Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ८. अट्ठमवग्गो

    8. Aṭṭhamavaggo

    (७८) ६. अरूपधातुकथा

    (78) 6. Arūpadhātukathā

    ५१७. अरूपिनो धम्मा अरूपधातूति? आमन्ता। वेदना भवो गति सत्तावासो संसारो योनि विञ्‍ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰… अत्थि वेदनूपगं कम्मन्ति? न हेवं वत्तब्बे…पे॰… अत्थि वेदनूपगा सत्ताति? न हेवं वत्तब्बे…पे॰… वेदनाय सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्‍जन्तीति? न हेवं वत्तब्बे…पे॰… वेदनाय अत्थि वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰… वेदना चतुवोकारभवोति? न हेवं वत्तब्बे…पे॰…।

    517. Arūpino dhammā arūpadhātūti? Āmantā. Vedanā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi vedanūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi vedanūpagā sattāti? Na hevaṃ vattabbe…pe… vedanāya sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… vedanāya atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… vedanā catuvokārabhavoti? Na hevaṃ vattabbe…pe….

    अरूपधातु भवो गति…पे॰… अत्तभावपटिलाभोति? आमन्ता। वेदना भवो गति…पे॰… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰… अत्थि अरूपधातूपगं कम्मन्ति? आमन्ता। अत्थि वेदनूपगं कम्मन्ति? न हेवं वत्तब्बे…पे॰… अत्थि अरूपधातूपगा सत्ताति? आमन्ता। अत्थि वेदनूपगा सत्ताति? न हेवं वत्तब्बे…पे॰…।

    Arūpadhātu bhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Vedanā bhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi arūpadhātūpagaṃ kammanti? Āmantā. Atthi vedanūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi arūpadhātūpagā sattāti? Āmantā. Atthi vedanūpagā sattāti? Na hevaṃ vattabbe…pe….

    अरूपधातुया सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्‍जन्तीति? आमन्ता। वेदनाय सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्‍जन्तीति? न हेवं वत्तब्बे…पे॰… अरूपधातुया अत्थि वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? आमन्ता। वेदनाय अत्थि वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰… अरूपधातु चतुवोकारभवोति? आमन्ता। वेदना चतुवोकारभवोति? न हेवं वत्तब्बे…पे॰…।

    Arūpadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Vedanāya sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… arūpadhātuyā atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Vedanāya atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… arūpadhātu catuvokārabhavoti? Āmantā. Vedanā catuvokārabhavoti? Na hevaṃ vattabbe…pe….

    ५१८. अरूपिनो धम्मा अरूपधातु, कामधातुया अत्थि वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? आमन्ता। साव कामधातु, सा अरूपधातूति? न हेवं वत्तब्बे…पे॰… साव कामधातु, सा अरूपधातूति? आमन्ता। कामभवेन समन्‍नागतो पुग्गलो द्वीहि भवेहि समन्‍नागतो होति – कामभवेन च अरूपभवेन चाति? न हेवं वत्तब्बे…पे॰…।

    518. Arūpino dhammā arūpadhātu, kāmadhātuyā atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Sāva kāmadhātu, sā arūpadhātūti? Na hevaṃ vattabbe…pe… sāva kāmadhātu, sā arūpadhātūti? Āmantā. Kāmabhavena samannāgato puggalo dvīhi bhavehi samannāgato hoti – kāmabhavena ca arūpabhavena cāti? Na hevaṃ vattabbe…pe….

    रूपिनो धम्मा रूपधातु, अरूपिनो धम्मा अरूपधातु, कामधातुया अत्थि रूपं वेदना सञ्‍ञा सङ्खारा विञ्‍ञाणन्ति? आमन्ता । साव कामधातु, सा रूपधातु, सा अरूपधातूति? न हेवं वत्तब्बे…पे॰… साव कामधातु, सा रूपधातु, सा अरूपधातूति? आमन्ता। कामभवेन समन्‍नागतो पुग्गलो तीहि भवेहि समन्‍नागतो होति – कामभवेन च रूपभवेन च अरूपभवेन चाति? न हेवं वत्तब्बे…पे॰…।

    Rūpino dhammā rūpadhātu, arūpino dhammā arūpadhātu, kāmadhātuyā atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā . Sāva kāmadhātu, sā rūpadhātu, sā arūpadhātūti? Na hevaṃ vattabbe…pe… sāva kāmadhātu, sā rūpadhātu, sā arūpadhātūti? Āmantā. Kāmabhavena samannāgato puggalo tīhi bhavehi samannāgato hoti – kāmabhavena ca rūpabhavena ca arūpabhavena cāti? Na hevaṃ vattabbe…pe….

    अरूपधातुकथा निट्ठिता।

    Arūpadhātukathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ६. अरूपधातुकथावण्णना • 6. Arūpadhātukathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ६. अरूपधातुकथावण्णना • 6. Arūpadhātukathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ६. अरूपधातुकथावण्णना • 6. Arūpadhātukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact