Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ३. ततियवग्गो

    3. Tatiyavaggo

    (२३) ३. विमुत्तिकथा

    (23) 3. Vimuttikathā

    ३६३. सरागं चित्तं विमुच्‍चतीति? आमन्ता। रागसहगतं रागसहजातं रागसंसट्ठं रागसम्पयुत्तं रागसहभु रागानुपरिवत्ति अकुसलं लोकियं सासवं संयोजनियं गन्थनियं ओघनियं योगनियं नीवरणियं परामट्ठं उपादानियं संकिलेसियं चित्तं विमुच्‍चतीति? न हेवं वत्तब्बे…पे॰…।

    363. Sarāgaṃ cittaṃ vimuccatīti? Āmantā. Rāgasahagataṃ rāgasahajātaṃ rāgasaṃsaṭṭhaṃ rāgasampayuttaṃ rāgasahabhu rāgānuparivatti akusalaṃ lokiyaṃ sāsavaṃ saṃyojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ nīvaraṇiyaṃ parāmaṭṭhaṃ upādāniyaṃ saṃkilesiyaṃ cittaṃ vimuccatīti? Na hevaṃ vattabbe…pe….

    सफस्सं चित्तं विमुच्‍चति, फस्सो च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता। सरागं चित्तं विमुच्‍चति, रागो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Saphassaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Sarāgaṃ cittaṃ vimuccati, rāgo ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    सवेदनं…पे॰… ससञ्‍ञं…पे॰… सचेतनं…पे॰… सपञ्‍ञं 1 चित्तं विमुच्‍चति, पञ्‍ञा च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता। सरागं चित्तं विमुच्‍चति, रागो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Savedanaṃ…pe… sasaññaṃ…pe… sacetanaṃ…pe… sapaññaṃ 2 cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Sarāgaṃ cittaṃ vimuccati, rāgo ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    सफस्सं सरागं चित्तं विमुच्‍चति, फस्सो च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता। रागो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Saphassaṃ sarāgaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Rāgo ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    सवेदनं सरागं…पे॰… ससञ्‍ञं सरागं…पे॰… सचेतनं सरागं…पे॰… सपञ्‍ञं सरागं चित्तं विमुच्‍चति, पञ्‍ञा च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता। रागो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Savedanaṃ sarāgaṃ…pe… sasaññaṃ sarāgaṃ…pe… sacetanaṃ sarāgaṃ…pe… sapaññaṃ sarāgaṃ cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Rāgo ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    ३६४. सदोसं चित्तं विमुच्‍चतीति? आमन्ता। दोससहगतं दोससहजातं दोससंसट्ठं दोससम्पयुत्तं दोससहभु दोसानुपरिवत्ति अकुसलं लोकियं सासवं…पे॰… संकिलेसियं चित्तं विमुच्‍चतीति? न हेवं वत्तब्बे…पे॰…।

    364. Sadosaṃ cittaṃ vimuccatīti? Āmantā. Dosasahagataṃ dosasahajātaṃ dosasaṃsaṭṭhaṃ dosasampayuttaṃ dosasahabhu dosānuparivatti akusalaṃ lokiyaṃ sāsavaṃ…pe… saṃkilesiyaṃ cittaṃ vimuccatīti? Na hevaṃ vattabbe…pe….

    सफस्सं चित्तं विमुच्‍चति, फस्सो च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता। सदोसं चित्तं विमुच्‍चति, दोसो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Saphassaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Sadosaṃ cittaṃ vimuccati, doso ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    सवेदनं…पे॰… ससञ्‍ञं…पे॰… सचेतनं…पे॰… सपञ्‍ञं चित्तं विमुच्‍चति, पञ्‍ञा च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता । सदोसं चित्तं विमुच्‍चति, दोसो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Savedanaṃ…pe… sasaññaṃ…pe… sacetanaṃ…pe… sapaññaṃ cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā . Sadosaṃ cittaṃ vimuccati, doso ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    सफस्सं सदोसं चित्तं विमुच्‍चति, फस्सो च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता। सदोसं चित्तं विमुच्‍चति, दोसो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Saphassaṃ sadosaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Sadosaṃ cittaṃ vimuccati, doso ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    सवेदनं सदोसं… ससञ्‍ञं सदोसं… सचेतनं सदोसं… सपञ्‍ञं सदोसं चित्तं विमुच्‍चति, पञ्‍ञा च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता। दोसो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Savedanaṃ sadosaṃ… sasaññaṃ sadosaṃ… sacetanaṃ sadosaṃ… sapaññaṃ sadosaṃ cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Doso ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    ३६५. समोहं चित्तं विमुच्‍चतीति? आमन्ता। मोहसहगतं मोहसहजातं मोहसंसट्ठं मोहसम्पयुत्तं मोहसहभु मोहानुपरिवत्ति अकुसलं लोकियं सासवं…पे॰… संकिलेसियं चित्तं विमुच्‍चतीति? न हेवं वत्तब्बे…पे॰…।

    365. Samohaṃ cittaṃ vimuccatīti? Āmantā. Mohasahagataṃ mohasahajātaṃ mohasaṃsaṭṭhaṃ mohasampayuttaṃ mohasahabhu mohānuparivatti akusalaṃ lokiyaṃ sāsavaṃ…pe… saṃkilesiyaṃ cittaṃ vimuccatīti? Na hevaṃ vattabbe…pe….

    सफस्सं चित्तं विमुच्‍चति, फस्सो च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता। समोहं चित्तं विमुच्‍चति, मोहो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Saphassaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Samohaṃ cittaṃ vimuccati, moho ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    सवेदनं … ससञ्‍ञं… सचेतनं… सपञ्‍ञं चित्तं विमुच्‍चति, पञ्‍ञा च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता। समोहं चित्तं विमुच्‍चति, मोहो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Savedanaṃ … sasaññaṃ… sacetanaṃ… sapaññaṃ cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Samohaṃ cittaṃ vimuccati, moho ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    सफस्सं समोहं चित्तं विमुच्‍चति, फस्सो च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता । मोहो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Saphassaṃ samohaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā . Moho ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    सवेदनं समोहं… ससञ्‍ञं समोहं… सचेतनं समोहं…पे॰… सपञ्‍ञं समोहं चित्तं विमुच्‍चति, पञ्‍ञा च चित्तञ्‍च उभो विमुच्‍चन्तीति? आमन्ता। मोहो च चित्तञ्‍च उभो विमुच्‍चन्तीति? न हेवं वत्तब्बे…पे॰…।

    Savedanaṃ samohaṃ… sasaññaṃ samohaṃ… sacetanaṃ samohaṃ…pe… sapaññaṃ samohaṃ cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Moho ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

    सरागं सदोसं समोहं चित्तं विमुच्‍चतीति? आमन्ता। वीतरागं वीतदोसं वीतमोहं निक्‍किलेसं चित्तं विमुच्‍चतीति? न हेवं वत्तब्बे…पे॰… तेन हि न वत्तब्बं – ‘‘सरागं सदोसं समोहं चित्तं विमुच्‍चती’’ति।

    Sarāgaṃ sadosaṃ samohaṃ cittaṃ vimuccatīti? Āmantā. Vītarāgaṃ vītadosaṃ vītamohaṃ nikkilesaṃ cittaṃ vimuccatīti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘sarāgaṃ sadosaṃ samohaṃ cittaṃ vimuccatī’’ti.

    विमुत्तिकथा निट्ठिता।

    Vimuttikathā niṭṭhitā.







    Footnotes:
    1. ससञ्‍ञं (सी॰ क॰)
    2. sasaññaṃ (sī. ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ३. विमुत्तिकथावण्णना • 3. Vimuttikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact