṃ vattabbe…pe….

    आसवानं खये यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता। ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? न हेवं वत्तब्बे…पे॰…।

    Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Na hevaṃ vattabbe…pe….

    आसवानं खये यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता। सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? न हेवं वत्तब्बे…पे॰…।

    Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Na hevaṃ vattabbe…pe….

    ठानाठाने यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? आमन्ता। आसवानं खये यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? न हेवं वत्तब्बे …पे॰…।

    Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ – ‘‘ariya’’nti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ – ‘‘ariya’’nti? Na hevaṃ vattabbe …pe….

    सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? आमन्ता। आसवानं खये यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? न हेवं वत्तब्बे…पे॰…।

    Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ – ‘‘ariya’’nti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ – ‘‘ariya’’nti? Na hevaṃ vattabbe…pe….

    आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं सुञ्‍ञतारम्मणन्ति? आमन्ता। ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं सुञ्‍ञतारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti? Na hevaṃ vattabbe…pe….

    आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं अनिमित्तारम्मणं… अप्पणिहितारम्मणन्ति? आमन्ता। ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ animittārammaṇaṃ… appaṇihitārammaṇanti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

    आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं सुञ्‍ञतारम्मणं…पे॰… अनिमित्तारम्मणं…पे॰… अप्पणिहितारम्मणन्ति? आमन्ता…पे॰…। सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे॰…।

    Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇaṃ…pe… animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā…pe…. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

    ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘सुञ्‍ञतारम्मण’’न्ति? आमन्ता। आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘सुञ्‍ञतारम्मण’’न्ति? न हेवं वत्तब्बे…पे॰…।

    Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – ‘‘suññatārammaṇa’’nti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – ‘‘suññatārammaṇa’’nti? Na hevaṃ vattabbe…pe….

    ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – अनिमित्तारम्मणं… अप्पणिहितारम्मणन्ति? आमन्ता। आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘अप्पणिहितारम्मण’’न्ति? न हेवं वत्तब्बे…पे॰…।

    Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – animittārammaṇaṃ… appaṇihitārammaṇanti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – ‘‘appaṇihitārammaṇa’’nti? Na hevaṃ vattabbe…pe….

    सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्‍ञतारम्मणं…पे॰… अनिमित्तारम्मणं…पे॰… अप्पणिहितारम्मणन्ति? आमन्ता। आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘अप्पणिहितारम्मण’’न्ति? न हेवं वत्तब्बे…पे॰…।

    Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – suññatārammaṇaṃ…pe… animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – ‘‘appaṇihitārammaṇa’’nti? Na hevaṃ vattabbe…pe….

    अरियन्तिकथा निट्ठिता।

    Ariyantikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. अरियन्तिकथावण्णना • 2. Ariyantikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / २. अरियन्तिकथावण्णना • 2. Ariyantikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / २. अरियन्तिकथावण्णना • 2. Ariyantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact