Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ८. अट्ठमवग्गो

    8. Aṭṭhamavaggo

    (८०) ८. अरूपे रूपकथा

    (80) 8. Arūpe rūpakathā

    ५२४. अत्थि रूपं अरूपेसूति? आमन्ता। रूपभवो रूपगति रूपसत्तावासो रूपसंसारो रूपयोनि रूपत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰… ननु अरूपभवो अरूपगति अरूपसत्तावासो अरूपसंसारो अरूपयोनि अरूपत्तभावपटिलाभोति? आमन्ता। हञ्‍चि अरूपभवो…पे॰… अरूपत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘अत्थि रूपं अरूपेसू’’ति।

    524. Atthi rūpaṃ arūpesūti? Āmantā. Rūpabhavo rūpagati rūpasattāvāso rūpasaṃsāro rūpayoni rūpattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… nanu arūpabhavo arūpagati arūpasattāvāso arūpasaṃsāro arūpayoni arūpattabhāvapaṭilābhoti? Āmantā. Hañci arūpabhavo…pe… arūpattabhāvapaṭilābho, no ca vata re vattabbe – ‘‘atthi rūpaṃ arūpesū’’ti.

    अत्थि रूपं अरूपेसूति? आमन्ता। पञ्‍चवोकारभवो गति सत्तावासो संसारो योनि विञ्‍ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰… ननु चतुवोकारभवो…पे॰… अत्तभावपटिलाभोति? आमन्ता। हञ्‍चि चतुवोकारभवो गति…पे॰… अत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘अत्थि रूपं अरूपेसू’’ति।

    Atthi rūpaṃ arūpesūti? Āmantā. Pañcavokārabhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… nanu catuvokārabhavo…pe… attabhāvapaṭilābhoti? Āmantā. Hañci catuvokārabhavo gati…pe… attabhāvapaṭilābho, no ca vata re vattabbe – ‘‘atthi rūpaṃ arūpesū’’ti.

    ५२५. अत्थि रूपं रूपधातुया, सो च रूपभवो रूपगति रूपसत्तावासो रूपसंसारो रूपयोनि रूपत्तभावपटिलाभोति? आमन्ता। अत्थि रूपं अरूपेसु, सो च रूपभवो रूपगति…पे॰… रूपत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰… अत्थि रूपं रूपधातुया, सो च पञ्‍चवोकारभवो गति…पे॰… अत्तभावपटिलाभोति? आमन्ता । अत्थि रूपं अरूपेसु, सो च पञ्‍चवोकारभवो गति…पे॰… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰…। अत्थि रूपं अरूपेसु, सो च अरूपभवो अरूपगति अरूपसत्तावासो अरूपसंसारो अरूपयोनि अरूपत्तभावपटिलाभोति? आमन्ता। अत्थि रूपं रूपधातुया 1, सो च अरूपभवो अरूपगति…पे॰… अरूपत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰… अत्थि रूपं अरूपेसु, सो च चतुवोकारभवो गति…पे॰… अत्तभावपटिलाभोति? आमन्ता। अत्थि रूपं रूपधातुया 2, सो च चतुवोकारभवो गति…पे॰… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे॰…।

    525. Atthi rūpaṃ rūpadhātuyā, so ca rūpabhavo rūpagati rūpasattāvāso rūpasaṃsāro rūpayoni rūpattabhāvapaṭilābhoti? Āmantā. Atthi rūpaṃ arūpesu, so ca rūpabhavo rūpagati…pe… rūpattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpaṃ rūpadhātuyā, so ca pañcavokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā . Atthi rūpaṃ arūpesu, so ca pañcavokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe…. Atthi rūpaṃ arūpesu, so ca arūpabhavo arūpagati arūpasattāvāso arūpasaṃsāro arūpayoni arūpattabhāvapaṭilābhoti? Āmantā. Atthi rūpaṃ rūpadhātuyā 3, so ca arūpabhavo arūpagati…pe… arūpattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpaṃ arūpesu, so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Atthi rūpaṃ rūpadhātuyā 4, so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

    ५२६. अत्थि रूपं अरूपेसूति? आमन्ता। ननु रूपानं निस्सरणं अरूपं 5 वुत्तं भगवताति? आमन्ता। हञ्‍चि रूपानं निस्सरणं अरूपं 6 वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अत्थि रूपं अरूपेसू’’ति।

    526. Atthi rūpaṃ arūpesūti? Āmantā. Nanu rūpānaṃ nissaraṇaṃ arūpaṃ 7 vuttaṃ bhagavatāti? Āmantā. Hañci rūpānaṃ nissaraṇaṃ arūpaṃ 8 vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘atthi rūpaṃ arūpesū’’ti.

    रूपानं निस्सरणं अरूपं वुत्तं भगवता, अत्थि रूपं अरूपेसूति? आमन्ता । कामानं निस्सरणं नेक्खम्मं वुत्तं भगवता, अत्थि नेक्खम्मेसु कामा, अत्थि अनासवेसु आसवा, अत्थि अपरियापन्‍नेसु परियापन्‍नाति? न हेवं वत्तब्बे…पे॰…।

    Rūpānaṃ nissaraṇaṃ arūpaṃ vuttaṃ bhagavatā, atthi rūpaṃ arūpesūti? Āmantā . Kāmānaṃ nissaraṇaṃ nekkhammaṃ vuttaṃ bhagavatā, atthi nekkhammesu kāmā, atthi anāsavesu āsavā, atthi apariyāpannesu pariyāpannāti? Na hevaṃ vattabbe…pe….

    अरूपे रूपकथा निट्ठिता।

    Arūpe rūpakathā niṭṭhitā.







    Footnotes:
    1. अरूपधातुया (सब्बत्थ)
    2. अरूपधातुया (सब्बत्थ)
    3. arūpadhātuyā (sabbattha)
    4. arūpadhātuyā (sabbattha)
    5. इतिवु॰ ७२; अ॰ नि॰ ५.२००; दी॰ नि॰ ३.३२१
    6. इतिवु॰ ७२; अ॰ नि॰ ५.२००; दी॰ नि॰ ३.३२१
    7. itivu. 72; a. ni. 5.200; dī. ni. 3.321
    8. itivu. 72; a. ni. 5.200; dī. ni. 3.321



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. अरूपे रूपकथावण्णना • 8. Arūpe rūpakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ८. अरूपेरूपकथावण्णना • 8. Arūperūpakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ८. अरूपेरूपकथावण्णना • 8. Arūperūpakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact