Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ८. अट्ठमवग्गो

    8. Aṭṭhamavaggo

    (७९) ७. रूपधातुयाआयतनकथा

    (79) 7. Rūpadhātuyāāyatanakathā

    ५१९. अत्थि सळायतनिको अत्तभावो रूपधातुयाति? आमन्ता। अत्थि तत्थ घानायतनन्ति? आमन्ता। अत्थि तत्थ गन्धायतनन्ति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ जिव्हायतनन्ति? आमन्ता । अत्थि तत्थ रसायतनन्ति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ कायायतनन्ति? आमन्ता। अत्थि तत्थ फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे॰…।

    519. Atthi saḷāyataniko attabhāvo rūpadhātuyāti? Āmantā. Atthi tattha ghānāyatananti? Āmantā. Atthi tattha gandhāyatananti? Na hevaṃ vattabbe…pe… atthi tattha jivhāyatananti? Āmantā . Atthi tattha rasāyatananti? Na hevaṃ vattabbe…pe… atthi tattha kāyāyatananti? Āmantā. Atthi tattha phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

    नत्थि तत्थ गन्धायतनन्ति? आमन्ता। नत्थि तत्थ घानायतनन्ति? न हेवं वत्तब्बे…पे॰… नत्थि तत्थ रसायतनन्ति? आमन्ता। नत्थि तत्थ जिव्हायतनन्ति? न हेवं वत्तब्बे…पे॰… नत्थि तत्थ फोट्ठब्बायतनन्ति? आमन्ता । नत्थि तत्थ कायायतनन्ति? न हेवं वत्तब्बे…पे॰…।

    Natthi tattha gandhāyatananti? Āmantā. Natthi tattha ghānāyatananti? Na hevaṃ vattabbe…pe… natthi tattha rasāyatananti? Āmantā. Natthi tattha jivhāyatananti? Na hevaṃ vattabbe…pe… natthi tattha phoṭṭhabbāyatananti? Āmantā . Natthi tattha kāyāyatananti? Na hevaṃ vattabbe…pe….

    ५२०. अत्थि तत्थ चक्खायतनं, अत्थि रूपायतनन्ति? आमन्ता। अत्थि तत्थ घानायतनं, अत्थि गन्धायतनन्ति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ चक्खायतनं, अत्थि रूपायतनन्ति? आमन्ता। अत्थि तत्थ जिव्हायतनं, अत्थि रसायतनं…पे॰… अत्थि तत्थ कायायतनं, अत्थि फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ सोतायतनं, अत्थि सद्दायतनं…पे॰… अत्थि तत्थ मनायतनं, अत्थि धम्मायतनन्ति? आमन्ता। अत्थि तत्थ घानायतनं, अत्थि गन्धायतनन्ति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ मनायतनं, अत्थि धम्मायतनन्ति? आमन्ता। अत्थि तत्थ जिव्हायतनं, अत्थि रसायतनन्ति…पे॰… अत्थि तत्थ कायायतनं, अत्थि फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे॰…।

    520. Atthi tattha cakkhāyatanaṃ, atthi rūpāyatananti? Āmantā. Atthi tattha ghānāyatanaṃ, atthi gandhāyatananti? Na hevaṃ vattabbe…pe… atthi tattha cakkhāyatanaṃ, atthi rūpāyatananti? Āmantā. Atthi tattha jivhāyatanaṃ, atthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… atthi tattha sotāyatanaṃ, atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ, atthi dhammāyatananti? Āmantā. Atthi tattha ghānāyatanaṃ, atthi gandhāyatananti? Na hevaṃ vattabbe…pe… atthi tattha manāyatanaṃ, atthi dhammāyatananti? Āmantā. Atthi tattha jivhāyatanaṃ, atthi rasāyatananti…pe… atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

    अत्थि तत्थ घानायतनं, नत्थि गन्धायतनन्ति? आमन्ता । अत्थि तत्थ चक्खायतनं, नत्थि रूपायतनन्ति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ घानायतनं, नत्थि गन्धायतनन्ति? आमन्ता। अत्थि तत्थ सोतायतनं, नत्थि सद्दायतनं…पे॰… अत्थि तत्थ मनायतनं, नत्थि धम्मायतनन्ति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ जिव्हायतनं, नत्थि रसायतनं…पे॰… अत्थि तत्थ कायायतनं, नत्थि फोट्ठब्बायतनन्ति? आमन्ता। अत्थि तत्थ चक्खायतनं, नत्थि रूपायतनन्ति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ कायायतनं, नत्थि फोट्ठब्बायतनन्ति? आमन्ता। अत्थि तत्थ सोतायतनं, नत्थि सद्दायतनं …पे॰… अत्थि तत्थ मनायतनं, नत्थि धम्मायतनन्ति? न हेवं वत्तब्बे…पे॰…।

    Atthi tattha ghānāyatanaṃ, natthi gandhāyatananti? Āmantā . Atthi tattha cakkhāyatanaṃ, natthi rūpāyatananti? Na hevaṃ vattabbe…pe… atthi tattha ghānāyatanaṃ, natthi gandhāyatananti? Āmantā. Atthi tattha sotāyatanaṃ, natthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ, natthi dhammāyatananti? Na hevaṃ vattabbe…pe… atthi tattha jivhāyatanaṃ, natthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ, natthi phoṭṭhabbāyatananti? Āmantā. Atthi tattha cakkhāyatanaṃ, natthi rūpāyatananti? Na hevaṃ vattabbe…pe… atthi tattha kāyāyatanaṃ, natthi phoṭṭhabbāyatananti? Āmantā. Atthi tattha sotāyatanaṃ, natthi saddāyatanaṃ …pe… atthi tattha manāyatanaṃ, natthi dhammāyatananti? Na hevaṃ vattabbe…pe….

    ५२१. अत्थि तत्थ चक्खायतनं अत्थि रूपायतनं, तेन चक्खुना तं रूपं पस्सतीति? आमन्ता। अत्थि तत्थ घानायतनं अत्थि गन्धायतनं, तेन घानेन तं गन्धं घायतीति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ चक्खायतनं अत्थि रूपायतनं, तेन चक्खुना तं रूपं पस्सतीति? आमन्ता। अत्थि तत्थ जिव्हायतनं अत्थि रसायतनं, ताय जिव्हाय तं रसं सायति…पे॰… अत्थि तत्थ कायायतनं अत्थि फोट्ठब्बायतनं, तेन कायेन तं फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे॰…।

    521. Atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ, tena cakkhunā taṃ rūpaṃ passatīti? Āmantā. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti? Na hevaṃ vattabbe…pe… atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ, tena cakkhunā taṃ rūpaṃ passatīti? Āmantā. Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ, tāya jivhāya taṃ rasaṃ sāyati…pe… atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

    अत्थि तत्थ सोतायतनं अत्थि सद्दायतनं…पे॰… अत्थि तत्थ मनायतनं अत्थि धम्मायतनं, तेन मनेन तं धम्मं विजानातीति? आमन्ता। अत्थि तत्थ घानायतनं अत्थि गन्धायतनं, तेन घानेन तं गन्धं घायतीति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ मनायतनं अत्थि धम्मायतनं, तेन मनेन तं धम्मं विजानातीति? आमन्ता। अत्थि तत्थ जिव्हायतनं अत्थि रसायतनं…पे॰… अत्थि तत्थ कायायतनं अत्थि फोट्ठब्बायतनं, तेन कायेन तं फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे॰…।

    Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, tena manena taṃ dhammaṃ vijānātīti? Āmantā. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti? Na hevaṃ vattabbe…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, tena manena taṃ dhammaṃ vijānātīti? Āmantā. Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

    अत्थि तत्थ घानायतनं अत्थि गन्धायतनं, न च तेन घानेन तं गन्धं घायतीति? आमन्ता। अत्थि तत्थ चक्खायतनं अत्थि रूपायतनं, न च तेन चक्खुना तं रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰… अत्थि तत्थ घानायतनं अत्थि गन्धायतनं, न च तेन घानेन तं गन्धं घायतीति? आमन्ता। अत्थि तत्थ सोतायतनं अत्थि सद्दायतनं…पे॰… अत्थि तत्थ मनायतनं अत्थि धम्मायतनं, न च तेन मनेन तं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।

    Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, na ca tena ghānena taṃ gandhaṃ ghāyatīti? Āmantā. Atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ, na ca tena cakkhunā taṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, na ca tena ghānena taṃ gandhaṃ ghāyatīti? Āmantā. Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, na ca tena manena taṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

    अत्थि तत्थ जिव्हायतनं अत्थि रसायतनं…पे॰… अत्थि तत्थ कायायतनं अत्थि फोट्ठब्बायतनं, न च तेन कायेन तं फोट्ठब्बं फुसतीति? आमन्ता। अत्थि तत्थ सोतायतनं अत्थि सद्दायतनं…पे॰… अत्थि तत्थ मनायतनं अत्थि धम्मायतनं, न च तेन मनेन तं धम्मं विजानातीति? न हेवं वत्तब्बे…पे॰…।

    Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, na ca tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Āmantā. Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, na ca tena manena taṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

    ५२२. अत्थि तत्थ घानायतनं अत्थि गन्धायतनं, तेन घानेन तं गन्धं घायतीति? आमन्ता। अत्थि तत्थ मूलगन्धो सारगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो आमगन्धो विस्सगन्धो सुगन्धो दुग्गन्धोति? न हेवं वत्तब्बे…पे॰…।

    522. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti? Āmantā. Atthi tattha mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmagandho vissagandho sugandho duggandhoti? Na hevaṃ vattabbe…pe….

    अत्थि तत्थ जिव्हायतनं अत्थि रसायतनं, ताय जिव्हाय तं रसं सायतीति? आमन्ता। अत्थि तत्थ मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणियं खारियं लम्बिलं कसावो सादु असादूति? न हेवं वत्तब्बे…पे॰…।

    Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ, tāya jivhāya taṃ rasaṃ sāyatīti? Āmantā. Atthi tattha mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇiyaṃ khāriyaṃ lambilaṃ kasāvo sādu asādūti? Na hevaṃ vattabbe…pe….

    अत्थि तत्थ कायायतनं अत्थि फोट्ठब्बायतनं, तेन कायेन तं फोट्ठब्बं फुसतीति? आमन्ता। अत्थि तत्थ कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकन्ति? न हेवं वत्तब्बे…पे॰…।

    Atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Āmantā. Atthi tattha kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukanti? Na hevaṃ vattabbe…pe….

    ५२३. न वत्तब्बं – ‘‘सळायतनिको अत्तभावो रूपधातुया’’ति? आमन्ता। ननु अत्थि तत्थ घाननिमित्तं जिव्हानिमित्तं कायनिमित्तन्ति? आमन्ता। हञ्‍चि अत्थि तत्थ घाननिमित्तं जिव्हानिमित्तं कायनिमित्तं, तेन वत रे वत्तब्बे – ‘‘सळायतनिको अत्तभावो रूपधातुया’’ति।

    523. Na vattabbaṃ – ‘‘saḷāyataniko attabhāvo rūpadhātuyā’’ti? Āmantā. Nanu atthi tattha ghānanimittaṃ jivhānimittaṃ kāyanimittanti? Āmantā. Hañci atthi tattha ghānanimittaṃ jivhānimittaṃ kāyanimittaṃ, tena vata re vattabbe – ‘‘saḷāyataniko attabhāvo rūpadhātuyā’’ti.

    रूपधातुया आयतनकथा निट्ठिता।

    Rūpadhātuyā āyatanakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. रूपधातुया आयतनकथावण्णना • 7. Rūpadhātuyā āyatanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. रूपधातुयाआयतनकथावण्णना • 7. Rūpadhātuyāāyatanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. रूपधातुयाआयतनकथावण्णना • 7. Rūpadhātuyāāyatanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact