Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ८. अट्ठमवग्गो

    8. Aṭṭhamavaggo

    (८१) ९. रूपं कम्मन्तिकथा

    (81) 9. Rūpaṃ kammantikathā

    ५२७. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलन्ति? आमन्ता। सारम्मणं, अत्थि तस्स आवट्टना आभोगो समन्‍नाहारो मनसिकारो चेतना पत्थना पणिधीति? न हेवं वत्तब्बे…पे॰… ननु अनारम्मणं, नत्थि तस्स आवट्टना आभोगो समन्‍नाहारो मनसिकारो चेतना पत्थना पणिधीति? आमन्ता। हञ्‍चि अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति, नो च वत रे वत्तब्बे – ‘‘कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसल’’न्ति।

    527. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti, no ca vata re vattabbe – ‘‘kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusala’’nti.

    कुसलेन चित्तेन समुट्ठितो फस्सो कुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठिता वेदना…पे॰… सञ्‍ञा… चेतना… सद्धा… वीरियं… सति… समाधि…पे॰… पञ्‍ञा कुसला सारम्मणा, अत्थि ताय आवट्टना…पे॰… पणिधीति? आमन्ता। कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Kusalena cittena samuṭṭhito phasso kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। कुसलेन चित्तेन समुट्ठितो फस्सो कुसलो अनारम्मणो, नत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। कुसलेन चित्तेन समुट्ठिता वेदना…पे॰… सञ्‍ञा… चेतना… सद्धा… वीरियं… सति… समाधि…पे॰… पञ्‍ञा कुसला अनारम्मणा, नत्थि ताय आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhito phasso kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    ५२८. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलन्ति? आमन्ता। यं किञ्‍चि कुसलेन चित्तेन समुट्ठितं रूपं सब्बं तं कुसलन्ति? न हेवं वत्तब्बे…पे॰…।

    528. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Yaṃ kiñci kusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ kusalanti? Na hevaṃ vattabbe…pe….

    कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं रूपायतनं कुसलन्ति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु … आपोधातु… तेजोधातु…पे॰… वायोधातु कुसलाति? न हेवं वत्तब्बे…पे॰…।

    Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu … āpodhātu… tejodhātu…pe… vāyodhātu kusalāti? Na hevaṃ vattabbe…pe….

    कुसलेन चित्तेन समुट्ठितं रूपायतनं अब्याकतन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु… आपोधातु … तेजोधातु …पे॰… वायोधातु अब्याकताति? आमन्ता। कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu … tejodhātu …pe… vāyodhātu abyākatāti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ abyākatanti? Na hevaṃ vattabbe…pe….

    ५२९. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं कुसलन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं कुसलन्ति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं कुसलन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु अनारम्मणा कुसलाति? न हेवं वत्तब्बे…पे॰…।

    529. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā kusalāti? Na hevaṃ vattabbe…pe….

    कुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं अब्याकतन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं … रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु अनारम्मणा अब्याकताति? आमन्ता। कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ … rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā abyākatāti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe….

    ५३०. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं फस्सविप्पयुत्तं कुसलन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं रूपायतनं फस्सविप्पयुत्तं कुसलन्ति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं फस्सविप्पयुत्तं कुसलन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु फस्सविप्पयुत्ता कुसलाति? न हेवं वत्तब्बे…पे॰…।

    530. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu phassavippayuttā kusalāti? Na hevaṃ vattabbe…pe….

    कुसलेन चित्तेन समुट्ठितं रूपायतनं फस्सविप्पयुत्तं अब्याकतन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु फस्सविप्पयुत्ता अब्याकताति ? आमन्ता। कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu phassavippayuttā abyākatāti ? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

    ५३१. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं कुसलन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं फस्सविप्पयुत्तं कुसलन्ति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं कुसलन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु अनारम्मणा फस्सविप्पयुत्ता कुसलाति? न हेवं वत्तब्बे…पे॰…।

    531. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā phassavippayuttā kusalāti? Na hevaṃ vattabbe…pe….

    कुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? आमन्ता। कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु अनारम्मणा फस्सविप्पयुत्ता अब्याकताति? आमन्ता। कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā phassavippayuttā abyākatāti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

    ५३२. कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलन्ति? आमन्ता। सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… ननु अनारम्मणं , नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। हञ्‍चि अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधि; नो च वत रे वत्तब्बे – ‘‘कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसल’’न्ति।

    532. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ , natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi; no ca vata re vattabbe – ‘‘kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusala’’nti.

    कुसलेन चित्तेन समुट्ठितो फस्सो कुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठिता वेदना…पे॰… सञ्‍ञा… चेतना… सद्धा… वीरियं… सति… समाधि…पे॰… पञ्‍ञा कुसला सारम्मणा, अत्थि ताय आवट्टना…पे॰… पणिधीति? आमन्ता। कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Kusalena cittena samuṭṭhito phasso kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। कुसलेन चित्तेन समुट्ठितो फस्सो कुसलो अनारम्मणो, नत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। कुसलेन चित्तेन समुट्ठिता वेदना…पे॰… सञ्‍ञा… चेतना… सद्धा… वीरियं… सति… समाधि…पे॰… पञ्‍ञा कुसला अनारम्मणा, नत्थि ताय आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhito phasso kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलन्ति? आमन्ता। यं किञ्‍चि कुसलेन चित्तेन समुट्ठितं रूपं सब्बं तं कुसलन्ति? न हेवं वत्तब्बे…पे॰… यथा कायकम्मं तथा वचीकम्मन्ति।

    Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalanti? Āmantā. Yaṃ kiñci kusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ kusalanti? Na hevaṃ vattabbe…pe… yathā kāyakammaṃ tathā vacīkammanti.

    ५३३. अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलन्ति? आमन्ता । सारम्मणं, अत्थि तस्स आवट्टना आभोगो समन्‍नाहारो मनसिकारो चेतना पत्थना पणिधीति? न हेवं वत्तब्बे…पे॰… ननु अनारम्मणं, नत्थि तस्स आवट्टना आभोगो समन्‍नाहारो मनसिकारो चेतना पत्थना पणिधीति? आमन्ता। हञ्‍चि अनारम्मणं, नत्थि तस्स आवट्टना आभोगो समन्‍नाहारो मनसिकारो चेतना पत्थना पणिधि; नो च वत रे वत्तब्बे – ‘‘अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसल’’न्ति।

    533. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalanti? Āmantā . Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhi; no ca vata re vattabbe – ‘‘akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusala’’nti.

    अकुसलेन चित्तेन समुट्ठितो फस्सो अकुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठिता वेदना…पे॰… सञ्‍ञा… चेतना… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्‍चं… अहिरिकं…पे॰… अनोत्तप्पं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhito phasso akusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। अकुसलेन चित्तेन समुट्ठितो फस्सो अकुसलो अनारम्मणो, नत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। अकुसलेन चित्तेन समुट्ठिता वेदना…पे॰… सञ्‍ञा… चेतना… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्‍चं… अहिरिकं…पे॰… अनोत्तप्पं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhito phasso akusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलन्ति? आमन्ता । यं किञ्‍चि अकुसलेन चित्तेन समुट्ठितं रूपं सब्बं तं अकुसलन्ति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalanti? Āmantā . Yaṃ kiñci akusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ akusalanti? Na hevaṃ vattabbe…pe….

    ५३४. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलन्ति? आमन्ता। सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… ननु अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। हञ्‍चि अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधि; नो च वत रे वत्तब्बे – ‘‘अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसल’’न्ति।

    534. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi; no ca vata re vattabbe – ‘‘akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusala’’nti.

    अकुसलेन चित्तेन समुट्ठितो फस्सो अकुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठिता वेदना…पे॰… सञ्‍ञा … चेतना… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्‍चं… अहिरिकं…पे॰… अनोत्तप्पं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhito phasso akusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitā vedanā…pe… saññā … cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। अकुसलेन चित्तेन समुट्ठितो फस्सो अकुसलो अनारम्मणो, नत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? आमन्ता। अकुसलेन चित्तेन समुट्ठिता वेदना…पे॰… सञ्‍ञा… चेतना… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्‍चं… अहिरिकं…पे॰… अनोत्तप्पं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे॰… पणिधीति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhito phasso akusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

    अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलन्ति? आमन्ता। यं किञ्‍चि अकुसलेन चित्तेन समुट्ठितं रूपं सब्बं तं अकुसलन्ति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Yaṃ kiñci akusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ akusalanti? Na hevaṃ vattabbe…pe….

    ५३५. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं रूपायतनं अकुसलन्ति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु असुचि अस्सु लोहितं सेदो अकुसलोति? न हेवं वत्तब्बे…पे॰…।

    535. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo akusaloti? Na hevaṃ vattabbe…pe….

    अकुसलेन चित्तेन समुट्ठितं रूपायतनं अब्याकतन्ति? आमन्ता । अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अब्याकतन्ति ? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु असुचि अस्सु लोहितं सेदो अब्याकतोति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ abyākatanti? Āmantā . Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ abyākatanti ? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ abyākatanti? Na hevaṃ vattabbe…pe….

    ५३६. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं अकुसलन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं अकुसलन्ति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं अकुसलन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं…पे॰… रसायतनं…पे॰… फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु असुचि अस्सु लोहितं सेदो अनारम्मणो अकुसलोति? न हेवं वत्तब्बे…पे॰…।

    536. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo akusaloti? Na hevaṃ vattabbe…pe….

    अकुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं अब्याकतन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे॰… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु असुचि अस्सु लोहितं सेदो अनारम्मणो अब्याकतोति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ abyākatanti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe….

    ५३७. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं फस्सविप्पयुत्तं अकुसलन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं रूपायतनं फस्सविप्पयुत्तं अकुसलन्ति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं फस्सविप्पयुत्तं अकुसलन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु असुचि अस्सु लोहितं सेदो फस्सविप्पयुत्तो अकुसलोति? न हेवं वत्तब्बे…पे॰…।

    537. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo phassavippayutto akusaloti? Na hevaṃ vattabbe…pe….

    अकुसलेन चित्तेन समुट्ठितं रूपायतनं फस्सविप्पयुत्तं अब्याकतन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु असुचि अस्सु लोहितं सेदो अनारम्मणो फस्सविप्पयुत्तो अब्याकतोति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ abyākatanti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo phassavippayutto abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

    अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अकुसलन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं फस्सविप्पयुत्तं अकुसलन्ति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अकुसलन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु असुचि अस्सु लोहितं सेदो अनारम्मणो फस्सविप्पयुत्तो अकुसलोति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo phassavippayutto akusaloti? Na hevaṃ vattabbe…pe….

    अकुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰… अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे॰… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु असुचि अस्सु लोहितं सेदो अनारम्मणो फस्सविप्पयुत्तो अब्याकतोति? आमन्ता। अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo phassavippayutto abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

    ५३८. न वत्तब्बं – ‘‘रूपं कुसलम्पि अकुसलम्पी’’ति? आमन्ता। ननु कायकम्मं वचीकम्मं कुसलम्पि अकुसलम्पीति? आमन्ता। हञ्‍चि कायकम्मं वचीकम्मं कुसलम्पि अकुसलम्पि, तेन वत रे वत्तब्बे – ‘‘रूपं कुसलम्पि अकुसलम्पी’’ति।

    538. Na vattabbaṃ – ‘‘rūpaṃ kusalampi akusalampī’’ti? Āmantā. Nanu kāyakammaṃ vacīkammaṃ kusalampi akusalampīti? Āmantā. Hañci kāyakammaṃ vacīkammaṃ kusalampi akusalampi, tena vata re vattabbe – ‘‘rūpaṃ kusalampi akusalampī’’ti.

    रूपं कुसलम्पि अकुसलम्पीति? आमन्ता। चक्खायतनं कुसलम्पि अकुसलम्पीति? न हेवं वत्तब्बे…पे॰… रूपं कुसलम्पि अकुसलम्पीति? आमन्ता। सोतायतनं…पे॰… घानायतनं… जिव्हायतनं… कायायतनं… रूपायतनं… सद्दायतनं… गन्धायतनं… रसायतनं … फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे॰… वायोधातु असुचि अस्सु लोहितं सेदो कुसलोपि अकुसलोपीति? न हेवं वत्तब्बे…पे॰…।

    Rūpaṃ kusalampi akusalampīti? Āmantā. Cakkhāyatanaṃ kusalampi akusalampīti? Na hevaṃ vattabbe…pe… rūpaṃ kusalampi akusalampīti? Āmantā. Sotāyatanaṃ…pe… ghānāyatanaṃ… jivhāyatanaṃ… kāyāyatanaṃ… rūpāyatanaṃ… saddāyatanaṃ… gandhāyatanaṃ… rasāyatanaṃ … phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo kusalopi akusalopīti? Na hevaṃ vattabbe…pe….

    कायो रूपं, कायकम्मं रूपन्ति? आमन्ता। मनो रूपं, मनोकम्मं रूपन्ति? न हेवं वत्तब्बे …पे॰… मनो अरूपं, मनोकम्मं अरूपन्ति? आमन्ता। कायो अरूपं, कायकम्मं अरूपन्ति? न हेवं वत्तब्बे…पे॰…।

    Kāyo rūpaṃ, kāyakammaṃ rūpanti? Āmantā. Mano rūpaṃ, manokammaṃ rūpanti? Na hevaṃ vattabbe …pe… mano arūpaṃ, manokammaṃ arūpanti? Āmantā. Kāyo arūpaṃ, kāyakammaṃ arūpanti? Na hevaṃ vattabbe…pe….

    कायो रूपन्ति, कायकम्मं रूपन्ति? आमन्ता। चक्खायतनं रूपन्ति, चक्खुविञ्‍ञाणं रूपन्ति? न हेवं वत्तब्बे…पे॰… कायो रूपन्ति, कायकम्मं रूपन्ति? आमन्ता। सोतायतनं रूपन्ति, सोतविञ्‍ञाणं रूपन्ति? न हेवं वत्तब्बे…पे॰… कायो रूपन्ति, कायकम्मं रूपन्ति? आमन्ता। घानायतनं रूपन्ति, घानविञ्‍ञाणं रूपन्ति? न हेवं वत्तब्बे…पे॰… कायो रूपन्ति, कायकम्मं रूपन्ति? आमन्ता। जिव्हायतनं रूपन्ति, जिव्हाविञ्‍ञाणं रूपन्ति ? न हेवं वत्तब्बे…पे॰… कायो रूपन्ति, कायकम्मं रूपन्ति? आमन्ता। कायायतनं रूपन्ति, कायविञ्‍ञाणं रूपन्ति? न हेवं वत्तब्बे…पे॰…।

    Kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Cakkhāyatanaṃ rūpanti, cakkhuviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Sotāyatanaṃ rūpanti, sotaviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Ghānāyatanaṃ rūpanti, ghānaviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Jivhāyatanaṃ rūpanti, jivhāviññāṇaṃ rūpanti ? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Kāyāyatanaṃ rūpanti, kāyaviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe….

    ५३९. रूपं कम्मन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि; चेतयित्वा कम्मं करोति कायेन वाचाय मनसा’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘रूपं कम्म’’न्ति।

    539. Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi; cetayitvā kammaṃ karoti kāyena vācāya manasā’’ti 2! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘rūpaṃ kamma’’nti.

    रूपं कम्मन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘काये वा, आनन्द 3, सति कायसञ्‍चेतनाहेतु उप्पज्‍जति अज्झत्तं सुखदुक्खं; वाचाय वा, आनन्द 4, सति वचीसञ्‍चेतनाहेतु उप्पज्‍जति अज्झत्तं सुखदुक्खं; मने वा, आनन्द 5, सति मनोसञ्‍चेतनाहेतु उप्पज्‍जति अज्झत्तं सुखदुक्ख’’न्ति 6! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘रूपं कम्म’’न्ति।

    Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘kāye vā, ānanda 7, sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ; vācāya vā, ānanda 8, sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ; mane vā, ānanda 9, sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkha’’nti 10! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘rūpaṃ kamma’’nti.

    रूपं कम्मन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘तिविधा, भिक्खवे, कायसञ्‍चेतना अकुसलं कायकम्मं दुक्खुद्रयं दुक्खविपाकं; चतुब्बिधा, भिक्खवे, वचीसञ्‍चेतना अकुसलं वचीकम्मं दुक्खुद्रयं दुक्खविपाकं; तिविधा, भिक्खवे, मनोसञ्‍चेतना अकुसलं मनोकम्मं दुक्खुद्रयं दुक्खविपाकं; तिविधा, भिक्खवे, कायसञ्‍चेतना कुसलं कायकम्मं सुखुद्रयं सुखविपाकं; चतुब्बिधा, भिक्खवे, वचीसञ्‍चेतना कुसलं वचीकम्मं सुखुद्रयं सुखविपाकं; तिविधा , भिक्खवे, मनोसञ्‍चेतना कुसलं मनोकम्मं सुखुद्रयं सुखविपाक’’न्ति 11! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘रूपं कम्म’’न्ति।

    Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākaṃ; catubbidhā, bhikkhave, vacīsañcetanā akusalaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākaṃ; tividhā, bhikkhave, manosañcetanā akusalaṃ manokammaṃ dukkhudrayaṃ dukkhavipākaṃ; tividhā, bhikkhave, kāyasañcetanā kusalaṃ kāyakammaṃ sukhudrayaṃ sukhavipākaṃ; catubbidhā, bhikkhave, vacīsañcetanā kusalaṃ vacīkammaṃ sukhudrayaṃ sukhavipākaṃ; tividhā , bhikkhave, manosañcetanā kusalaṃ manokammaṃ sukhudrayaṃ sukhavipāka’’nti 12! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘rūpaṃ kamma’’nti.

    रूपं कम्मन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘सचायं, आनन्द, समिद्धि मोघपुरिसो पाटलिपुत्तस्स 13 परिब्बाजकस्स एवं पुट्ठो एवं ब्याकरेय्य – ‘सञ्‍चेतनियं , आवुसो पाटलिपुत्त, कम्मं कत्वा कायेन वाचाय मनसा सुखवेदनियं सुखं सो वेदयति; सञ्‍चेतनियं, आवुसो पाटलिपुत्त, कम्मं कत्वा कायेन वाचाय मनसा दुक्खवेदनियं दुक्खं सो वेदयति; सञ्‍चेतनियं, आवुसो पाटलिपुत्त, कम्मं कत्वा कायेन वाचाय मनसा अदुक्खमसुखवेदनियं अदुक्खमसुखं सो वेदयती’ति, एवं ब्याकरमानो खो, आनन्द, समिद्धि मोघपुरिसो पाटलिपुत्तस्स परिब्बाजकस्स सम्मा ब्याकरमानो ब्याकरेय्या’’ति 14! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘रूपं कम्म’’न्ति।

    Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sacāyaṃ, ānanda, samiddhi moghapuriso pāṭaliputtassa 15 paribbājakassa evaṃ puṭṭho evaṃ byākareyya – ‘sañcetaniyaṃ , āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā sukhavedaniyaṃ sukhaṃ so vedayati; sañcetaniyaṃ, āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā dukkhavedaniyaṃ dukkhaṃ so vedayati; sañcetaniyaṃ, āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā adukkhamasukhavedaniyaṃ adukkhamasukhaṃ so vedayatī’ti, evaṃ byākaramāno kho, ānanda, samiddhi moghapuriso pāṭaliputtassa paribbājakassa sammā byākaramāno byākareyyā’’ti 16! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘rūpaṃ kamma’’nti.

    रूपं कम्मन्तिकथा निट्ठिता।

    Rūpaṃ kammantikathā niṭṭhitā.







    Footnotes:
    1. अ॰ नि॰ ६.६३ निब्बेधिकसुत्ते
    2. a. ni. 6.63 nibbedhikasutte
    3. हानन्द (सं॰ नि॰ २.२५)
    4. हानन्द (सं॰ नि॰ २.२५)
    5. हानन्द (सं॰ नि॰ २.२५)
    6. सं॰ नि॰ २.२५; अ॰ नि॰ ४.१७१
    7. hānanda (saṃ. ni. 2.25)
    8. hānanda (saṃ. ni. 2.25)
    9. hānanda (saṃ. ni. 2.25)
    10. saṃ. ni. 2.25; a. ni. 4.171
    11. अ॰ नि॰ १०.२१७ थोकं पन विसदिसं
    12. a. ni. 10.217 thokaṃ pana visadisaṃ
    13. पोतलिपुत्तस्स (म॰ नि॰ ३.३००)
    14. म॰ नि॰ ३.३००
    15. potaliputtassa (ma. ni. 3.300)
    16. ma. ni. 3.300



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. रूपं कम्मन्तिकथावण्णना • 9. Rūpaṃ kammantikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. रूपंकम्मन्तिकथावण्णना • 9. Rūpaṃkammantikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. रूपंकम्मन्तिकथावण्णना • 9. Rūpaṃkammantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact